< Jaņa Atklāsmes Grāmata 2 >
1 Efesus draudzes eņģelim raksti: tā saka Tas, kas tās septiņas zvaigznes tur Savā labā rokā, kas staigā vidū starp tiem septiņiem zelta lukturiem.
iphiShasthasamite rdUtaM prati tvam idaM likha; yo dakShiNakareNa sapta tArA dhArayati saptAnAM suvarNadIpavR^ikShANAM madhye gamanAgamane karoti cha tenedam uchyate|
2 Es zinu tavus darbus un tavu pūliņu un tavu pacietību un ka tu ļaunus nevari ieredzēt; un tu esi pārbaudījis tos, kas teicās apustuļi esoši un nav, un tos esi atradis melkuļus;
tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,
3 Un esi panesis, un tev ir pacietība un esi pūlējies Mana Vārda dēļ un neesi piekusis.
aparaM tvaM titikShAM vidadhAsi mama nAmArthaM bahu soDhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|
4 Bet tas Man ir pret tevi, ka tu no savas pirmās mīlestības esi atstājies.
ki ncha tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata|
5 Tad nu piemini, no kurienes tu esi atkritis, un atgriezies un dari tos pirmos darbus; bet ja ne, tad Es pie tevis nākšu drīz un nostumšu tavu lukturi no viņa vietas, ja tu neatgriezīsies.
ataH kutaH patito. asi tat smR^itvA manaH parAvarttya pUrvvIyakriyAH kuru na chet tvayA manasi na parivarttite. ahaM tUrNam Agatya tava dIpavR^ikShaM svasthAnAd apasArayiShyAmi|
6 Bet tas tev ir, ka tu tos Nikolaītu darbus ienīsti, ko Es arīdzan ienīstu.
tathApi taveSha guNo vidyate yat nIkalAyatIyalokAnAM yAH kriyA aham R^itIye tAstvamapi R^itIyame|
7 Kam ir ausis, tas lai dzird, ko Tas Gars tām draudzēm saka: tam, kas uzvar, Es došu ēst no tā dzīvības koka, kas ir Dieva paradīzē.
yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA aham IshvarasyArAmasthajIvanataroH phalaM bhoktuM dAsyAmi|
8 Un Smirnas draudzes eņģelim raksti: tā saka Tas Pirmais un Tas Pēdīgais, kas bija miris un ir dzīvs tapis:
aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantashcha yo mR^itavAn punarjIvitavAMshcha tenedam uchyate,
9 Es zinu tavus darbus un tavas bēdas un tavu nabadzību (tomēr tu esi bagāts), un to zaimošanu no tiem, kas teicās Jūdi esoši un nav, bet ir sātana draudze.
tava kriyAH klesho dainya ncha mama gocharAH kintu tvaM dhanavAnasi ye cha yihUdIyA na santaH shayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti teShAM nindAmapyahaM jAnAmi|
10 Nebīsties nekā par to, ka tev jācieš; redzi, sātans kādus no jums metīs cietumā, lai jūs topat kārdināti, un jums būs bēdas desmit dienas. Esi uzticīgs līdz nāvei, tad Es tev došu to dzīvības kroni.
tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|
11 Kam ir auss, tas lai dzird, ko Tas Gars tām draudzēm saka: tam, kas uzvar, nekāda vaina nenotiks no tās otrās nāves.
yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jayati sa dvitIyamR^ityunA na hiMsiShyate|
12 Un Pergamus draudzes eņģelim raksti: tā saka Tas, kam tas asais, abējās pusēs griezīgais zobens.
aparaM pargAmasthasamite rdUtaM pratIdaM likha, yastIkShNaM dvidhAraM kha NgaM dhArayati sa eva bhAShate|
13 Es zinu tavus darbus, un ka tu piemājo, kur sātana krēsls, un ka tu Manu Vārdu turi un Manu ticību neesi aizliedzis, arī ne tanīs dienās, kad Antipas, Mans uzticīgais liecinieks, ir nokauts pie jums, kur sātans mājo.
tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye. api na kR^itaH| sa tu yuShmanmadhye. aghAni yataH shayatAnastatraiva nivasati|
14 Bet tas vien Man ir pret tevi, ka tavā vidū ir, kas Bileāma mācību cienī, kas Balaku mācīja, apgrēcību celt Israēla bērnu priekšā, elku upurus ēst un maukot.
