< Mateja Evaņg̒elijs 10 >
1 Un Savus divpadsmit mācekļus pieaicinājis, Viņš tiem deva varu pār nešķīstiem gariem, tos izdzīt un dziedināt visas sērgas un visas vājības.
anantaraM yIzu rdvAdazaziSyAn AhUyAmedhyabhUtAn tyAjayituM sarvvaprakArarogAn pIDAzca zamayituM tebhyaH sAmarthyamadAt|
2 Bet to divpadsmit apustuļu vārdi ir šie: tas pirmais Sīmanis, kas top saukts Pēteris, un Andrejs, viņa brālis; Jēkabs, Cebedeja dēls, un Jānis, viņa brālis;
teSAM dvAdazapreSyANAM nAmAnyetAni| prathamaM zimon yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putro yAkUb
3 Filips un Bērtulis, Toms un Matejs, tas muitnieks, Jēkabs, Alfeja dēls, un Lebejs ar pavārdu Taddejs;
tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,
4 Sīmanis no Kānas un Jūdas Iskariots, kas Viņu arī nodeva.
kinAnIyaH zimon, ya ISkariyotIyayihUdAH khrISTaM parakare'rpayat|
5 Šos divpadsmit Jēzus izsūtīja, tiem pavēlēdams un sacīdams: “Nenoejat uz pagānu ceļu un neieejat Samariešu pilsētā.
etAn dvAdazaziSyAn yIzuH preSayan ityAjJApayat, yUyam anyadezIyAnAM padavIM zemiroNIyAnAM kimapi nagaraJca na pravizye
6 Bet ejat visvairāk pie tām pazudušām avīm no Israēla cilts.
isrAyelgotrasya hAritA ye ye meSAsteSAmeva samIpaM yAta|
7 Bet izgājuši pasludiniet un sakiet: “Debesu valstība ir tuvu klāt nākusi.”
gatvA gatvA svargasya rAjatvaM savidhamabhavat, etAM kathAM pracArayata|
8 Dziedinājiet sērdzīgus, šķīstiet spitālīgus, uzmodinājiet mirušus, izdzeniet velnus. Bez maksas to esat dabūjuši, bez maksas to dodiet.
AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|
9 Neiegādājieties zelta nedz sudraba nedz vara savās jostās,
kintu sveSAM kaTibandheSu svarNarUpyatAmrANAM kimapi na gRhlIta|
10 Ne kulīti uz ceļu, nedz divus svārkus, nedz kurpes, nedz zizli, jo strādniekam sava barība nākas.
anyacca yAtrAyai celasampuTaM vA dvitIyavasanaM vA pAduke vA yaSTiH, etAn mA gRhlIta, yataH kAryyakRt bharttuM yogyo bhavati|
11 Un kurā pilsētā jeb miestā jūs nāksiet, izmeklējat, kas tur vērts, un tur paliekat, tiekams jūs no turienes iziesiet.
aparaM yUyaM yat puraM yaJca grAmaM pravizatha, tatra yo jano yogyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|
12 Un namā iegājuši sveicināt to.
yadA yUyaM tadgehaM pravizatha, tadA tamAziSaM vadata|
13 Un ja tas nams ir vērts, tad jūsu miers pār to nāks, bet ja tas nav vērts, tad jūsu miers pie jums atkal atgriezīsies.
yadi sa yogyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nocet sAzIryuSmabhyameva bhaviSyati|
14 Un ja kas laban jūs negrib uzņemt nedz klausīt jūsu vārdus, tad izejat no tā nama vai no tās pilsētas, un nokratiet pīšļus no savām kājām.
kintu ye janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAJca na zRNvanti teSAM gehAt purAdvA prasthAnakAle svapadUlIH pAtayata|
15 Patiesi, Es jums saku: “Sodomas un Gomoras zemei vieglāki nāksies soda dienā nekā tādai pilsētai.”
yuSmAnahaM tathyaM vacmi vicAradine tatpurasya dazAtaH sidomamorApurayordazA sahyatarA bhaviSyati|
16 Redzi, Es jūs sūtu kā avis vilku starpā; tāpēc esat gudri kā čūskas un bez viltus kā baloži.
pazyata, vRkayUthamadhye meSaH yathAvistathA yuSmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|
17 Bet sargājaties no cilvēkiem, jo tie jūs nodos savās tiesās un jūs šaustīs savās baznīcās.
nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhve teSAM bhajanagehe prahAriSyadhve|
18 Un jūs tapsiet vesti Manis dēļ valdnieku un ķēniņu priekšā, viņiem un tiem pagāniem par liecību.
yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve|
19 Kad tie nu jūs nodos, tad nebēdājaties, kā un ko jūs runāsiet, jo tanī pašā stundā jums taps dots, kas jums jārunā.
kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNDe yuSmanmanaH su samupasthAsyati|
20 Jo jūs neesat tie runātāji, bet jūsu Tēva Gars ir tas runātājs iekš jums.
yasmAt tadA yo vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|
21 Bet tur brālis brāli nodos pie nāves un tēvs dēlu; un bērni celsies pret vecākiem un tos nonāvēs.
sahajaH sahajaM tAtaH sutaJca mRtau samarpayiSyati, apatyAgi svasvapitro rvipakSIbhUya tau ghAtayiSyanti|
22 Un jūs būsiet ienīdēti no visiem Mana Vārda dēļ. Bet kas pastāv līdz galam, tas taps izglābts.
mannamahetoH sarvve janA yuSmAn RtIyiSyante, kintu yaH zeSaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyate|
23 Bet kad tie jūs vajā šinī pilsētā, tad bēgat uz citu. Patiesi, Es jums saku: jūs nebūsiet vēl izstaigājuši Israēla pilsētas, tiekams Tas Cilvēka Dēls nāks.
