< Jaņa Atklāsmes Grāmata 22 +

1 Un viņš man rādīja dzīvības ūdens upi, skaidru kā kristālu, iztekam no Dieva un Tā Jēra godības krēsla.
anantara. m sa spha. tikavat nirmmalam am. rtatoyasya sroto maam aur"sayat tad ii"svarasya me. sa"saavakasya ca si. mhaasanaat nirgacchati|
2 Viņas ielas vidū un pa abējām upes pusēm bija tas dzīvības koks, kas nesa divpadsmit reiz augļus, ikvienā mēnesī savu augli, un tā koka lapas ir tautām par dziedināšanu.
nagaryyaa maargamadhye tasyaa nadyaa. h paar"svayoram. rtav. rk. saa vidyante te. saa. m dvaada"saphalaani bhavanti, ekaiko v. rk. sa. h pratimaasa. m svaphala. m phalati tadv. rk. sapatraa. ni caanyajaatiiyaanaam aarogyajanakaani|
3 Un nekāda nolādēta vairs nebūs, un Dieva un Tā Jēra godības krēsls būs tur iekšā, un Viņa kalpi Viņam kalpos
apara. m kimapi "saapagrasta. m puna rna bhavi. syati tasyaa madhya ii"svarasya me. sa"saavakasya ca si. mhaasana. m sthaasyati tasya daasaa"sca ta. m sevi. syante|
4 Un redzēs Viņa vaigu, un Viņa Vārds būs pie viņu pieres.
tasya vadanadar"sana. m praapsyanti bhaale. su ca tasya naama likhita. m bhavi. syati|
5 Un tur nakts nebūs, un tiem nevajadzēs nedz uguns nedz saules gaišuma; jo Tas Kungs Dievs tos apgaismo. Un tie valdīs mūžīgi mūžam. (aiōn g165)
tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn g165)
6 Un viņš uz mani sacīja: šie vārdi ir uzticami un patiesīgi. Un Tas Kungs, to svēto praviešu Dievs, Savu eņģeli ir sūtījis Saviem kalpiem to rādīt, kam būs notikt īsā laikā.
anantara. m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya. m taani svadaasaan j naapayitu. m pavitrabhavi. syadvaadinaa. m prabhu. h parame"svara. h svaduuta. m pre. sitavaan|
7 “Redzi, Es nāku drīz. Svētīgs ir tas, kas tur tos praviešu vārdus, kas šinī grāmatā.”
pa"syaaha. m tuur. nam aagacchaami, etadgranthasya bhavi. syadvaakyaani ya. h paalayati sa eva dhanya. h|
8 Un es, Jānis, tas esmu, kas šīs lietas redzējis un dzirdējis. Un kad es biju redzējis un dzirdējis, tad es metos zemē pielūgt priekš tā eņģeļa kājām, kas man šīs lietas rādīja.
yohanaham etaani "srutavaan d. r.s. tavaa. m"scaasmi "srutvaa d. r.s. tvaa ca taddar"sakaduutasya pra. naamaartha. m taccara. nayorantike. apata. m|
9 Un viņš uz mani saka: raugi, nedari to! Jo es esmu tavs un tavu brāļu, to praviešu, darba biedrs, un to, kas šīs grāmatas vārdus tur. Pielūdz Dievu!
tata. h sa maam avadat saavadhaano bhava maiva. m k. rru, tvayaa tava bhraat. rbhi rbhavi. syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso. aha. m| tvam ii"svara. m pra. nama|
10 Un viņš uz mani saka: neaizzieģelē tos praviešu vārdus, kas šinī grāmatā, jo tas laiks ir tuvu.
sa puna rmaam avadat, etadgranthasthabhavi. syadvaakyaani tvayaa na mudraa"nkayitavyaani yata. h samayo nika. tavarttii|
11 Kas netaisnību dara, tas lai joprojām netaisnību dara, un kas ir apgānīts, tas lai joprojām ir apgānīts, un kas ir taisns, tas lai joprojām ir taisns, un kas ir svēts, tas lai joprojām ir svēts.
