< Lūkas Evaņg̒elijs 18 >

1 Un Viņš tiem arī vienu līdzību sacīja, ka pienākas allažiņ Dievu lūgt un nepiekust,
aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|
2 Un sacīja: “Bija soģis kādā pilsētā, tas no Dieva nebijās un no neviena cilvēka nekaunējās.
kutracinnagare kaścit prāḍvivāka āsīt sa īśvarānnābibhet mānuṣāṁśca nāmanyata|
3 Un viena atraitne bija tanī pilsētā; un tā nāca pie viņa sacīdama: izdod man tiesu pret manu pretinieku.
atha tatpuravāsinī kācidvidhavā tatsamīpametya vivādinā saha mama vivādaṁ pariṣkurvviti nivedayāmāsa|
4 Un viņš ilgu laiku negribēja. Bet pēc viņš sacīja pie sevis: jebšu es Dievu nebīstos un no neviena cilvēka nekaunos;
tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye
5 Tomēr, kad šī atraitne man gauži spiežas virsū, tad es tai gribu tiesu izdot, ka tā bezgala nākdama mani nenomāc.”
tathāpyeṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nocet sā sadāgatya māṁ vyagraṁ kariṣyati|
6 Un Tas Kungs sacīja: “Klausāties, ko tas netaisnais soģis saka.
paścāt prabhuravadad asāvanyāyaprāḍvivāko yadāha tatra mano nidhadhvaṁ|
7 Vai tad Dievs neizdos tiesu Saviem izredzētiem, kas dienām naktīm uz Viņu brēc, lai gan Viņš tiem liek gaidīt?
īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?
8 Es jums saku: Viņš tiem tiesu izdos īsā laikā. Bet, kad Tas Cilvēka Dēls atnāks, vai Tas gan ticību atradīs virs zemes?”
yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?
9 Bet Viņš arī sacīja uz kādiem, kas uz sev pašiem paļāvās, ka esot taisni, un citus nicināja, šo līdzību:
ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|
10 “Divi cilvēki gāja Dieva namā Dievu lūgt, viens farizejs, otrs muitnieks.
ekaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
11 Tas farizejs nostājies lūdza, pats pie sevis šos vārdus sacīdams: es tev pateicos Dievs, ka es neesmu kā citi cilvēki, laupītāji, netaisni, laulības pārkāpēji, vai arī kā šis muitnieks.
tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
12 Es gavēju divreiz nedēļā un dodu desmito tiesu no visa sava padoma.
saptasu dineṣu dinadvayamupavasāmi sarvvasampatte rdaśamāṁśaṁ dadāmi ca, etatkathāṁ kathayan prārthayāmāsa|
13 Bet tas muitnieks no tālienes stāvēdams negribēja nedz savas acis pacelt uz debesīm, bet sita pie savām krūtīm un sacīja: Dievs, esi man grēciniekam žēlīgs!
kintu sa karasañcāyi dūre tiṣṭhan svargaṁ draṣṭuṁ necchan vakṣasi karāghātaṁ kurvvan he īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
14 Es jums saku: šis nogāja savā namā taisnots pār to otru; jo kas pats paaugstinājās, tas taps pazemots, un kas pats pazemojās, tas taps paaugstināts.”
yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
15 Un tie arī bērniņus atnesa pie Viņa, ka Viņš tos aizskartu, bet to redzēdami tie mācekļi tos aprāja.
atha śiśūnāṁ gātrasparśārthaṁ lokāstān tasya samīpamāninyuḥ śiṣyāstad dṛṣṭvānetṛn tarjayāmāsuḥ,
16 Bet Jēzus tos pieaicināja un sacīja: “Laidiet tos bērniņus pie Manis un neliedziet tiem; jo tādiem Dieva valstība pieder.
kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa eṣāṁ sadṛśāḥ|
17 Patiesi, Es jums saku: ja kas Dieva valstību nedabū kā bērniņš, tas nenāks tur iekšā.”
ahaṁ yuṣmān yathārthaṁ vadāmi, yo janaḥ śiśoḥ sadṛśo bhūtvā īśvararājyaṁ na gṛhlāti sa kenāpi prakāreṇa tat praveṣṭuṁ na śaknoti|
18 Un viens virsnieks Tam jautāja un sacīja: “Labais Mācītāj, ko man būs darīt, lai es iemantoju mūžīgu dzīvošanu?” (aiōnios g166)
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
19 Un Jēzus uz to sacīja: “Ko tu Mani sauci par labu? neviens nav labs kā vien Tas Vienīgais Dievs.
yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kopi paramo na bhavati|
20 Tu tos baušļus zini: tev nebūs laulību pārkāpt; tev nebūs nokaut; tev nebūs zagt; tev nebūs nepatiesu liecību dot; godā savu tēvu un savu māti.”
paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|
21 Bet tas sacīja: “Visu to esmu turējis no pašas jaunības.”
tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|
22 Bet Jēzus to dzirdēdams uz to sacīja: “Vienas lietas tev vēl trūkst; pārdod visu, kas tev ir un izdali nabagiem; tad tev manta būs debesīs, un nāc un staigā Man pakaļ.”
iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāste, nijaṁ sarvvasvaṁ vikrīya daridrebhyo vitara, tasmāt svarge dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
23 Bet, šos vārdus dzirdot, tas ļoti noskuma, jo viņš bija ļoti bagāts.
kintvetāṁ kathāṁ śrutvā sodhipatiḥ śuśoca, yatastasya bahudhanamāsīt|
24 Un Jēzus redzēdams, ka tas bija noskumis, sacīja: “Cik grūti bagātie ieies Dieva valstībā?
tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
25 Jo vieglāki ir, kamielim iet caur adatas aci, nekā bagātam ieiet Dieva valstībā!”
īśvararājye dhaninaḥ praveśāt sūceśchidreṇa mahāṅgasya gamanāgamane sukare|
26 Tad tie, kas to dzirdēja, sacīja: “Kas tad var kļūt Dieva valstībā?”
śrotāraḥ papracchustarhi kena paritrāṇaṁ prāpsyate?
27 Bet Viņš sacīja: “Kas cilvēkiem neiespējams, tas Dievam iespējams.”
sa uktavān, yan mānuṣeṇāśakyaṁ tad īśvareṇa śakyaṁ|
28 Un Pēteris sacīja: “Redzi, mēs visu esam atstājuši un Tev pakaļ gājuši.”
tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāmino'bhavāma|
29 Un Viņš uz tiem sacīja: “Patiesi, Es jums saku: neviens nav, kas atstājis mājas vai vecākus vai brāļus vai sievu vai bērnus Dieva valstības dēļ,
tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gṛhaṁ pitarau bhrātṛgaṇaṁ jāyāṁ santānāṁśca tyaktavā
30 Kas to daudzkārtīgi neatdabūs šinī laikā, un nākošā laikā mūžīgu dzīvošanu.” (aiōn g165, aiōnios g166)
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
31 Un tos divpadsmit pie Sevis ņēmis, Viņš uz tiem sacīja: “Redzi, mēs noejam uz Jeruzālemi, un viss taps piepildīts, ko pravieši rakstījuši par To Cilvēka Dēlu.
anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;
32 Jo Viņš taps nodots pagāniem un taps apmēdīts un lamāts un apspļaudīts;
vastutastu so'nyadeśīyānāṁ hasteṣu samarpayiṣyate, te tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣepsyanti, kaśābhiḥ prahṛtya taṁ haniṣyanti ca,
33 Un tie To šaustīs un nokaus, un trešā dienā Viņš atkal augšām celsies.”
kintu tṛtīyadine sa śmaśānād utthāsyati|
34 Bet viņi nesaprata no tā nenieka, un šī valoda viņiem bija apslēpta, un nesaprata to, kas bija sacīts.
etasyāḥ kathāyā abhiprāyaṁ kiñcidapi te boddhuṁ na śekuḥ teṣāṁ nikaṭe'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ te jñātuṁ na śekuśca|
35 Bet gadījās, Viņam tuvu klāt nākot pie Jērikus, viens akls sēdēja ceļmalā un nabagoja.
atha tasmin yirīhoḥ purasyāntikaṁ prāpte kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarot
36 Bet kad tas tos ļaudis dzirdēja garām ejam, tad tas jautāja, kas tur esot.
sa lokasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pṛṣṭavān|
37 Un viņi tam atbildēja: “Jēzus no Nacaretes iet garām.”
nāsaratīyayīśuryātīti lokairukte sa uccairvaktumārebhe,
38 Tad tas brēca un sacīja: “Jēzu, Dāvida dēls, apžēlojies par mani!”
he dāyūdaḥ santāna yīśo māṁ dayasva|
39 Bet tie, kas priekšā gāja, to apsauca, lai būtu klusu. Bet viņš vēl vairāk brēca: “Tu Dāvida dēls, apžēlojies par mani!”
tatogragāminastaṁ maunī tiṣṭheti tarjayāmāsuḥ kintu sa punāruvan uvāca, he dāyūdaḥ santāna māṁ dayasva|
40 Bet Jēzus apstājās un pavēlēja, to atvest pie Sevis; bet kad tie to pie Viņa bija atveduši, tad Viņš to jautāja,
tadā yīśuḥ sthagito bhūtvā svāntike tamānetum ādideśa|
41 Sacīdams: “Ko tu gribi, lai Es tev daru?” Viņš atbildēja: “Kungs, ka varu redzēt.”
tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, he prabho'haṁ draṣṭuṁ labhai|
42 Un Jēzus uz to sacīja: “Esi redzīgs, tava ticība tev palīdzējusi.”
tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|
43 Un tūdaļ viņš tapa redzīgs un Tam staigāja pakaļ, Dievu teikdams. Un visi ļaudis, kas to redzēja, slavēja Dievu.
tatastatkṣaṇāt tasya cakṣuṣī prasanne; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālokya sarvve lokā īśvaraṁ praśaṁsitum ārebhire|

< Lūkas Evaņg̒elijs 18 >