tathApi tava viruddhaM mama ki nchid vaktavyaM yato devaprasAdAdanAya paradAragamanAya chesrAyelaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yenAshikShyata tasya biliyamaH shikShAvalambinastava kechit janAstatra santi|
15 Tāpat tev arīdzan ir, kas to Nikolaītu mācību cienī, ko Es ienīstu.
tathA nIkalAyatIyAnAM shikShAvalambinastava kechit janA api santi tadevAham R^itIye|
16 Atgriezies no grēkiem! Bet ja ne, tad Es pie tevis nākšu drīz un karošu pret tiem ar Savas mutes zobenu.
ato hetostvaM manaH parivarttaya na chedahaM tvarayA tava samIpamupasthAya madvaktasthakha Ngena taiH saha yotsyAmi|
17 Kam ir ausis, tas lai dzird, ko Tas Gars tām draudzēm saka; tam, kas uzvar, Es došu ēst no tā apslēptā manna, un Es viņam došu labas liecības zīmi un uz tās liecības zīmes vienu jaunu vārdu rakstītu, ko neviens nezin, kā vien tas, kas to dabū.
yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu| yo jano jayati tasmA ahaM guptamAnnAM bhoktuM dAsyAmi shubhraprastaramapi tasmai dAsyAmi tatra prastare nUtanaM nAma likhitaM tachcha grahItAraM vinA nAnyena kenApyavagamyate|
18 Un Tiatiras draudzes eņģelim raksti: tā saka Tas Dieva Dēls, kam acis ir tā kā uguns liesma, un kam kājas ir varam līdzīgas.
aparaM thuyAtIrAsthasamite rdUtaM pratIdaM likha| yasya lochane vahnishikhAsadR^ishe charaNau cha supittalasa NkAshau sa Ishvaraputro bhAShate,
19 Es zinu tavus darbus un tavu mīlestību un tavu kalpošanu un tavu ticību un tavu pacietību un tavus darbus, un ka to pēdējo darbu ir vairāk nekā to pirmo.
tava kriyAH prema vishvAsaH paricharyyA sahiShNutA cha mama gocharAH, tava prathamakriyAbhyaH sheShakriyAH shreShThAstadapi jAnAmi|
20 Bet tas vien Man ir pret tevi, ka tu tai sievai, tai Jezebelei, kas praviete teicās, vaļu dod, mācīt un pievilt Manus kalpus, ka mauko un ēd elku upurus.
tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|
21 Un Es viņai laiku esmu devis, lai viņa atgrieztos no savas maucības, un tā nav atgriezusies.
ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyaveshyAkriyAto manaHparivarttayituM nAbhilaShati|
22 Redzi, Es viņu metīšu uz gultu, un tos, kas ar viņu maukojuši, lielās bēdās, ja tie neatgriezīsies no saviem darbiem.
pashyAhaM tAM shayyAyAM nikShepsyAmi, ye tayA sArddhaM vyabhichAraM kurvvanti te yadi svakriyAbhyo manAMsi na parAvarttayanti tarhi tAnapi mahAkleshe nikShepsyAmi
23 Un viņas bērnus Es nonāvēdams nonāvēšu, un visām draudzēm būs atzīt, ka Es tas esmu, kas īkstis un sirdis pārbauda. Un Es došu ikvienam no jums pēc viņa darbiem.
tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|
24 Bet jums Es saku, tiem citiem, kas ir Tiatirā, kam šīs mācības nav, un kas (kā tie saka) sātana dziļumus nav atzinuši: Es nekādu citu nastu uz jums nemetīšu.
aparam avashiShTAn thuyAtIrasthalokAn arthato yAvantastAM shikShAM na dhArayanti ye cha kaishchit shayatAnasya gambhIrArthA uchyante tAn ye nAvagatavantastAnahaM vadAmi yuShmAsu kamapyaparaM bhAraM nAropayiShyAmi;
25 Tomēr, kas jums ir, to turat, kamēr Es nākšu.
kintu yad yuShmAkaM vidyate tat mamAgamanaM yAvad dhArayata|
26 Un tam, kas uzvar un Manus darbus tur līdz galam, Es došu varu pār tiem pagāniem.
yo jano jayati sheShaparyyantaM mama kriyAH pAlayati cha tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;
27 Un viņš tos ganīs ar dzelzs rīksti, tā kā māla trauki top sadauzīti, kā arī Es to esmu dabūjis no Sava Tēva.
pitR^ito mayA yadvat kartR^itvaM labdhaM tadvat so. api lauhadaNDena tAn chArayiShyati tena mR^idbhAjanAnIva te chUrNA bhaviShyanti|
28 Un Es viņam došu to rīta zvaigzni.
aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|
29 Kam ir ausis, tas lai dzird, ko Tas Gars tām draudzēm saka.
yasya shrotraM vidyate sa samitIH pratyuchyamAnAm AtmanaH kathAM shR^iNotu|