adharmmaacaara ita. h paramapyadharmmam aacaratu, amedhyaacaara ita. h paramapyamedhyam aacaratu dharmmaacaara ita. h paramapi dharmmam aacaratu pavitraacaara"sceta. h paramapi pavitram aacaratu|
12 “Un redzi, Es nāku drīz, un Mana alga līdz ar Mani, ikvienam atmaksāt, kā viņa darbs būs.
pa"syaaha. m tuur. nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha. m maddaatavyaphala. m mama samavartti|
13 Es esmu Tas A(Alfa) un Tas O(Omega), Tas Pirmais un Tas Pēdīgais, Tas Iesākums un Tas Gals.”
aha. m ka. h k. sa"sca prathama. h "se. sa"scaadiranta"sca|
14 Svētīgi ir tie, kas Viņa baušļus dara, lai viņiem vara(tiesības) ir pie tā dzīvības koka, un lai viņi ieiet pa tiem pilsētas vārtiem.
amutav. rk. sasyaadhikaarapraaptyartha. m dvaarai rnagaraprave"saartha nca ye tasyaaj naa. h paalayanti ta eva dhanyaa. h|
15 Bet ārā ir tie suņi un tie burvji un tie maucinieki un tie slepkavas un tie elku kalpi un ikviens, kas mīl un dara melus.
kukkurai rmaayaavibhi. h pu"ngaamibhi rnarahant. rbhi rdevaarccakai. h sarvvairan. rte priiyamaa. nairan. rtaacaaribhi"sca bahi. h sthaatavya. m|
16 “Es, Jēzus, Savu eņģeli esmu sūtījis, jums šo apliecināt priekš tām Dieva draudzēm. Es esmu Dāvida sakne un dzimums, tā spožā Rīta Zvaigzne.”
ma. n.dalii. su yu. smabhyamete. saa. m saak. syadaanaartha. m yii"suraha. m svaduuta. m pre. sitavaan, ahameva daayuudo muula. m va. m"sa"sca, aha. m tejomayaprabhaatiiyataaraasvaruupa. h|
17 Un Tas Gars un tā brūte saka: nāc! Un kas to dzird, tas lai saka: nāc! Un kam slāpst, tas lai nāk, un kam gribās, tas lai ņem to dzīvības ūdeni bez maksas.
aatmaa kanyaa ca kathayata. h, tvayaagamyataa. m| "srotaapi vadatu, aagamyataamiti| ya"sca t. r.saartta. h sa aagacchatu ya"scecchati sa vinaa muulya. m jiivanadaayi jala. m g. rhlaatu|
18 Jo es apliecināju visiem, kas dzird tos praviešu vārdus, kas šinī grāmatā: ja kas pie šiem ko pieliek, tad Dievs pieliks viņam tās mocības, kas ir rakstītas šinī grāmatā.
ya. h ka"scid etadgranthasthabhavi. syadvaakyaani "s. r.noti tasmaa aha. m saak. syamida. m dadaami, ka"scid yadyapara. m kimapyete. su yojayati tarhii"svarogranthe. asmin likhitaan da. n.daan tasminneva yojayi. syati|
19 Un ja kas ko atņem no tiem praviešu vārdiem, kas šinī grāmatā, tad Dievs atņems viņa daļu no tās dzīvības grāmatas un no tās svētās pilsētas un no tā, kas ir rakstīts šinī grāmatā.
yadi ca ka"scid etadgranthasthabhavi. syadvaakyebhya. h kimapyapaharati tarhii"svaro granthe. asmin likhitaat jiivanav. rk. saat pavitranagaraacca tasyaa. m"samapahari. syati|
20 Kas to apliecina, Tas saka: Tiešām, Es nāku drīz! Āmen. Tiešām, nāc, Kungs Jēzu!
etat saak. sya. m yo dadaati sa eva vakti satyam aha. m tuur. nam aagacchaami| tathaastu| prabho yii"so, aagamyataa. m bhavataa|
21 Mūsu Kunga Jēzus Kristus žēlastība lai ir ar jums visiem! Āmen.
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu varttataa. m|aamen|

< Jaņa Atklāsmes Grāmata 22 +