< Pāvila Vēstule Filipiešiem 2 >

1 Ja tad nu ir kāda pamācīšana iekš Kristus, ja tad ir mīlestības iepriecināšana, ja tad ir Tā Gara biedrība, ja tad ir sirds žēlastība un apžēlošana,
khrIShTAd yadi kimapi sAntvanaM kashchit premajAto harShaH ki nchid AtmanaH samabhAgitvaM kAchid anukampA kR^ipA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta
2 Tad darāt manu prieku pilnīgu, ka jums ir viens prāts, viena mīlestība, viena sirds un dvēsele;
ekabhAvA ekapremANa ekamanasa ekacheShTAshcha bhavata|
3 Un nedariet nenieka strīdēdamies vai lieku godu meklēdami, bet pazemīgi turēdami cits citu augstāku par sevi pašu.
virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo. aparAn vishiShTAn manyadhvaM|
4 Nevienam nebūs raudzīt uz to, kas pašam der, bet ikviens lai rauga arī uz to, kas der citiem.
kevalam AtmahitAya na cheShTamAnAH parahitAyApi cheShTadhvaM|
5 Tāds prāts lai jums ir, kāds arī Kristum Jēzum bijis,
khrIShTasya yIsho ryAdR^ishaH svabhAvo yuShmAkam api tAdR^isho bhavatu|
6 Kas Dieva ģīmī būdams neturēja par laupījumu, Dievam līdzi būt,
sa IshvararUpI san svakIyAm IshvaratulyatAM shlAghAspadaM nAmanyata,
7 Bet Pats Sevi ir iztukšojis un kalpa ģīmi pieņēmis un tā kā cits cilvēks tapis,
kintu svaM shUnyaM kR^itvA dAsarUpI babhUva narAkR^itiM lebhe cha|
8 Un cilvēka kārtā atrasts Pats Sevi pazemoja, paklausīgs palicis līdz nāvei, līdz pat krusta nāvei.
itthaM naramUrttim Ashritya namratAM svIkR^itya mR^ityorarthataH krushIyamR^ityoreva bhogAyAj nAgrAhI babhUva|
9 Tāpēc arī Dievs Viņu varen ir paaugstinājis un Viņam dāvinājis vārdu, kas iet pār visiem vārdiem;
tatkAraNAd Ishvaro. api taM sarvvonnataM chakAra yachcha nAma sarvveShAM nAmnAM shreShThaM tadeva tasmai dadau,
10 Ka Jēzus vārdā būs ceļus locīt visiem tiem, kas ir debesīs un virs zemes un apakš zemes,
tatastasmai yIshunAmne svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,
11 Un ikkatrai mēlei būs apliecināt, ka Jēzus Kristus ir Tas Kungs par godu Dievam, Tam Tēvam.
tAtastheshvarasya mahimne cha yIshukhrIShTaH prabhuriti jihvAbhiH svIkarttavyaM|
12 Tad nu, mani mīļie, tā kā jūs allažiņ esat paklausīgi bijuši, ne tikai man klāt esot, bet nu daudz vairāk man klāt neesot, dzenaties ar bijāšanu un drebēšanu uz to, ka topat svēti.
ato he priyatamAH, yuShmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite. api mayi bahutarayatnenAj nAM gR^ihItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|
13 Jo Dievs ir, kas iekš jums padara gan gribēšanu, gan padarīšanu pēc Sava labā prāta.
yata Ishvara eva svakIyAnurodhAd yuShmanmadhye manaskAmanAM karmmasiddhi ncha vidadhAti|
14 Dariet visu bez kurnēšanas un šaubīšanās,
yUyaM kalahavivAdarvijatam AchAraM kurvvanto. anindanIyA akuTilA
15 Ka esat bezvainīgi un skaidri, nenoziedzīgi Dieva bērni niknas un netiklas tautas vidū, kur jūs spīdat tā kā spīdekļi pasaulē,
Ishvarasya niShkala NkAshcha santAnAiva vakrabhAvAnAM kuTilAchAriNA ncha lokAnAM madhye tiShThata,
16 Pasargādami to dzīvības vārdu man par slavu uz Kristus dienu, ka es neesmu velti tecējis, nedz velti darbojies.
yatasteShAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuShmAbhistathA kR^ite mama yatnaH parishramo vA na niShphalo jAta ityahaM khrIShTasya dine shlAghAM karttuM shakShyAmi|
17 Bet jebšu es topu upurēts klāt pie jūsu ticības upura un Dieva kalpošanas, taču es priecājos un līdz ar jums visiem priecājos.
