< Mateja Evaņg̒elijs 11 >

1 Un notikās pēc tam, kad Jēzus Saviem divpadsmit mācekļiem tās pavēles bija devis, tad Viņš no turienes aizgāja, mācīt un sludināt viņu pilsētās.
itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya purē pura upadēṣṭuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthē|
2 Un kad Jānis cietumā par Kristus darbiem dzirdēja, tad viņš sūtīja divus no saviem mācekļiem,
anantaraṁ yōhan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saēva kiṁ tvaṁ? vā vayamanyam apēkṣiṣyāmahē?
3 Un tam lika sacīt: “Vai Tu esi Tas, kam būs nākt, jeb vai mums būs citu gaidīt?”
ētat praṣṭuṁ nijau dvau śiṣyau prāhiṇōt|
4 Un Jēzus atbildēja un uz tiem sacīja: “Noejat un atsakāt Jānim, ko jūs dzirdat un redzat:
yīśuḥ pratyavōcat, andhā nētrāṇi labhantē, khañcā gacchanti, kuṣṭhinaḥ svasthā bhavanti, badhirāḥ śr̥ṇvanti, mr̥tā jīvanta uttiṣṭhanti, daridrāṇāṁ samīpē susaṁvādaḥ pracāryyata,
5 Akli redz, tizli iet, spitālīgi top šķīsti, kurli dzird, miroņi ceļas augšām, un nabagiem prieka vēsts top sludināta.
ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|
6 Un svētīgs ir, kas pie Manis neapgrēcinās.”
yasyāhaṁ na vighnībhavāmi, saēva dhanyaḥ|
7 Kad tie nu aizgāja, tad Jēzus iesāka runāt uz tiem ļaudīm par Jāni: “Ko jūs esat izgājuši tuksnesī skatīties? Vai kādu niedri, ko vējš šurpu turpu šauba?
anantaraṁ tayōḥ prasthitayō ryīśu ryōhanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyēprāntaram agacchata? kiṁ vātēna kampitaṁ nalaṁ?
8 Jeb ko jūs esat izgājuši redzēt? Vai kādu cilvēku mīkstās drēbēs? Redziet, kas mīkstas drēbes valkā, tie ir ķēniņu namos.
vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamēkaṁ? paśyata, yē sūkṣmavasanāni paridadhati, tē rājadhānyāṁ tiṣṭhanti|
9 Jeb ko jūs esat izgājuši redzēt? Vai kādu pravieti? Tiešām, Es jums saku, tas arī augstāks nekā pravietis.
tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinōpi mahān;
10 Jo šis ir tas, par ko rakstīts: “Redzi, Es sūtu Savu eņģeli Tavā priekšā, kam ceļu priekš Tevis būs sataisīt.”
yataḥ, paśya svakīyadūtōyaṁ tvadagrē prēṣyatē mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| ētadvacanaṁ yamadhi likhitamāstē sō'yaṁ yōhan|
11 Patiesi, Es jums saku: “No tiem, kas no sievām dzimuši, neviens nav cēlies, kas lielāks nekā Jānis, tas Kristītājs; bet tas mazākais Debesu valstībā ir lielāks pār viņu.
aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryōhanaḥ śrēṣṭhaḥ kōpi nārītō nājāyata; tathāpi svargarājyamadhyē sarvvēbhyō yaḥ kṣudraḥ sa yōhanaḥ śrēṣṭhaḥ|
12 Bet no Jāņa tā Kristītāja laika līdz tagad Debesu valstībā ar varu laužas iekšā; un tie varas darītāji to rauj.
aparañca ā yōhanō'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balēna tadadhikurvvanti|
13 Jo visi pravieši un bauslība līdz Jānim sludinājuši par to, kas bija nākams.
yatō yōhanaṁ yāvat sarvvabhaviṣyadvādibhi rvyavasthayā ca upadēśaḥ prākāśyata|
14 Un ja jūs gribat pieņemt: viņš ir Elija, kam bija jānāk.
yadi yūyamidaṁ vākyaṁ grahītuṁ śaknutha, tarhi śrēyaḥ, yasyāgamanasya vacanamāstē sō'yam ēliyaḥ|
15 Kam ausis dzirdēt, tas lai dzird.
yasya śrōtuṁ karṇau staḥ sa śr̥ṇōtu|
16 Bet kam Es šo cilti līdzināšu? Tā ir līdzinājama bērniem, kas sēž uz tirgus un sauc uz saviem biedriem
ētē vidyamānajanāḥ kai rmayōpamīyantē? yē bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
