< Marka Evaņg̒elijs 9 >

1 Un Viņš uz tiem sacīja: “Patiesi, Es jums saku: citi no tiem, kas še stāv, nāvi nebaudīs, pirms tie nebūs redzējuši Dieva valstību ar spēku nākam.”
atha sa tAnavAdIt yuShmabhyamahaM yathArthaM kathayAmi, IshvararAjyaM parAkrameNopasthitaM na dR^iShTvA mR^ityuM nAsvAdiShyante, atra daNDAyamAnAnAM madhyepi tAdR^ishA lokAH santi|
2 Un pēc sešām dienām Jēzus ņēma līdz Pēteri un Jēkabu un Jāni un tos veda savrup uz vienu augstu kalnu. Un Viņš tapa apskaidrots viņu priekšā.
atha ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM yohana ncha gR^ihItvA gireruchchasya nirjanasthAnaM gatvA teShAM pratyakShe mUrtyantaraM dadhAra|
3 Un Viņa drēbes tapa spožas un ļoti baltas tā kā sniegs, ka neviens balinātājs virs zemes tā nevar balināt.
tatastasya paridheyam IdR^isham ujjvalahimapANaDaraM jAtaM yad jagati kopi rajako na tAdR^ik pANaDaraM karttAM shaknoti|
4 Un tiem Elija ar Mozu parādījās un runāja ar Jēzu.
apara ncha eliyo mUsAshcha tebhyo darshanaM dattvA yIshunA saha kathanaM karttumArebhAte|
5 Un Pēteris atbildēja un uz Jēzu sacīja: “Rabbi, šeit mums labi; taisīsim trīs būdas, vienu Tev un vienu Mozum un vienu Elijam.”
tadA pitaro yIshumavAdIt he guro. asmAkamatra sthitiruttamA, tataeva vayaM tvatkR^ite ekAM mUsAkR^ite ekAm eliyakR^ite chaikAM, etAstisraH kuTI rnirmmAma|
6 Jo tas nezināja, ko tas runāja; jo tie bija pārbijušies.
kintu sa yaduktavAn tat svayaM na bubudhe tataH sarvve bibhayA nchakruH|
7 Un viens padebesīs nāca, tos apēnodams; un balss nāca no tā padebeša sacīdama: “Šis ir Mans mīļais Dēls, klausiet Viņu.”
etarhi payodastAn ChAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi niveshayateti nabhovANI tanmedyAnniryayau|
8 Un tūdaļ tie skatījās visapkārt un nevienu vairs pie sevis neredzēja, bet Jēzu vien.
atha haThAtte chaturdisho dR^iShTvA yIshuM vinA svaiH sahitaM kamapi na dadR^ishuH|
9 Un noejot no tā kalna, Viņš tiem piekodināja, ka tie nevienam nesacītu, ko tie redzējuši, pirms Tas Cilvēka Dēls no miroņiem nebūs augšām cēlies.
tataH paraM gireravarohaNakAle sa tAn gADham dUtyAdidesha yAvannarasUnoH shmashAnAdutthAnaM na bhavati, tAvat darshanasyAsya vArttA yuShmAbhiH kasmaichidapi na vaktavyA|
10 Un tie to vārdu paturēja savā prātā un apjautājās, kas tas esot: no miroņiem augšām celties?
tadA shmashAnAdutthAnasya kobhiprAya iti vichAryya te tadvAkyaM sveShu gopAyA nchakrire|
11 Un tie Viņam jautāja sacīdami: “Kā tad tie rakstu mācītāji saka, ka Elijam jānāk papriekš?”
atha te yIshuM paprachChuH prathamata eliyenAgantavyam iti vAkyaM kuta upAdhyAyA AhuH?