yuShmAkaM vishvAsArthakAya balidAnAya sevanAya cha yadyapyahaM niveditavyo bhaveyaM tathApi tenAnandAmi sarvveShAM yuShmAkam AnandasyAMshI bhavAmi cha|
18 Un par to pašu priecājaties jūs arīdzan un priecājaties līdz ar mani.
tadvad yUyamapyAnandata madIyAnandasyAMshino bhavata cha|
19 Bet es ceru iekš Tā Kunga Jēzus, Timoteju drīz pie jums sūtīt, lai es arīdzan topu atspirdzināts, kad dabūšu zināt, kā jums klājās.
yuShmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuShmatsamIpaM preShayiShyAmIti prabhau pratyAshAM kurvve|
20 Jo man nav neviena, kam būtu tik vienāds prāts ar mani, kas tik sirsnīgi par jums gādātu.
yaH satyarUpeNa yuShmAkaM hitaM chintayati tAdR^isha ekabhAvastasmAdanyaH ko. api mama sannidhau nAsti|
21 Jo tie visi meklē, kas pašiem, ne, kas Jēzum Kristum der.
yato. apare sarvve yIshoH khrIShTasya viShayAn na chintayanta AtmaviShayAn chintayanti|
22 Bet viņa pārbaudītu uzticību jūs zināt, ka viņš, tā kā tēvam dēls, līdz ar mani ir kalpojis pie evaņģēlija.
kintu tasya parIkShitatvaM yuShmAbhi rj nAyate yataH putro yAdR^ik pituH sahakArI bhavati tathaiva susaMvAdasya paricharyyAyAM sa mama sahakArI jAtaH|
23 Tad nu es ceru tūdaļ šo sūtīt, tiklīdz redzēšu, kā ar mani būs.
ataeva mama bhAvidashAM j nAtvA tatkShaNAt tameva preShayituM pratyAshAM kurvve
24 Bet to es tiešām ceru iekš Tā Kunga, ka es pats arīdzan drīz nākšu.
svayam ahamapi tUrNaM yuShmatsamIpaM gamiShyAmItyAshAM prabhunA kurvve|
25 Bet es turēju par vajadzīgu pie jums sūtīt Epafroditu, to brāli un mana darba un cīnīšanās biedri, jūsu apustuli, kas manai vajadzībai kalpojis,
aparaM ya ipAphradIto mama bhrAtA karmmayuddhAbhyAM mama sahAyashcha yuShmAkaM dUto madIyopakArAya pratinidhishchAsti yuShmatsamIpe tasya preShaNam Avashyakam amanye|
26 Tādēļ ka viņš pēc jums visiem ilgojās un viņam rūpēja, ka jūs dzirdējuši, viņš esot nevesels.
yataH sa yuShmAn sarvvAn akA NkShata yuShmAbhistasya rogasya vArttAshrAvIti buddhvA paryyashochachcha|
27 Un viņš arī gulēja uz miršanu, bet Dievs par viņu ir apžēlojies, tomēr nevien par viņu, bet arī par mani, ka man nenāktu noskumšana uz noskumšanu.
sa pIDayA mR^itakalpo. abhavaditi satyaM kintvIshvarastaM dayitavAn mama cha duHkhAt paraM punarduHkhaM yanna bhavet tadarthaM kevalaM taM na dayitvA mAmapi dayitavAn|
28 Tad nu es viņu jo drīz esmu sūtījis, lai jūs to atkal redzēdami varat priecāties, un mana noskumšana top mazāka.
ataeva yUyaM taM vilokya yat punarAnandeta mamApi duHkhasya hrAso yad bhavet tadartham ahaM tvarayA tam apreShayaM|
29 Tad nu uzņemat viņu iekš Tā Kunga ar visu prieku, un tos tādus turat godā.
ato yUyaM prabhoH kR^ite sampUrNenAnandena taM gR^ihlIta tAdR^ishAn lokAMshchAdaraNIyAn manyadhvaM|
30 Jo Kristus darba dēļ viņš ir nācis tuvu pie nāves, nebēdādams par savu dzīvību, lai viņš man kalpotu jūsu vietā.
yato mama sevane yuShmAkaM truTiM pUrayituM sa prANAn paNIkR^itya khrIShTasya kAryyArthaM mR^itaprAye. abhavat|

< Pāvila Vēstule Filipiešiem 2 >