17 Un saka: “Mēs jums stabulējuši un jūs neesat dejojuši, mēs jums raudu dziesmas dziedājuši, un jūs neesat raudājuši.”
vayaṁ yuṣmākaṁ samīpē vaṁśīravādayāma, kintu yūyaṁ nānr̥tyata; yuṣmākaṁ samīpē ca vayamarōdima, kintu yūyaṁ na vyalapata, tādr̥śai rbālakaista upamāyiṣyantē|
18 Ja Jānis ir nācis, ne ēdis, ne dzēris; un tie saka: “Viņam ir velns.”
yatō yōhan āgatya na bhuktavān na pītavāṁśca, tēna lōkā vadanti, sa bhūtagrasta iti|
19 Tas Cilvēka Dēls ir nācis, ēd un dzer; un tie saka: “Redzi, kāds rijējs un vīna plītnieks, muitnieku un grēcinieku draugs;” un gudrība top taisnota no saviem bērniem.”
manujasuta āgatya bhuktavān pītavāṁśca, tēna lōkā vadanti, paśyata ēṣa bhōktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñāninō jñānavyavahāraṁ nirdōṣaṁ jānanti|
20 Tad Viņš iesāka tās pilsētas rāt, kur Viņa brīnumi visvairāk bija notikuši, ka tās no grēkiem nebija atgriezušās.
sa yatra yatra purē bahvāścaryyaṁ karmma kr̥tavān, tannivāsināṁ manaḥparāvr̥ttyabhāvāt tāni nagarāṇi prati hantētyuktā kathitavān,
21 “Vai tev, Horacin! Vai tev, Betsaida! Jo kad Tirū vai Sidonā tie brīnumi būtu notikuši, kas pie jums notikuši, tad tie jau sen no grēkiem būtu atgriezušies maisos un pelnos.
hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta|
22 Tomēr Es jums saku, ka Tirum un Sidonai vieglāki būs soda dienā, nekā jums.
tasmādahaṁ yuṣmān vadāmi, vicāradinē yuṣmākaṁ daśātaḥ sōrasīdōnō rdaśā sahyatarā bhaviṣyati|
23 Un tu Kapernaūma, kas līdz debesīm esi paaugstināta, tu līdz ellei tapsi nogāzta; jo kad Sodomā tie brīnumi būtu notikuši, kas iekš tevis notikuši, tad viņa vēl šodien stāvētu. (Hadēs g86)
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
24 Tomēr Es jums saku, ka Sodomas zemei vieglāki būs soda dienā, nekā tev.”
kintvahaṁ yuṣmān vadāmi, vicāradinē tava daṇḍataḥ sidōmō daṇḍō sahyatarō bhaviṣyati|
25 Tanī pašā laikā Jēzus atbildēja un sacīja: “Es Tev pateicos, Tēvs, debesu un zemes Kungs, ka Tu šīs lietas esi slēpis gudriem un prātniekiem, un tās esi zināmas darījis bērniem.
ētasminnēva samayē yīśuḥ punaruvāca, hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatō viduṣaśca lōkān pratyētāni na prakāśya bālakān prati prakāśitavān, iti hētōstvāṁ dhanyaṁ vadāmi|
26 Patiesi, Tēvs, jo tā Tavs labais prāts ir noticis Tavā priekšā.
hē pitaḥ, itthaṁ bhavēt yata idaṁ tvadr̥ṣṭāvuttamaṁ|
27 Visas lietas Man ir iedotas no Mana Tēva, un neviens nepazīst To Dēlu, kā vien Tas Tēvs, un neviens nepazīst To Tēvu kā vien Tas Dēls, un kam Tas Dēls to grib darīt zināmu.
pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kōpi putraṁ na jānāti, yān prati putrēṇa pitā prakāśyatē tān vinā putrād anyaḥ kōpi pitaraṁ na jānāti|
28 Nāciet šurp pie Manis visi, kas esat bēdīgi un grūtsirdīgi, Es jūs gribu atvieglināt.
hē pariśrāntā bhārākrāntāśca lōkā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|
29 Ņemiet uz sevi Manu jūgu un mācaties no Manis; jo Es esmu lēnprātīgs un no sirds pazemīgs; tad jūs atradīsiet atvieglošanu savām dvēselēm.
ahaṁ kṣamaṇaśīlō namramanāśca, tasmāt mama yugaṁ svēṣāmupari dhārayata mattaḥ śikṣadhvañca, tēna yūyaṁ svē svē manasi viśrāmaṁ lapsyadhbē|
30 Jo Mans jūgs ir laipnīgs, un Mana nasta viegla.”
yatō mama yugam anāyāsaṁ mama bhāraśca laghuḥ|

< Mateja Evaņg̒elijs 11 >