12 Bet Viņš atbildēdams uz tiem sacīja: “Gan Elija papriekš nākdams atkal visu sataisīs; un kā ir rakstīts par To Cilvēka Dēlu, ka Tam daudz būs ciest un tapt nicinātam?
tadA sa pratyuvAcha, eliyaH prathamametya sarvvakAryyANi sAdhayiShyati; naraputre cha lipi ryathAste tathaiva sopi bahuduHkhaM prApyAvaj nAsyate|
13 Bet Es jums saku: ka Elija arī ir nācis, bet tie tam ir darījuši, ko gribēdami, tā kā par to ir rakstīts.”
kintvahaM yuShmAn vadAmi, eliyArthe lipi ryathAste tathaiva sa etya yayau, lokA: svechChAnurUpaM tamabhivyavaharanti sma|
14 Un Viņš pie Saviem mācekļiem nācis, redzēja daudz ļaužu pie tiem un rakstu mācītājus, kas ar tiem apjautājās.
anantaraM sa shiShyasamIpametya teShAM chatuHpArshve taiH saha bahujanAn vivadamAnAn adhyApakAMshcha dR^iShTavAn;
15 Un tūdaļ visi ļaudis, kad tie To redzēja, izbijās un pieskrējuši To sveicināja.
kintu sarvvalokAstaM dR^iShTvaiva chamatkR^itya tadAsannaM dhAvantastaM praNemuH|
16 Un Viņš tiem rakstu mācītājiem vaicāja: “Ko jūs ar tiem apjautājaties?”
tadA yIshuradhyApakAnaprAkShId etaiH saha yUyaM kiM vivadadhve?
17 Un viens no tiem ļaudīm atbildēdams sacīja: “Mācītāj, es savu dēlu pie Tevis esmu atvedis, tam ir mēms gars.
tato lokAnAM kashchidekaH pratyavAdIt he guro mama sUnuM mUkaM bhUtadhR^ita ncha bhavadAsannam AnayaM|
18 Un kad tas viņu sakampj, tad tas to rausta; un tas puto un griež zobus un izdilst; un es Taviem mācekļiem esmu sacījis, lai tie to izdzen, bet tie nav varējuši.”
yadAsau bhUtastamAkramate tadaiva pAtasati tathA sa pheNAyate, dantairdantAn gharShati kShINo bhavati cha; tato hetostaM bhUtaM tyAjayituM bhavachChiShyAn niveditavAn kintu te na shekuH|
19 Bet Viņš tam atbildēja un sacīja: “Ak tu neticīgā cilts? Cik ilgi Es pie jums būšu? Cik ilgi Es jūs panesīšu? Vediet to pie Manis.”
tadA sa tamavAdIt, re avishvAsinaH santAnA yuShmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AchArAn sahiShye? taM madAsannamAnayata|
20 Un tie to atveda pie Viņa, un kad tas gars Viņu redzēja, tad tas tūdaļ to plosīja, un tas pie zemes krizdams vārtījās putodams.
tatastatsannidhiM sa AnIyata kintu taM dR^iShTvaiva bhUto bAlakaM dhR^itavAn; sa cha bhUmau patitvA pheNAyamAno luloTha|
21 Un Viņš viņa tēvam jautāja: “Cik ilgi viņam tā noticies?” Bet tas sacīja: “No bērnu dienām.
tadA sa tatpitaraM paprachCha, asyedR^ishI dashA kati dinAni bhUtA? tataH sovAdIt bAlyakAlAt|
22 Un dažkārt viņš to ir iemetis ugunī, ka viņš to nomāktu; bet ja Tu ko spēj, tad palīdzi mums, apžēlojies par mums!”
bhUtoyaM taM nAshayituM bahuvArAn vahnau jale cha nyakShipat kintu yadi bhavAna kimapi karttAM shaknoti tarhi dayAM kR^itvAsmAn upakarotu|
23 Bet Jēzus uz to sacīja: “Kaut tu varētu ticēt! tas visu spēj, kas tic.”
tadA yIshustamavadat yadi pratyetuM shaknoShi tarhi pratyayine janAya sarvvaM sAdhyam|
24 Un tūdaļ tā bērna tēvs brēca un sacīja ar asarām: “Es ticu, Kungs, palīdzi manai neticībai!”
tatastatkShaNaM tadbAlakasya pitA prochchai rUvan sAshrunetraH provAcha, prabho pratyemi mamApratyayaM pratikuru|
25 Bet Jēzus redzēdams, ka tie ļaudis satecēja, apdraudēja to nešķīsto garu, uz to sacīdams: “Tu mēmais un kurlais gars, Es tev pavēlu, izej ārā no tā un neieej vairs iekš tā.”