tai ryadA yUyamekapure tADiSyadhve, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasuto naiti tAvad isrAyeldezIyasarvvanagarabhramaNaM samApayituM na zakSyatha|
24 Māceklis nav augstāks pār savu mācītāju, nedz kalps pār savu kungu.
guroH ziSyo na mahAn, prabhordAso na mahAn|
25 Tas ir māceklim gan, kad tas top kā viņa mācītājs, un kalps kā viņa kungs; kad tie to nama kungu saukuši (par) Belcebulu, tad jo vairāk viņa saimi.
yadi ziSyo nijaguro rdAsazca svaprabhoH samAno bhavati tarhi tad yatheSTaM| cettairgRhapatirbhUtarAja ucyate, tarhi parivArAH kiM tathA na vakSyante?
26 Tāpēc nebīstaties no tiem. Jo nekas nav apslēpts, kas nenāks gaismā, nedz slepens, kas netaps zināms.
kintu tebhyo yUyaM mA bibhIta, yato yanna prakAziSyate, tAdRk chAditaM kimapi nAsti, yacca na vyaJciSyate, tAdRg guptaM kimapi nAsti|
27 Ko Es jums saku tumsībā, to runājat gaismā; un kas jums klusiņām sacīts ausi, to sludinājiet uz jumtiem.
yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyate tad gehopari pracAryyatAM|
28 Un nebīstaties no tiem, kas miesu nokauj un dvēseli nevar nokaut; bet bīstaties vairāk no tā, kas miesu un dvēseli var nomaitāt ellē. (Geenna )
ye kAyaM hantuM zaknuvanti nAtmAnaM, tebhyo mA bhaiSTa; yaH kAyAtmAnau niraye nAzayituM, zaknoti, tato bibhIta| (Geenna )
29 Vai divi zvirbuļi netop pirkti par vienu artavu? Un neviens no tiem nekrīt zemē bez jūsu Tēva.
dvau caTakau kimekatAmramudrayA na vikrIyete? tathApi yuSmattAtAnumatiM vinA teSAmekopi bhuvi na patati|
30 Bet arī jūsu galvas mati visi ir skaitīti.
yuSmacchirasAM sarvvakacA gaNitAMH santi|
31 Tāpēc nebīstaties: jūs esat labāki nekā daudz zvirbuļi.
ato mA bibhIta, yUyaM bahucaTakebhyo bahumUlyAH|
32 Tad nu ikkatru, kas Mani apliecinās cilvēku priekšā, to arī Es apliecināšu Sava Tēva priekšā, kas ir debesis.
yo manujasAkSAnmAmaGgIkurute tamahaM svargasthatAtasAkSAdaGgIkariSye|
33 Bet kas Mani aizliegs cilvēku priekšā, to Es arīdzan aizliegšu Sava Tēva priekšā, kas ir debesīs.
pRthvyAmahaM zAntiM dAtumAgataiti mAnubhavata, zAntiM dAtuM na kintvasiM|
34 Nedomājiet, ka Es esmu nācis, mieru atnest virs zemes; Es neesmu nācis, mieru atnest, bet zobenu.
pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirodhayituJcAgatesmi|
35 Es esmu nācis, cilvēku savest ienaidā ar viņa tēvu, un meitu ar viņas māti, un vedeklu ar viņas vīra māti.
tataH svasvaparivAraeva nRzatru rbhavitA|
36 Un cilvēka ienaidnieki būs viņa paša mājas ļaudis.
yaH pitari mAtari vA mattodhikaM prIyate, sa na madarhaH;
37 Kas tēvu un māti vairāk mīļo nekā Mani, tas Manis nav vērts, un kas dēlu vai meitu vairāk mīļo nekā Mani, tas Manis nav vērts.
yazca sute sutAyAM vA mattodhikaM prIyate, sepi na madarhaH|
38 Un kas savu krustu uz sevi neņem un Man neiet pakaļ, tas Manis nav vērts.
yaH svakruzaM gRhlan matpazcAnnaiti, sepi na madarhaH|
39 Kas savu dzīvību atrod, tam tā zudīs, un kam Manis dēļ dzīvība zūd, tas to atradīs.
yaH svaprANAnavati, sa tAn hArayiSyate, yastu matkRte svaprANAn hArayati, sa tAnavati|
40 Kas jūs uzņem, tas Mani uzņem, un kas Mani uzņem, tas uzņem To, kas Mani sūtījis.
yo yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|
41 Kas pravieti uzņem pravieša vārdā, tas pravieša algu dabūs; un kas taisnu uzņem taisnā vārdā, tas taisnā algu dabūs.
yo bhaviSyadvAdIti jJAtvA tasyAtithyaM vidhatte, sa bhaviSyadvAdinaH phalaM lapsyate, yazca dhArmmika iti viditvA tasyAtithyaM vidhatte sa dhArmmikamAnavasya phalaM prApsyati|
42 Un kas vienu no šiem vismazākiem dzirdinās tikai ar vienu biķeri auksta ūdens, tāpēc ka tam ir mācekļa vārds, patiesi, Es jums saku, tam sava alga nezudīs.”
yazca kazcit eteSAM kSudranarANAm yaM kaJcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai datte, yuSmAnahaM tathyaM vadAmi, sa kenApi prakAreNa phalena na vaJciSyate|