< Marka Evaņg̒elijs 2 >

1 Un pēc kādām dienām Viņš gāja atkal uz Kapernaūmu, un ļaudis dzirdēja, Viņu esam namā.
tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,
2 Un tūdaļ daudz sapulcējās, tā ka tiem pat ārā priekš durvīm vairs nebija rūmes, un Viņš tiem to vārdu sludināja.
tasmād gṛhamadhye sarvveṣāṁ kṛte sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkāle sa tān prati kathāṁ pracārayāñcakre|
3 Un pie Viņa nāca ar vienu melmeņu sērdzīgu, ko četri nesa.
tataḥ paraṁ lokāścaturbhi rmānavairekaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
4 Un kad tie nevarēja pie Viņa klāt tikt to ļaužu dēļ, tad tie atklāja to jumtu, kur Viņš bija iekšā, un to uzplēsuši, nolaida to gultu, uz kuras tas melmeņu sērdzīgais gulēja.
kintu janānāṁ bahutvāt taṁ yīśoḥ sammukhamānetuṁ na śaknuvanto yasmin sthāne sa āste taduparigṛhapṛṣṭhaṁ khanitvā chidraṁ kṛtvā tena mārgeṇa saśayyaṁ pakṣāghātinam avarohayāmāsuḥ|
5 Un redzēdams viņu ticību, Jēzus sacīja uz to melmeņu sērdzīgo: “Mans bērns, tavi grēki tev ir piedoti.”
tato yīśusteṣāṁ viśvāsaṁ dṛṣṭvā taṁ pakṣāghātinaṁ babhāṣe he vatsa tava pāpānāṁ mārjanaṁ bhavatu|
6 Bet tur bija kādi no tiem rakstu mācītājiem, tie sēdēja turpat un domāja savās sirdīs:
tadā kiyanto'dhyāpakāstatropaviśanto manobhi rvitarkayāñcakruḥ, eṣa manuṣya etādṛśīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
7 “Kā Šis tā runā? Viņš zaimo Dievu. Kas var grēkus piedot, kā vien Tas Vienīgais Dievs.”
īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?
8 Un tūdaļ Jēzus Savā garā nomanīja, tos pie sevis pašiem tā domājam, un uz tiem sacīja: “Kam jūs tā domājiet savās sirdīs?
itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?
9 Kas ir vieglāki: - vai sacīt uz to melmeņu sērdzīgo: grēki tev ir piedoti; - vai sacīt: celies, ņem savu gultu un staigā?
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
10 Bet lai jūs zināt, ka Tam Cilvēka Dēlam vara ir virs zemes, grēkus piedot,” (Viņš sacīja uz to melmeņu sērdzīgo: )
kintu pṛthivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, etad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātine kathayāmāsa)
11 “Es tev saku, celies, ņem savu gultu un ej mājās.”
uttiṣṭha tava śayyāṁ gṛhītvā svagṛhaṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
12 Un tas tūdaļ cēlās un to gultu paņēmis, aizgāja visiem redzot, tā ka visi izbrīnījās un Dievu teica sacīdami: “To mēs nemūžam vēl neesam redzējuši.”
tataḥ sa tatkṣaṇam utthāya śayyāṁ gṛhītvā sarvveṣāṁ sākṣāt jagāma; sarvve vismitā etādṛśaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitveśvaraṁ dhanyamabruvan|
13 Un Viņš izgāja atkal pie jūras, un visi ļaudis nāca pie Viņa, un Viņš tos mācīja.
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
14 Un garām iedams Viņš redzēja Levi, Alfeja dēlu, pie muitas sēžam un uz to sacīja: “Staigā Man pakaļ!” Un tas cēlies staigāja Viņam pakaļ.
atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
15 Un notikās, tam viņa namā pie galda sēžot, arī daudz muitnieku un grēcinieku piesēdās līdz ar Jēzu un Viņa mācekļiem, jo to bija daudz, un tie staigāja Viņam pakaļ.
anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|
16 Un kad tie rakstu mācītāji un farizeji Viņu redzēja ēdam ar tiem muitniekiem un grēciniekiem, tad tie sacīja uz Viņa mācekļiem: “Viņš ēd un dzer ar muitniekiem un grēciniekiem!”
tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dṛṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kuto bhuṁkte pivati ca?
