< Mateja Evaņg̒elijs 13 >

1 Tanī dienā Jēzus no nama izgājis, apsēdās jūrmalā.
अपरञ्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश।
2 Un daudz ļaužu pie viņa sapulcējās, tā ka Viņš laivā iekāpis tur atsēdās, un visi tie ļaudis stāvēja malā.
तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
3 Un Viņš uz tiem daudz runāja caur līdzībām un sacīja: “Redzi, sējējs izgāja sēt.
तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
4 Un viņam sējot cita sēkla krita ceļmalā; un putni nāca un to apēda.
तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।
5 Un cita krita uz akmenāju, kur tai nebija daudz zemes; un tā tūdaļ uzdīga, tāpēc ka tai nebija dziļas zemes.
अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
6 Bet kad saule bija uzlēkusi, tad tā savīta un nokalta, tāpēc ka viņai nebija saknes.
किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।
7 Bet cita krita starp ērkšķiem, un ērkšķi uzauga un to apmāca.
अपरं कतिपयबीजेषु कण्टकानां मध्ये पतितेषु कण्टकान्येधित्वा तानि जग्रसुः।
8 Bet cita krita uz labu zemi un nesa augļus, cita simtkārtīgus un cita sešdesmitkārtīgus un cita trīsdesmitkārtīgus.
अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
9 Kam ausis dzirdēt, tas lai dzird.”
श्रोतुं यस्य श्रुती आसाते स शृणुयात्।
10 Un tie mācekļi piegājuši uz Viņu sacīja: “Kādēļ Tu uz tiem runā caur līdzībām?”
अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
11 Bet Viņš atbildēja un uz tiem sacīja: “Jums ir dots zināt Dieva valstības noslēpumus, bet tiem tas nav dots.
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
12 Jo kam ir, tam taps dots, un tam būs pārlieku; bet kam nav, no tā taps atņemts arī tas, kas tam ir.
यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।
13 Tāpēc Es uz tiem runāju caur līdzībām, lai tie redzēdami neredz, un dzirdēdami nedzird, nedz saprot.
ते पश्यन्तोपि न पश्यन्ति, शृण्वन्तोपि न शृण्वन्ति, बुध्यमाना अपि न बुध्यन्ते च, तस्मात् तेभ्यो दृष्टान्तकथा कथ्यते।
14 Un pie tiem pravieša Jesajas vārdi piepildās, kas saka: “Ausīm jūs dzirdēsiet, bet nesapratīsiet; un redzēdami jūs redzēsiet, bet nenomanīsiet.
यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णै र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।
15 Jo šo ļaužu sirds ir palikusi cieta, un ar ausīm tie ir pakurli un savas acis tie aizdarījuši, ka tie acīm neredz un ausīm nedzird un sirdī nesaprot, un neatgriežas, ka Es tos dziedinātu.”
यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।
16 Bet svētīgas ir jūsu acis, jo tās redz, un jūsu ausis, jo tās dzird.
किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।
17 Jo patiesi, Es jums saku, ka daudz pravieši un taisni ir vēlējušies redzēt, ko jūs redzat, un nav redzējuši, un dzirdēt, ko jūs dzirdat, un nav dzirdējuši.
मया यूयं तथ्यं वचामि युष्माभि र्यद्यद् वीक्ष्यते, तद् बहवो भविष्यद्वादिनो धार्म्मिकाश्च मानवा दिदृक्षन्तोपि द्रष्टुं नालभन्त, पुनश्च यूयं यद्यत् शृणुथ, तत् ते शुश्रूषमाणा अपि श्रोतुं नालभन्त।
18 Tad nu klausāties jūs to līdzību par to sējēju.
कृषीवलीयदृष्टान्तस्यार्थं शृणुत।
19 Kad kas to vārdu par to valstību dzird un neprot, tad nāk tas ļaunais un rauj to nost, kas viņa sirdī ir sēts. Šis ir tas, kas sēts ceļmalā.
मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।
20 Bet kas uz akmenāju sēts, ir tas, kas to vārdu dzird, un tūdaļ to ar prieku saņem.
अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,
21 Bet viņam nav saknes iekš sevis, un viņš ir nepastāvīgs. Kad nu bēdas uziet un vajāšana tā vārda dēļ, tad viņš tūdaļ ņem apgrēcību.
किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
22 Bet kas starp ērkšķiem sēts, ir tas, kas to vārdu dzird, un šīs pasaules zūdīšanās un bagātības viltība apslāpē to vārdu, un tas nenes augļus. (aiōn g165)
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति। (aiōn g165)
23 Bet kas uz labu zemi sēts, ir tas, kas to vārdu dzird un saprot un turklāt nes augļus, cits simtkārtīgus un cits sešdesmitkārtīgus un cits trīsdesmitkārtīgus.”
अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।
24 Vēl citu līdzību Viņš tiem stāstīja un sacīja: “Debesu valstība ir kā kāds cilvēks, kas labu sēklu sēja savā tīrumā.
अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।
25 Bet ļaudīm guļot viņa ienaidnieks nāca un iesēja niknu zāli kviešu starpā un aizgāja.
किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।
26 Kad nu labība auga un vārpās metās, tad tā niknā zāle arīdzan rādījās.
ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
27 Tad tie kalpi gāja pie tā nama tēva un uz to sacīja: “Kungs, vai tu neesi sējis labu sēklu savā tīrumā? No kurienes tad tā niknā zāle rodas?”
ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
28 Un viņš uz tiem sacīja: “To tas ienaidnieks darījis.” Tad tie kalpi uz to sacīja: “Vai tad tu gribi, ka mēs ejam, to izravēt?”
तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?