atha yIshu rlokasa NghaM dhAvitvAyAntaM dR^iShTvA tamapUtabhUtaM tarjayitvA jagAda, re badhira mUka bhUta tvametasmAd bahirbhava punaH kadApi mAshrayainaM tvAmaham ityAdishAmi|
26 Un tas izgāja, brēkdams un to gauži plosīdams, un viņš tapa tā kā mironis, tā ka daudzi sacīja: tas ir nomiris.
tadA sa bhUtashchItshabdaM kR^itvA tamApIDya bahirjajAma, tato bAlako mR^itakalpo babhUva tasmAdayaM mR^itaityaneke kathayAmAsuH|
27 Bet Jēzus to ņēma pie rokas, to uzcēla, un tas pacēlās.
kintu karaM dhR^itvA yIshunotthApitaH sa uttasthau|
28 Un kad Viņš namā bija iegājis, Viņa mācekļi tam savrup jautāja: “Kāpēc mēs nespējām to izdzīt?”
atha yIshau gR^ihaM praviShTe shiShyA guptaM taM paprachChuH, vayamenaM bhUtaM tyAjayituM kuto na shaktAH?
29 Un Viņš uz tiem sacīja: “Šī suga citādi nevar iziet, kā vien caur lūgšanu un gavēšanu.”
sa uvAcha, prArthanopavAsau vinA kenApyanyena karmmaNA bhUtamIdR^ishaM tyAjayituM na shakyaM|
30 Un no turienes izgājuši, tie pārstaigāja Galileju, un Viņš negribēja, ka to kas zinātu.
anantaraM sa tatsthAnAditvA gAlIlmadhyena yayau, kintu tat kopi jAnIyAditi sa naichChat|
31 Jo Viņš Savus mācekļus mācīja un uz tiem sacīja: “Tas Cilvēka Dēls taps nodots cilvēku rokās, un tie To nokaus, un nokauts Viņš trešā dienā augšām celsies.”
apara ncha sa shiShyAnupadishan babhAShe, naraputro narahasteShu samarpayiShyate te cha taM haniShyanti taistasmin hate tR^itIyadine sa utthAsyatIti|
32 Bet tie šo vārdu nesaprata un bijās Viņu jautāt.
kintu tatkathAM te nAbudhyanta praShTu ncha bibhyaH|
33 Un Viņš nāca Kapernaūmā, un mājās būdams Viņš tiem jautāja: “Ko jūs savā starpā esat apjautājušies uz ceļa?”
atha yIshuH kapharnAhUmpuramAgatya madhyegR^iha nchetya tAnapR^ichChad vartmamadhye yUyamanyonyaM kiM vivadadhve sma?
34 Bet tie cieta klusu; jo tie savā starpā bija sarunājušies uz ceļa, kurš esot tas lielākais?
kintu te niruttarAstasthu ryasmAtteShAM ko mukhya iti vartmAni te. anyonyaM vyavadanta|
35 Un Viņš apsēdās, atsauca tos divpadsmit un uz tiem sacīja: “Ja kas grib pirmais būt, tas lai ir no visiem tas pēdīgais un visu kalps.”
tataH sa upavishya dvAdashashiShyAn AhUya babhAShe yaH kashchit mukhyo bhavitumichChati sa sarvvebhyo gauNaH sarvveShAM sevakashcha bhavatu|
36 Un Viņš ņēma vienu bērnu un to veda viņu vidū un to skūpstīja un uz tiem sacīja:
tadA sa bAlakamekaM gR^ihItvA madhye samupAveshayat tatastaM kroDe kR^itvA tAnavAdAt
37 “Ja kas vienu no šiem bērniem uzņem Manā Vārdā, tas Mani uzņem; bet kas Mani uzņem, tas neuzņem Mani, bet To, kas Mani sūtījis.”
yaH kashchidIdR^ishasya kasyApi bAlasyAtithyaM karoti sa mamAtithyaM karoti; yaH kashchinmamAtithyaM karoti sa kevalam mamAtithyaM karoti tanna matprerakasyApyAtithyaM karoti|
38 Bet Jānis Tam atbildēja un sacīja: “Mācītāj! Mēs vienu redzējām Tavā Vārdā velnus izdzenam, tas neturas pie mums, un mēs tam to esam lieguši, tāpēc ka tas neturas pie mums.”