17 Un to dzirdējis, Jēzus uz tiem sacīja: “Spirgtiem ārsta nevajag, bet vājiem. Es neesmu nācis, taisnus aicināt pie atgriešanās no grēkiem, bet grēciniekus.”
tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arogilokānāṁ cikitsakena prayojanaṁ nāsti, kintu rogiṇāmeva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu mano vyāvarttayituṁ pāpina eva|
18 Un Jāņa mācekļi un tie farizeji gavēja, un tie nāca un uz Viņu sacīja: “Kāpēc Jāņa un farizeju mācekļi gavē, bet Tavi mācekļi negavē?”
tataḥ paraṁ yohanaḥ phirūśināñcopavāsācāriśiṣyā yīśoḥ samīpam āgatya kathayāmāsuḥ, yohanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nopavasanti kiṁ kāraṇamasya?
19 Un Jēzus uz tiem sacīja: “Kā kāzu ļaudis var gavēt, kamēr brūtgāns pie tiem ir? Kamēr brūtgāns pie viņiem, tie nevar gavēt.
tadā yīśustān babhāṣe yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ te kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
20 Bet nāks dienas, ka tas brūtgāns no tiem taps atņemts, un tad tie gavēs tanīs dienās.
yasmin kāle tebhyaḥ sakāśād varo neṣyate sa kāla āgacchati, tasmin kāle te janā upavatsyanti|
21 Neviens jaunas vadmalas ielāpu nešuj uz vecām drēbēm; citādi tas jaunais ielāps noplīst no tām vecām drēbēm un tas plīsums paliek jo liels.
kopi janaḥ purātanavastre nūtanavastraṁ na sīvyati, yato nūtanavastreṇa saha sevane kṛte jīrṇaṁ vastraṁ chidyate tasmāt puna rmahat chidraṁ jāyate|
22 Un neviens jaunu vīnu nelej vecos ādas traukos; citādi tas vīns tos traukus pārplēš, un vīns un trauki iet bojā, bet jauns vīns jālej jaunos traukos.”
kopi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yato nūtanadrākṣārasasya tejasā tāḥ kutvo vidīryyante tato drākṣārasaśca patati kutvaśca naśyanti, ataeva nūtanadrākṣāraso nūtanakutūṣu sthāpanīyaḥ|
23 Un notikās, Viņam svētdienā caur labību ejot, tad Viņa mācekļi pa ceļu iedami sāka vārpas plūkt.
tadanantaraṁ yīśu ryadā viśrāmavāre śasyakṣetreṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchettuṁ pravṛttāḥ|
24 Un tie farizeji uz Viņu sacīja: “Raugi, ko tie dara svētdienā, kas nav brīv?”
ataḥ phirūśino yīśave kathayāmāsuḥ paśyatu viśrāmavāsare yat karmma na karttavyaṁ tad ime kutaḥ kurvvanti?
25 Un Viņš uz tiem sacīja: “Vai jūs nekad neesat lasījuši, ko Dāvids darījis, kad tam bija vajadzība un tas bija izsalcis, pats un tie, kas pie viņa bija?
tadā sa tebhyo'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santo yat karmma kṛtavantastat kiṁ yuṣmābhi rna paṭhitam?
26 Kā tas iegāja Dieva namā tā augstā priestera Abjatara laikā un ēda tās Dieva priekšā noliktās maizes, ko ēst nav brīv, kā tik vien priesteriem, un deva arī tiem, kas pie viņa bija.”
abiyātharnāmake mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya ye darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstāneva bubhuje saṅgilokebhyo'pi dadau|
27 Un Viņš uz tiem sacīja: “Svētdiena ir celta cilvēka dēļ un ne cilvēks svētdienas dēļ.
so'paramapi jagāda, viśrāmavāro manuṣyārthameva nirūpito'sti kintu manuṣyo viśrāmavārārthaṁ naiva|
28 Tā nu Tas Cilvēka Dēls ir kungs arī pār svētdienu.”
manuṣyaputro viśrāmavārasyāpi prabhurāste|

< Marka Evaņg̒elijs 2 >