< Lūkas Evaņg̒elijs 16 >
1 Un Viņš sacīja arī uz Saviem mācekļiem: “Kādam bagātam vīram bija nama turētājs, un tas viņa priekšā tapa apsūdzēts, ka viņa mantu esot izšķērdējis.
aparañca yīśuḥ śiṣyēbhyōnyāmēkāṁ kathāṁ kathayāmāsa kasyacid dhanavatō manuṣyasya gr̥hakāryyādhīśē sampattērapavyayē'pavāditē sati
2 Un to aicinājis, viņš uz to sacīja: kā es to dzirdu par tevi? Atbildi par savu nama turēšanu; jo tu joprojām nevari būt nama valdītājs.
tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śr̥ṇōmi sā kīdr̥śī? tvaṁ gr̥hakāryyādhīśakarmmaṇō gaṇanāṁ darśaya gr̥hakāryyādhīśapadē tvaṁ na sthāsyasi|
3 Bet tas nama turētājs runāja pats pie sevis: ko nu darīšu? Mans kungs man atņem nama valdīšanu. Rakt nespēju, diedelēt kaunos.
tadā sa gr̥hakāryyādhīśō manasā cintayāmāsa, prabhu ryadi māṁ gr̥hakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣyē'haṁ? mr̥daṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣyē'haṁ|
4 Es zinu, ko darīšu, kad no amata topu nocelts, lai tie mani uzņem savos namos.
ataēva mayi gr̥hakāryyādhīśapadāt cyutē sati yathā lōkā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyatē|
5 Un saaicinājis visus sava kunga parādniekus, viņš sacīja uz to pirmo: cik tu manam kungam esi parādā?
paścāt sa svaprabhōrēkaikam adhamarṇam āhūya prathamaṁ papraccha, tvattō mē prabhuṇā kati prāpyam?
6 Un tas sacīja: simts mucu eļļas. Un viņš uz to sacīja: ņem savu grāmatu, sēdies un raksti tūdaļ piecdesmit.
tataḥ sa uvāca, ēkaśatāḍhakatailāni; tadā gr̥hakāryyādhīśaḥ prōvāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|
7 Tad viņš uz to otru sacīja: bet tu, cik tu esi parādā? Un tas sacīja: simts mēru kviešu. Un viņš uz to sacīja: ņem savu grāmatu un raksti astoņdesmit.
paścādanyamēkaṁ papraccha, tvattō mē prabhuṇā kati prāpyam? tataḥ sōvādīd ēkaśatāḍhakagōdhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|
8 Un Tas Kungs uzteica to netaisno nama turētāju, ka tas gudri bija darījis; jo šīs pasaules bērni ir gudrāki savā kārtā nekā tie gaismas bērni. (aiōn )
tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti| (aiōn )
9 Un Es jums saku: dariet sev draugus no tās netaisnās mantas, ka tie, kad jums nu pietrūkst, jūs uzņem tais mūžīgos dzīvokļos. (aiōnios )
atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios )
10 Kas vismazākā lietā ir uzticīgs, tas arīdzan lielākā ir uzticīgs; bet kas vismazākā ir netaisns, tas arī lielākā ir netaisns.
yaḥ kaścit kṣudrē kāryyē viśvāsyō bhavati sa mahati kāryyēpi viśvāsyō bhavati, kintu yaḥ kaścit kṣudrē kāryyē'viśvāsyō bhavati sa mahati kāryyēpyaviśvāsyō bhavati|
11 Ja tad jūs pie netaisnās mantas neesat uzticīgi, kas jums uzticēs patieso?
ataēva ayathārthēna dhanēna yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ karēṣu kaḥ samarpayiṣyati?
12 Un kad jūs iekš svešas lietas neesat uzticīgi, kas jums dos jūsu pašu?
yadi ca paradhanēna yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ kō dāsyati?
13 Neviens kalps nevar kalpot diviem kungiem; jo tas vienu ienīdēs un otru mīlēs, jeb vienam pieķersies un otru atmetīs. Jūs nevarat kalpot Dievam un mantai.”
kōpi dāsa ubhau prabhū sēvituṁ na śaknōti, yata ēkasmin prīyamāṇō'nyasminnaprīyatē yadvā ēkaṁ janaṁ samādr̥tya tadanyaṁ tucchīkarōti tadvad yūyamapi dhanēśvarau sēvituṁ na śaknutha|
14 Bet šo visu arī tie farizeji dzirdēja, kas mantu mīlēja, un tie Viņu apsmēja.
tadaitāḥ sarvvāḥ kathāḥ śrutvā lōbhiphirūśinastamupajahasuḥ|
15 Un Viņš uz tiem sacīja: “Jūs esat tie, kas paši taisnojās cilvēku priekšā, bet Dievs pazīst jūsu sirdis; jo kas cilvēku starpā ir augsts, tas ir negantība Dieva priekšā.
tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭē svān nirdōṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvarō jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghr̥ṇyaṁ|
16 Bauslība un pravieši ir līdz Jānim; no tā laika Dieva valstības evaņģēlijs top sludināts, un ikkatrs ar varu laužās tur iekšā.
