< Pāvilavēstulē Romiešiem 12 >
1 Tāpēc, brāļi, es jūs lūdzu caur Dieva apžēlošanām, ka jūs savas miesas nodotu par dzīvu, svētu un Dievam patīkamu upuri; tā lai ir jūsu prātīgā Dieva kalpošana.
he bhrAtara Ishvarasya kR^ipayAhaM yuShmAn vinaye yUyaM svaM svaM sharIraM sajIvaM pavitraM grAhyaM balim Ishvaramuddishya samutsR^ijata, eShA sevA yuShmAkaM yogyA|
2 Un nepaliekat šai pasaulei līdzīgi, bet pārvēršaties, savā prātā atjaunodamies, ka jūs varat pārbaudīt, kas ir tas labais un patīkamais un pilnīgais Dieva prāts. (aiōn )
aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate| (aiōn )
3 Jo caur to žēlastību, kas man ir dota, es ikvienam jūsu starpā saku, ka nevienam nebūs pārgudram būt vairāk, nekā tam pieklājās gudram būt; bet ka tam būs prātīgi gudram būt, kā kuram Dievs ir izdalījis ticības mēru.
kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|
4 Jo itin kā mums vienā miesā ir daudz locekļu, bet visiem tiem locekļiem nav vienāds darbs;
yato yadvadasmAkam ekasmin sharIre bahUnya NgAni santi kintu sarvveShAma NgAnAM kAryyaM samAnaM nahi;
5 Tāpat mēs daudzi esam viena miesa iekš Kristus, bet savā starpā mēs esam cits cita locekļi.
tadvadasmAkaM bahutve. api sarvve vayaM khrIShTe ekasharIrAH parasparam a Ngapratya Ngatvena bhavAmaH|
6 Un mums ir dažādas dāvanas pēc tās žēlastības, kas mums dota.
asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;
7 Ja kam ir praviešu mācība, lai tā saietās ar ticību; ja kam kāds amats, tas lai paliek tai amatā; ja kas māca, tas lai paliek tai mācīšanā;
yadvA yadi kashchit sevanakArI bhavati tarhi sa tatsevanaM karotu; athavA yadi kashchid adhyApayitA bhavati tarhi so. adhyApayatu;
8 Ja kas pamāca, tas lai paliek tai pamācīšanā; kas ko dod, lai to dara iekš vientiesības; kas valda, lai to dara rūpīgi; kas apžēlojās, lai to dara ar prieku.
tathA ya upadeShTA bhavati sa upadishatu yashcha dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnenAdhipatitvaM karotu yashcha dayAluH sa hR^iShTamanasA dayatAm|
9 Mīlestība lai ir bezviltīga; ienīstat ļaunu, pieķeraties labam.
apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|
10 Lai brāļu mīlestība jūsu starpā ir sirsnīga, un godu dodot nākat viens otram pretī.
aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko. aparajanaM shreShThaM jAnIdhvam|
11 Neesiet kūtri iekš tā, kas jums jādara; esiet dedzīgi garā, kalpojiet Tam Kungam.
tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|
12 Esiet priecīgi cerībā, pacietīgi bēdās, pastāvīgi lūgšanās.
aparaM pratyAshAyAm AnanditA duHkhasamaye cha dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
13 Nāciet palīgā tiem svētiem viņu vajadzībās; dodiet labprāt mājas vietu.
pavitrANAM dInatAM dUrIkurudhvam atithisevAyAm anurajyadhvam|
14 Svētījiet tos, kas jūs vajā, svētījiet un nelādiet.
ye janA yuShmAn tADayanti tAn AshiShaM vadata shApam adattvA daddhvamAshiSham|
15 Līksmojaties ar līksmiem un raudiet ar tiem, kas raud.
ye janA Anandanti taiH sArddham Anandata ye cha rudanti taiH saha rudita|
16 Esiet savā starpā vienprātīgi, nedzīdamies pēc augstām lietām, bet turēdamies pazemīgi.
apara ncha yuShmAkaM manasAM parasparam ekobhAvo bhavatu; aparam uchchapadam anAkA NkShya nIchalokaiH sahApi mArdavam Acharata; svAn j nAnino na manyadhvaM|
17 Neliekaties paši gudri esoši; neatmaksājiet nevienam ļaunu ar ļaunu, turaties pa godam visu cilvēku priekšā.
parasmAd apakAraM prApyApi paraM nApakuruta| sarvveShAM dR^iShTito yat karmmottamaM tadeva kuruta|
18 Ja tas var būt, no savas puses turat mieru ar visiem cilvēkiem.
yadi bhavituM shakyate tarhi yathAshakti sarvvalokaiH saha nirvvirodhena kAlaM yApayata|
19 Neatriebjaties paši, mīļie, bet dodiet vietu Dieva dusmībai. Jo ir rakstīts: “Man pieder atriebšana! Es atmaksāšu,” saka Tas Kungs.
he priyabandhavaH, kasmaichid apakArasya samuchitaM daNDaM svayaM na daddhvaM, kintvIshvarIyakrodhAya sthAnaM datta yato likhitamAste parameshvaraH kathayati, dAnaM phalasya matkarmma sUchitaM pradadAmyahaM|
20 Tad nu, ja tavs ienaidnieks ir izsalcis, tad ēdini to; ja tas izslāpis, tad dzirdini to. Jo to darīdams tu kvēlainas ogles sakrāsi uz viņa galvu.
itikAraNAd ripu ryadi kShudhArttaste tarhi taM tvaM prabhojaya| tathA yadi tR^iShArttaH syAt tarhi taM paripAyaya| tena tvaM mastake tasya jvaladagniM nidhAsyasi|
21 Ļaunums lai tevi neuzvar, bet uzvari tu ļaunumu ar labumu.
kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|