< Lūkas Evaņg̒elijs 16 >

1 Un Viņš sacīja arī uz Saviem mācekļiem: “Kādam bagātam vīram bija nama turētājs, un tas viņa priekšā tapa apsūdzēts, ka viņa mantu esot izšķērdējis.
apara ncha yIshuH shiShyebhyonyAmekAM kathAM kathayAmAsa kasyachid dhanavato manuShyasya gR^ihakAryyAdhIshe sampatterapavyaye. apavAdite sati
2 Un to aicinājis, viņš uz to sacīja: kā es to dzirdu par tevi? Atbildi par savu nama turēšanu; jo tu joprojām nevari būt nama valdītājs.
tasya prabhustam AhUya jagAda, tvayi yAmimAM kathAM shR^iNomi sA kIdR^ishI? tvaM gR^ihakAryyAdhIshakarmmaNo gaNanAM darshaya gR^ihakAryyAdhIshapade tvaM na sthAsyasi|
3 Bet tas nama turētājs runāja pats pie sevis: ko nu darīšu? Mans kungs man atņem nama valdīšanu. Rakt nespēju, diedelēt kaunos.
tadA sa gR^ihakAryyAdhIsho manasA chintayAmAsa, prabhu ryadi mAM gR^ihakAryyAdhIshapadAd bhraMshayati tarhi kiM kariShye. ahaM? mR^idaM khanituM mama shakti rnAsti bhikShitu ncha lajjiShye. ahaM|
4 Es zinu, ko darīšu, kad no amata topu nocelts, lai tie mani uzņem savos namos.
ataeva mayi gR^ihakAryyAdhIshapadAt chyute sati yathA lokA mahyam AshrayaM dAsyanti tadarthaM yatkarmma mayA karaNIyaM tan nirNIyate|
5 Un saaicinājis visus sava kunga parādniekus, viņš sacīja uz to pirmo: cik tu manam kungam esi parādā?
pashchAt sa svaprabhorekaikam adhamarNam AhUya prathamaM paprachCha, tvatto me prabhuNA kati prApyam?
6 Un tas sacīja: simts mucu eļļas. Un viņš uz to sacīja: ņem savu grāmatu, sēdies un raksti tūdaļ piecdesmit.
tataH sa uvAcha, ekashatADhakatailAni; tadA gR^ihakAryyAdhIshaH provAcha, tava patramAnIya shIghramupavishya tatra pa nchAshataM likha|
7 Tad viņš uz to otru sacīja: bet tu, cik tu esi parādā? Un tas sacīja: simts mēru kviešu. Un viņš uz to sacīja: ņem savu grāmatu un raksti astoņdesmit.
pashchAdanyamekaM paprachCha, tvatto me prabhuNA kati prApyam? tataH sovAdId ekashatADhakagodhUmAH; tadA sa kathayAmAsa, tava patramAnIya ashItiM likha|
8 Un Tas Kungs uzteica to netaisno nama turētāju, ka tas gudri bija darījis; jo šīs pasaules bērni ir gudrāki savā kārtā nekā tie gaismas bērni. (aiōn g165)
tenaiva prabhustamayathArthakR^itam adhIshaM tadbuddhinaipuNyAt prashashaMsa; itthaM dIptirUpasantAnebhya etatsaMsArasya santAnA varttamAnakAle. adhikabuddhimanto bhavanti| (aiōn g165)
9 Un Es jums saku: dariet sev draugus no tās netaisnās mantas, ka tie, kad jums nu pietrūkst, jūs uzņem tais mūžīgos dzīvokļos. (aiōnios g166)
ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti| (aiōnios g166)
10 Kas vismazākā lietā ir uzticīgs, tas arīdzan lielākā ir uzticīgs; bet kas vismazākā ir netaisns, tas arī lielākā ir netaisns.
yaH kashchit kShudre kAryye vishvAsyo bhavati sa mahati kAryyepi vishvAsyo bhavati, kintu yaH kashchit kShudre kAryye. avishvAsyo bhavati sa mahati kAryyepyavishvAsyo bhavati|
11 Ja tad jūs pie netaisnās mantas neesat uzticīgi, kas jums uzticēs patieso?
ataeva ayathArthena dhanena yadi yUyamavishvAsyA jAtAstarhi satyaM dhanaM yuShmAkaM kareShu kaH samarpayiShyati?
12 Un kad jūs iekš svešas lietas neesat uzticīgi, kas jums dos jūsu pašu?
yadi cha paradhanena yUyam avishvAsyA bhavatha tarhi yuShmAkaM svakIyadhanaM yuShmabhyaM ko dAsyati?
13 Neviens kalps nevar kalpot diviem kungiem; jo tas vienu ienīdēs un otru mīlēs, jeb vienam pieķersies un otru atmetīs. Jūs nevarat kalpot Dievam un mantai.”
kopi dAsa ubhau prabhU sevituM na shaknoti, yata ekasmin prIyamANo. anyasminnaprIyate yadvA ekaM janaM samAdR^itya tadanyaM tuchChIkaroti tadvad yUyamapi dhaneshvarau sevituM na shaknutha|
14 Bet šo visu arī tie farizeji dzirdēja, kas mantu mīlēja, un tie Viņu apsmēja.
tadaitAH sarvvAH kathAH shrutvA lobhiphirUshinastamupajahasuH|
15 Un Viņš uz tiem sacīja: “Jūs esat tie, kas paši taisnojās cilvēku priekšā, bet Dievs pazīst jūsu sirdis; jo kas cilvēku starpā ir augsts, tas ir negantība Dieva priekšā.