yōhana āgamanaparyyanataṁ yuṣmākaṁ samīpē vyavasthābhaviṣyadvādināṁ lēkhanāni cāsan tataḥ prabhr̥ti īśvararājyasya susaṁvādaḥ pracarati, ēkaikō lōkastanmadhyaṁ yatnēna praviśati ca|
17 Vieglāki ir, ka debess un zeme zūd, nekā no bauslības viena rakstu zīmīte zustu.
varaṁ nabhasaḥ pr̥thivyāśca lōpō bhaviṣyati tathāpi vyavasthāyā ēkabindōrapi lōpō na bhaviṣyati|
18 Ikviens, kas no savas sievas šķirās un precē citu, tas pārkāpj laulību, un ikviens, kas vienu no vīra atšķirtu precē, tas pārkāpj laulību.
yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sōpi paradārāna gacchati|
19 Kāds bagāts vīrs bija, tas ģērbās ar purpuru un dārgu audekli, un dzīvoja ikdienas kārumā un līksmībā.
ēkō dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritōṣarūpēṇābhuṁktāpivacca|
20 Bet arī kāds nabags bija, vārdā Lāzarus, tas gulēja priekš viņa durvīm, pilns ar vātīm,
sarvvāṅgē kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavatō bhōjanapātrāt patitam ucchiṣṭaṁ bhōktuṁ vāñchan tasya dvārē patitvātiṣṭhat;
21 Un gribēja paēst no tām druskām, kas krita no tā bagātā galda. Bet tikai suņi nāca un laizīja viņa vātis.
atha śvāna āgatya tasya kṣatānyalihan|
22 Bet gadījās, ka tas nabags nomira un no eņģeļiem tapa aiznests Ābrahāma klēpī, un tas bagātais arīdzan nomira un tapa aprakts.
kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ krōḍa upavēśayāmāsuḥ|
23 Kad tas nu bija ellē un mokās, tad tas pacēla savas acis un redzēja Ābrahāmu no tālienes un Lāzaru viņa klēpī, (Hadēs )
paścāt sa dhanavānapi mamāra, taṁ śmaśānē sthāpayāmāsuśca; kintu paralōkē sa vēdanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkrōḍa iliyāsarañca vilōkya ruvannuvāca; (Hadēs )
24 Un sauca un sacīja: tēvs Ābrahām, apžēlojies par mani un sūti Lāzaru, lai tas savu pirksta galu iemērc ūdenī un dzisina manu mēli, jo es ciešu lielas mokas šinīs uguns liesmās.
hē pitar ibrāhīm anugr̥hya aṅgulyagrabhāgaṁ jalē majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ prēraya, yatō vahniśikhātōhaṁ vyathitōsmi|
25 Bet Ābrahāms atbildēja: piemini, dēls, ka tu savu labumu esi dabūjis savā dzīvības laikā, un Lāzarus turpretī ļaunumu, bet tagad šis top iepriecināts, bet tu topi mocīts.
tadā ibrāhīm babhāṣē, hē putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān ētat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|
26 Un turklāt starp jums un mums ir liela starpa, ka tie, kas no šejienes gribētu noiet pie jums, nevar; nedz arī no turienes pārnākt pie mums.
aparamapi yuṣmākam asmākañca sthānayō rmadhyē mahadvicchēdō'sti tata ētatsthānasya lōkāstat sthānaṁ yātuṁ yadvā tatsthānasya lōkā ētat sthānamāyātuṁ na śaknuvanti|
27 Un viņš sacīja: tad es tevi lūdzu, tēvs, sūti viņu uz mana tēva namu.
tadā sa uktavān, hē pitastarhi tvāṁ nivēdayāmi mama pitu rgēhē yē mama pañca bhrātaraḥ santi
28 Jo man vēl pieci brāļi; lai viņš tos pamāca, ka tie arīdzan nenāk šinī moku vietā.
tē yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ tēṣāṁ samīpam iliyāsaraṁ prēraya|
29 Ābrāms uz to sacīja: tiem ir Mozus un pravieši, lai tie tos klausa.
tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni tēṣāṁ nikaṭē santi tē tadvacanāni manyantāṁ|
30 Bet tas sacīja: Nē, tēvs Ābrahām, bet kad viens no mirušiem pie tiem ietu, tad tie atgrieztos no grēkiem.
tadā sa nivēdayāmāsa, hē pitar ibrāhīm na tathā, kintu yadi mr̥talōkānāṁ kaścit tēṣāṁ samīpaṁ yāti tarhi tē manāṁsi vyāghōṭayiṣyanti|
31 Tad viņš uz to sacīja: kad tie neklausa Mozu un praviešus, tad tie arī neticēs, kaut ir kāds no miroņiem augšāmceltos.”
tata ibrāhīm jagāda, tē yadi mūsābhaviṣyadvādināñca vacanāni na manyantē tarhi mr̥talōkānāṁ kasmiṁścid utthitēpi tē tasya mantraṇāṁ na maṁsyantē|