29 Viņš sacīja: “Nē, ka jūs, to nikno zāli izravēdami, neizplūcat ir tos kviešus.
तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
30 Lai aug abi kopā līdz pļaujamam laikam; un pļaujamā laikā es sacīšu tiem pļāvējiem: “Sakrājiet kopā papriekš to nikno zāli un sieniet to kūlīšos, lai tā top sadedzināta; bet tos kviešus sakrājiet manā šķūnī.”””
अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
31 Vēl citu līdzību Viņš tiem stāstīja un sacīja: “Debesu valstība līdzinājās sinepju graudiņam, ko cilvēks ņēmis savā laukā iesēja.
अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।
32 Šī gan ir tā mazākā starp visām sēklām, bet kad tā uzaug, tad tā ir lielāka pār citiem dārza stādiem un paliek par koku, tā ka tie putni apakš debess nāk un ligzdas taisa viņa zaros.”
सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
33 Vēl citu līdzību Viņš tiem sacīja: “Debesu valstība līdzinājās raugam, ko sieva ņēmusi iejauca trīs mēros miltu, tiekams viss sarūga.”
पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
34 Visu to Jēzus runāja caur līdzībām uz tiem ļaudīm, un bez līdzībām Viņš uz tiem nerunāja.
इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
35 Lai piepildītos, ko tas pravietis runājis sacīdams: “Es Savu muti atdarīšu līdzībās, Es izrunāšu lietas, kas no pasaules iesākuma apslēptas.”
एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।
36 Tad Jēzus tos ļaudis atlaida un pārgāja mājās, un Viņa mācekļi pie Tā piegāja un sacīja: “Izstāsti mums to līdzību par to nikno zāli tīrumā.”
सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
37 Un Viņš atbildēja un uz tiem sacīja: “Tas, kas to labo sēklu sēj, ir Tas Cilvēka Dēls.
ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,
38 Bet tas lauks ir pasaule, un tā labā sēkla ir tie valstības bērni, un tā niknā zāle ir tā ļaunā bērni.
क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,
39 Un tas ienaidnieks, kas to sējis, ir velns, un tas pļaujamais laiks ir šīs pasaules pastara gals, un tie pļāvēji ir tie eņģeļi. (aiōn g165)
वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः। (aiōn g165)
40 Tad nu tā kā tā niknā zāle top salasīta un ugunī sadedzināta, tā arī notiks šīs pasaules pastara galā. (aiōn g165)
यथा वन्ययवसानि संगृह्य दाह्यन्ते, तथा जगतः शेषे भविष्यति; (aiōn g165)
41 Tas Cilvēka Dēls sūtīs savus eņģeļus, un tie salasīs no Viņa valstības visas apgrēcības un tos, kas dara netaisnību,
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
42 Un tos metīs degošā ceplī; tur būs raudāšana un zobu trīcēšana.
यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।
43 Tad tie taisnie spīdēs kā saule sava Tēva valstībā. Kam ausis dzirdēt, tas lai dzird!
तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
44 Vēl Debesu valstība ir kā tīrumā apslēpta manta, ko cilvēks atradis apslēpa, un priecādamies par to, noiet un pārdod visu, kas tam ir, un pērk šo tīrumu.
अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
45 Vēl Debesu valstība ir līdzinājama tirgotājam, kas labas pērles meklēja.
अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन्
46 Un atradis vienu it dārgu pērli, nogāja un pārdeva visu, kas tam bija, un to nopirka.
महार्घां मुक्तां विलोक्य निजसर्व्वस्वं विक्रीय तां क्रीणाति, स इव स्वर्गराज्यं।
47 Vēl Debesu valstība līdzinājās tīklam, jūrā izmestam, kas visādas zivis savilka.
पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।
48 Un kad tas bija pilns, tad tie to pie malas vilkuši un apsēdušies, tās labās ir salasījuši traukos, bet tās sapuvušās metuši ārā.
तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
49 Tā tas būs pasaules pastara galā; tie eņģeļi izies un atšķirs ļaunos no taisniem, (aiōn g165)
तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति, (aiōn g165)
50 Un tos metīs degošā ceplī; tur būs raudāšana un zobu trīcēšana.”
तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।
51 Jēzus uz tiem saka: “Vai jūs to visu esat sapratuši?” Tie uz Viņu sacīja: “Esam gan, Kungs.”
यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
52 Tad Viņš uz tiem sacīja: “Tāpēc ikkatrs rakstu mācītājs, uz Debesu valstību mācīts, ir līdzīgs nama kungam, kas no savas mantas izdod jaunas un vecas lietas.”
तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।
53 Un notikās, kad Jēzus šīs līdzības bija beidzis, tad Viņš aizgāja no turienes.
अनन्तरं यीशुरेताः सर्व्वा दृष्टान्तकथाः समाप्य तस्मात् स्थानात् प्रतस्थे। अपरं स्वदेशमागत्य जनान् भजनभवन उपदिष्टवान्;
54 Un savā tēva pilsētā nācis, Viņš tos mācīja viņu baznīcā, tā ka tie iztrūcinājās un sacīja: “Kur Šim nāk tāda gudrība un tāds spēks?
ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
55 Vai Šis nav tā amatnieka dēls? Vai Viņa māte netop saukta Marija un Viņa brāļi Jēkabs un Jāzeps un Sīmanis un Jūda?
किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
56 Un vai nav visas Viņa māsas pie mums? Kur tad Šis visu to dabūjis?”
एतस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव;
57 Un tie ņēma apgrēcību pie Viņa. Bet Jēzus uz tiem sacīja: “Pravietis nekur netop mazāki cienīts nekā savā tēva zemē un savās mājās.”
ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।
58 Un Viņš tur nedarīja daudz brīnumus viņu neticības dēļ.
तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।

< Mateja Evaņg̒elijs 13 >