< Pāvila Vēstule Filipiešiem 1 >

1 Pāvils un Timotejs, Jēzus Kristus kalpi, visiem tiem svētiem iekš Kristus Jēzus, kas ir Filipos, un arī tiem bīskapiem un palīgiem:
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 Žēlastība lai ir jums un miers no Dieva, mūsu Tēva, un no Tā Kunga Jēzus Kristus.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śāntēśca bhōgaṁ dēyāstāṁ|
3 Es pateicos savam Dievam, cikkārt jūs pieminu,
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvvēṣāṁ kr̥tē sānandaṁ prārthanāṁ kurvvan
4 Arvienu ikkatrā lūgšanā par jums visiem ar līksmību lūgdamies,
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 Jūsu biedrības dēļ pie evaņģēlija no pirmās dienas līdz šim laikam;
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 To īpaši cerēdams, ka Tas, kas to labo darbu iekš jums iesācis, to pabeigs līdz Jēzus Kristus dienai.
yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|
7 Tā man piederas par jums visiem domāt, tādēļ ka es jūs turu savā sirdī, gan iekš savām saitēm, gan iekš savas aizbildināšanās un evaņģēlija apstiprināšanas, jūs visus, kam līdz ar mani ir daļa pie tās žēlastības.
yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|
8 Jo Dievs ir mans liecinieks, cik ļoti es pēc jums visiem ilgojos ar Jēzus Kristus sirds mīlestību.
aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|
9 Un par to es Dievu lūdzu, ka jūsu mīlestība jo dienas vairotos iekš atzīšanas un visas samanīšanas,
mayā yat prārthyatē tad idaṁ yuṣmākaṁ prēma nityaṁ vr̥ddhiṁ gatvā
10 Ka jūs varat pārbaudīt to, kas labs un kas ļauns, lai jūs esat skaidri un nepiedauzīgi uz Kristus dienu,
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,
11 Piepildīti ar taisnības augļiem, kas ir caur Jēzu Kristu, Dievam par godu un slavu.
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭēna puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 Bet es gribu, ka jūs zināt, brāļi, ka tas, kas man ir noticis, jo vairāk ir izdevies evaņģēlijam par pieaugšanu;
hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ|
13 Tā, ka manas saites ir tapušas zināmas iekš Kristus visā tiesas namā un visiem tiem citiem,
aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,
14 Un ka daudz no tiem brāļiem iekš Tā Kunga, caur manām saitēm iedrošināti, jo vairāk uzdrīkstas to vārdu runāt bez bailības.
prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|
15 Citi gan sludina Kristu arī ar skaudību un strīdu, bet citi arī ar labu prātu.
kēcid dvēṣād virōdhāccāparē kēcicca sadbhāvāt khrīṣṭaṁ ghōṣayanti;
16 Kas to dara ar strīdu, tie Kristu sludina ne no skaidras sirds, un domā manām saitēm bēdas pielikt;
yē virōdhāt khrīṣṭaṁ ghōṣayanti tē pavitrabhāvāt tanna kurvvantō mama bandhanāni bahutaraklōśadāyīni karttum icchanti|
17 Bet kas to dara no mīlestības, tie to dara zinādami, ka es esmu likts par evaņģēlija aizstāvētāju.
yē ca prēmnā ghōṣayanti tē susaṁvādasya prāmāṇyakaraṇē'haṁ niyuktō'smīti jñātvā tat kurvvanti|
18 Kas par to? Taču Kristus top sludināts visādā vīzē, lai nu ar neskaidru, lai ar patiesīgu sirdi; par to es priecājos un priecāšos.
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavēt, yēna kēnacit prakārēṇa khrīṣṭasya ghōṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 Jo es zinu, ka tas man par svētību izdosies caur jūsu lūgšanu un caur Jēzus Kristus Gara palīdzību,
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścōpakārēṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 Pēc manas sirsnīgas gaidīšanas un cerības, ka es nekādā lietā nepalikšu kaunā, bet ka ar visu drošību, tā kā arvien, tā arī tagad, Kristus taps paaugstināts pie manām miesām, vai caur dzīvību vai caur nāvi.
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalatō'haṁ kēnāpi prakārēṇa na lajjiṣyē kintu gatē sarvvasmin kālē yadvat tadvad idānīmapi sampūrṇōtsāhadvārā mama śarīrēṇa khrīṣṭasya mahimā jīvanē maraṇē vā prakāśiṣyatē|
21 Jo mana dzīvība ir Kristus, un miršana man nes augļus.
yatō mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 Bet ja miesā dzīvot manam darbam ir par labu, tad, ko man būs vēlēties, to nezinu.
kintu yadi śarīrē mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyatē|
23 Jo es topu spiests abējādi, man gribās tapt atraisītam un būt pie Kristus, - jo tas ir ļoti daudz labāki;
dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|
24 Bet miesā palikt ir vēl jo vajadzīgi jūsu dēļ.
kintu dēhē mamāvasthityā yuṣmākam adhikaprayōjanaṁ|
25 Un to ticēdams es zinu, ka es palikšu un pie jums visiem palikšu jums par pieaugšanu un ticības līksmību,
aham avasthāsyē yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣyē ca tayā ca viśvāsē yuṣmākaṁ vr̥ddhyānandau janiṣyētē tadahaṁ niścitaṁ jānāmi|
26 Ka jūsu slavēšana iekš Kristus Jēzus par mani vairojās caur to, ka es atkal pie jums nākšu.
tēna ca mattō'rthatō yuṣmatsamīpē mama punarupasthitatvāt yūyaṁ khrīṣṭēna yīśunā bahutaram āhlādaṁ lapsyadhvē|
27 Tikai turaties cienīgi pēc Kristus evaņģēlija, ka es, vai nākdams un jūs redzēdams, vai pie jums nebūdams, varu dzirdēt, ka jūs stāvat vienā garā, vienā prātā kopā cīnīdamies par evaņģēlija ticību,
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyōpayuktam ācāraṁ kurudhvaṁ yatō'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūrē tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrōtum icchāmi sēyaṁ yūyam ēkātmānastiṣṭhatha, ēkamanasā susaṁvādasambandhīyaviśvāsasya pakṣē yatadhvē, vipakṣaiśca kēnāpi prakārēṇa na vyākulīkriyadhva iti|
28 Un ka jūs nekādā lietā netopat iztrūcināti no tiem pretiniekiem; jo tas tiem ir par zīmi, ka pazudīs, bet jums, ka tapsiet izglābti, un tas ir no Dieva.
tat tēṣāṁ vināśasya lakṣaṇaṁ yuṣmākañcēśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 Jo jums tā žēlastība ir dota Kristus dēļ, ne vien uz Viņu ticēt, bet arīdzan par Viņu ciest, -
yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,
30 To pašu cīnīšanos cīnīdamies, ko pie manis esat redzējuši un tagad no manis dzirdat.
tasmāt mama yādr̥śaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyatē ca tādr̥śaṁ yuddhaṁ yuṣmākam api bhavati|

< Pāvila Vēstule Filipiešiem 1 >