tataH sa uvAcha, yUyaM manuShyANAM nikaTe svAn nirdoShAn darshayatha kintu yuShmAkam antaHkaraNAnIshvaro jAnAti, yat manuShyANAm ati prashaMsyaM tad Ishvarasya ghR^iNyaM|
16 Bauslība un pravieši ir līdz Jānim; no tā laika Dieva valstības evaņģēlijs top sludināts, un ikkatrs ar varu laužās tur iekšā.
yohana AgamanaparyyanataM yuShmAkaM samIpe vyavasthAbhaviShyadvAdinAM lekhanAni chAsan tataH prabhR^iti IshvararAjyasya susaMvAdaH pracharati, ekaiko lokastanmadhyaM yatnena pravishati cha|
17 Vieglāki ir, ka debess un zeme zūd, nekā no bauslības viena rakstu zīmīte zustu.
varaM nabhasaH pR^ithivyAshcha lopo bhaviShyati tathApi vyavasthAyA ekabindorapi lopo na bhaviShyati|
18 Ikviens, kas no savas sievas šķirās un precē citu, tas pārkāpj laulību, un ikviens, kas vienu no vīra atšķirtu precē, tas pārkāpj laulību.
yaH kashchit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gachChati, yashcha tA tyaktAM nArIM vivahati sopi paradArAna gachChati|
19 Kāds bagāts vīrs bija, tas ģērbās ar purpuru un dārgu audekli, un dzīvoja ikdienas kārumā un līksmībā.
eko dhanI manuShyaH shuklAni sUkShmANi vastrANi paryyadadhAt pratidinaM paritoSharUpeNAbhuMktApivachcha|
20 Bet arī kāds nabags bija, vārdā Lāzarus, tas gulēja priekš viņa durvīm, pilns ar vātīm,
sarvvA Nge kShatayukta iliyAsaranAmA kashchid daridrastasya dhanavato bhojanapAtrAt patitam uchChiShTaM bhoktuM vA nChan tasya dvAre patitvAtiShThat;
21 Un gribēja paēst no tām druskām, kas krita no tā bagātā galda. Bet tikai suņi nāca un laizīja viņa vātis.
atha shvAna Agatya tasya kShatAnyalihan|
22 Bet gadījās, ka tas nabags nomira un no eņģeļiem tapa aiznests Ābrahāma klēpī, un tas bagātais arīdzan nomira un tapa aprakts.
kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upaveshayAmAsuH|
23 Kad tas nu bija ellē un mokās, tad tas pacēla savas acis un redzēja Ābrahāmu no tālienes un Lāzaru viņa klēpī, (Hadēs g86)
pashchAt sa dhanavAnapi mamAra, taM shmashAne sthApayAmAsushcha; kintu paraloke sa vedanAkulaH san UrddhvAM nirIkShya bahudUrAd ibrAhImaM tatkroDa iliyAsara ncha vilokya ruvannuvAcha; (Hadēs g86)
24 Un sauca un sacīja: tēvs Ābrahām, apžēlojies par mani un sūti Lāzaru, lai tas savu pirksta galu iemērc ūdenī un dzisina manu mēli, jo es ciešu lielas mokas šinīs uguns liesmās.
he pitar ibrAhIm anugR^ihya a NgulyagrabhAgaM jale majjayitvA mama jihvAM shItalAM karttum iliyAsaraM preraya, yato vahnishikhAtohaM vyathitosmi|
25 Bet Ābrahāms atbildēja: piemini, dēls, ka tu savu labumu esi dabūjis savā dzīvības laikā, un Lāzarus turpretī ļaunumu, bet tagad šis top iepriecināts, bet tu topi mocīts.
tadA ibrAhIm babhAShe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava cha duHkhaM bhavati|
26 Un turklāt starp jums un mums ir liela starpa, ka tie, kas no šejienes gribētu noiet pie jums, nevar; nedz arī no turienes pārnākt pie mums.
aparamapi yuShmAkam asmAka ncha sthAnayo rmadhye mahadvichChedo. asti tata etatsthAnasya lokAstat sthAnaM yAtuM yadvA tatsthAnasya lokA etat sthAnamAyAtuM na shaknuvanti|
27 Un viņš sacīja: tad es tevi lūdzu, tēvs, sūti viņu uz mana tēva namu.
tadA sa uktavAn, he pitastarhi tvAM nivedayAmi mama pitu rgehe ye mama pa ncha bhrAtaraH santi
28 Jo man vēl pieci brāļi; lai viņš tos pamāca, ka tie arīdzan nenāk šinī moku vietā.
te yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM teShAM samIpam iliyAsaraM preraya|
29 Ābrāms uz to sacīja: tiem ir Mozus un pravieši, lai tie tos klausa.
tata ibrAhIm uvAcha, mUsAbhaviShyadvAdinA ncha pustakAni teShAM nikaTe santi te tadvachanAni manyantAM|
30 Bet tas sacīja: Nē, tēvs Ābrahām, bet kad viens no mirušiem pie tiem ietu, tad tie atgrieztos no grēkiem.
tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mR^italokAnAM kashchit teShAM samIpaM yAti tarhi te manAMsi vyAghoTayiShyanti|
31 Tad viņš uz to sacīja: kad tie neklausa Mozu un praviešus, tad tie arī neticēs, kaut ir kāds no miroņiem augšāmceltos.”
tata ibrAhIm jagAda, te yadi mUsAbhaviShyadvAdinA ncha vachanAni na manyante tarhi mR^italokAnAM kasmiMshchid utthitepi te tasya mantraNAM na maMsyante|

< Lūkas Evaņg̒elijs 16 >