atha yohan tamabravIt he guro, asmAkamananugAminam ekaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dR^iShTavantaH, asmAkamapashchAdgAmitvAchcha taM nyaShedhAma|
39 Bet Jēzus sacīja: “Neliedziet viņam, jo neviens nedara brīnumu Manā Vārdā, kas tūdaļ no Manis varētu ļaunu runāt.
kintu yIshuravadat taM mA niShedhat, yato yaH kashchin mannAmnA chitraM karmma karoti sa sahasA mAM nindituM na shaknoti|
40 Jo kas nav pret mums, tas ir ar mums.
tathA yaH kashchid yuShmAkaM vipakShatAM na karoti sa yuShmAkameva sapakShaH|
41 Jo, ja kas jūs dzirdinās ar biķeri ūdens Manā Vārdā, tāpēc ka jūs Kristum piederat, patiesi, Es jums saku: tam sava alga nezudīs.
yaH kashchid yuShmAn khrIShTashiShyAn j nAtvA mannAmnA kaMsaikena pAnIyaM pAtuM dadAti, yuShmAnahaM yathArthaM vachmi, sa phalena va nchito na bhaviShyati|
42 Un ja kas apgrēcina vienu no šiem vismazākajiem, kas tic uz Mani, tam būtu labāki, ka tam dzirnu akmeni pie kakla piekārtu un to iemestu jūrā.
kintu yadi kashchin mayi vishvAsinAmeShAM kShudraprANinAm ekasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapeShaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM|
43 Jeb kad tev tava roka apgrēcina, nocērt to; tas tev ir labāki, ka tu kroplis ieej dzīvošanā, nekā tev ir divas rokas, un tu noej ellē, tai neizdzēšamā ugunī, (Geenna g1067)
ataH svakaro yadi tvAM bAdhate tarhi taM Chindhi;
44 Kur viņu tārps nemirst, un tas uguns neizdziest.
yasmAt yatra kITA na mriyante vahnishcha na nirvvAti, tasmin anirvvANAnalanarake karadvayavastava gamanAt karahInasya svargapraveshastava kShemaM| (Geenna g1067)
45 Un kad tava kāja tevi apgrēcina, tad nocērt to; tas tev ir labāki, ka tu tizls ieej dzīvošanā, nekā tev ir divas kājas, un topi mests ellē, tai neizdzēšamā ugunī, (Geenna g1067)
yadi tava pAdo vighnaM janayati tarhi taM Chindhi,
46 Kur viņu tārps nemirst, un tas uguns neizdziest.
yato yatra kITA na mriyante vahnishcha na nirvvAti, tasmin. anirvvANavahnau narake dvipAdavatastava nikShepAt pAdahInasya svargapraveshastava kShemaM| (Geenna g1067)
47 Un kad tava acs tevi apgrēcina, tad izrauj to; tas tev ir labāki, ka tu vienacis ieej Dieva valstībā, nekā tev ir divas acis, un tu topi iemests elles ugunī, (Geenna g1067)
svanetraM yadi tvAM bAdhate tarhi tadapyutpATaya, yato yatra kITA na mriyante vahnishcha na nirvvAti,
48 Kur viņu tārps nemirst, un tas uguns neizdziest.
tasmina. anirvvANavahnau narake dvinetrasya tava nikShepAd ekanetravata IshvararAjye praveshastava kShemaM| (Geenna g1067)
49 Jo ikviens ugunī taps sālīts; un ikkatrs upuris ar sāli taps sālīts.
yathA sarvvo bali rlavaNAktaH kriyate tathA sarvvo jano vahnirUpeNa lavaNAktaH kAriShyate|
50 Sāls gan ir laba lieta, bet ja sāls tapusi nesālīga, ar ko tad to darīs derīgu? Turat sāli iekš sevis un turat mieru savā starpā.”
lavaNaM bhadraM kintu yadi lavaNe svAdutA na tiShThati, tarhi katham AsvAdyuktaM kariShyatha? yUyaM lavaNayuktA bhavata parasparaM prema kuruta|

< Marka Evaņg̒elijs 9 >