< Lūkas Evaņg̒elijs 15 >
1 Un visādi muitnieki un grēcinieki steidzās pie Viņa, gribēdami Viņu dzirdēt.
tadā karasañcāyinaḥ pāpinaśca lokā upadeśkathāṁ śrotuṁ yīśoḥ samīpam āgacchan|
2 Un tie farizeji un rakstu mācītāji kurnēja un sacīja: “Šis uzņem grēciniekus un ēd ar tiem.”
tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|
3 Bet Viņš tiem šo līdzību stāstīja un sacīja:
tadā sa tebhya imāṁ dṛṣṭāntakathāṁ kathitavān,
4 “Ja kādam cilvēkam jūsu starpā ir simts avis, un tam viena no tām pazūd, vai tas neatstāj tās deviņdesmit deviņas tuksnesī un nenoiet pēc tās pazudušās, tiekams to atrod?
kasyacit śatameṣeṣu tiṣṭhatmu teṣāmekaṁ sa yadi hārayati tarhi madhyeprāntaram ekonaśatameṣān vihāya hāritameṣasya uddeśaprāptiparyyanataṁ na gaveṣayati, etādṛśo loko yuṣmākaṁ madhye ka āste?
5 Un to atradis, viņš līksmodamies to ceļ uz saviem pleciem.
tasyoddeśaṁ prāpya hṛṣṭamanāstaṁ skandhe nidhāya svasthānam ānīya bandhubāndhavasamīpavāsina āhūya vakti,
6 Un mājās pārnācis viņš sasauc savus draugus un kaimiņus, uz tiem sacīdams: priecājaties ar mani, es savu avi esmu atradis, kas bija pazudusi.
hāritaṁ meṣaṁ prāptoham ato heto rmayā sārddham ānandata|
7 Es jums saku: tā arī debesīs būs vairāk līksmības par vienu pašu grēcinieku, kas atgriežas no grēkiem, nekā par deviņdesmit deviņiem taisniem, kam atgriešanās no grēkiem nevajag.
tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|
8 Jeb ja kādai sievai ir desmit graši un viens tai nozūd, vai tā neiededzina sveci un nemēž namu, rūpīgi meklēdama, kamēr to atrod?
aparañca daśānāṁ rūpyakhaṇḍānām ekakhaṇḍe hārite pradīpaṁ prajvālya gṛhaṁ sammārjya tasya prāptiṁ yāvad yatnena na gaveṣayati, etādṛśī yoṣit kāste?
9 Un to atradusi, tā sasauc savas draudzenes un kaimiņienes sacīdama: priecājaties ar mani, jo es savu grasi atkal esmu atradusi, kas man bija nozudis.
prāpte sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādeva mayā sārddham ānandata|
10 Tā, Es jums saku, būs arī līksmība pie Dieva eņģeļiem par vienu pašu grēcinieku, kas atgriežas no grēkiem.”
tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|
11 Un Viņš sacīja: “Vienam cilvēkam bija divi dēli.
aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ,
12 Un tas jaunākais no tiem sacīja uz tēvu: tēvs, dod man manu tiesu no tās mantas, kas man nākas; un viņš tiem to mantu dalīja.
tayoḥ kaniṣṭhaḥ putraḥ pitre kathayāmāsa, he pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dehi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|
13 Un pēc necik ilga laika tas jaunākais, visu saņēmis kopā, aizgāja uz tālu zemi un tur savu mantu izšķērdēja, negodīgi dzīvodams.
katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa|
14 Kad nu tas visu savu mantu bija iztērējis, tad liels bads nāca tanī zemē, un tam iesāka pietrūkt.
tasya sarvvadhane vyayaṁ gate taddeśe mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārebhe|
15 Tad viņš gāja un pieķērās turpat pie viena namnieka; tas to sūtīja uz savu tīrumu, cūkas ganīt.
tataḥ paraṁ sa gatvā taddeśīyaṁ gṛhasthamekam āśrayata; tataḥ sataṁ śūkaravrajaṁ cārayituṁ prāntaraṁ preṣayāmāsa|
16 Un viņš gribēja savu vēderu pildīt ar sēnalām, ko cūkas ēda, bet neviens ne tās tam nedeva.
kenāpi tasmai bhakṣyādānāt sa śūkaraphalavalkalena piciṇḍapūraṇāṁ vavāñcha|
17 Tad viņš pie atzīšanas nācis sacīja: cik algādžu manam tēvam, kam maizes papilnam, un es mirstu badu!
śeṣe sa manasi cetanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpe kati kati vetanabhujo dāsā yatheṣṭaṁ tatodhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|
18 Es celšos un iešu pie sava tēva un sacīšu uz viņu: tēvs, es esmu grēkojis pret debesīm un pret tevi,
ahamutthāya pituḥ samīpaṁ gatvā kathāmetāṁ vadiṣyāmi, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravam
19 Un vairs neesmu cienīgs, ka mani sauc par tavu dēlu; dari mani par vienu no taviem algādžiem.
tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca, māṁ tava vaitanikaṁ dāsaṁ kṛtvā sthāpaya|
20 Un viņš cēlās un gāja pie sava tēva. Bet kad tas vēl bija tālu, tad viņa tēvs to redzēja, un viņš iežēlojās par to un skrēja un krita tam ap kaklu un to skūpstīja.
paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūre taṁ nirīkṣya dayāñcakre, dhāvitvā tasya kaṇṭhaṁ gṛhītvā taṁ cucumba ca|
21 Un dēls sacīja uz viņu: tēvs, es esmu grēkojis pret debesi un pret tevi un neesmu vairs cienīgs, ka mani sauc par tavu dēlu.
tadā putra uvāca, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca|
22 Bet tēvs sacīja uz saviem kalpiem: atnesiet tās viskrāšņākās drēbes un ģērbiet to un dodiet tam gredzenu rokā un kurpes kājās.
kintu tasya pitā nijadāsān ādideśa, sarvvottamavastrāṇyānīya paridhāpayatainaṁ haste cāṅgurīyakam arpayata pādayoścopānahau samarpayata;
23 Un atnesat treknu teļu un nokaujiet to, lai ēdam un līksmojamies.
puṣṭaṁ govatsam ānīya mārayata ca taṁ bhuktvā vayam ānandāma|
24 Jo šis mans dēls bija nomiris un atkal tapis dzīvs; viņš bija pazudis un ir atrasts. Un tie sāka līksmoties.
yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|
25 Bet vecākais dēls bija uz lauka, un pārnākdams tuvu pie mājām viņš dzirdēja to dziedāšanu un diešanu.
tatkāle tasya jyeṣṭhaḥ putraḥ kṣetra āsīt| atha sa niveśanasya nikaṭaṁ āgacchan nṛtyānāṁ vādyānāñca śabdaṁ śrutvā
26 Un vienu no tiem kalpiem pasaucis, viņš jautāja, kas tas esot?
dāsānām ekam āhūya papraccha, kiṁ kāraṇamasya?
27 Un šis sacīja uz viņu: tavs brālis ir pārnācis, un tavs tēvs ir nokāvis treknu teļu, tāpēc ka viņš to veselu atdabūjis.
tataḥ sovādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ govatsaṁ māritavān|
28 Tad viņš apskaitās un negribēja ieiet. Bet viņa tēvs gāja ārā un to lūdza iekšā.
tataḥ sa prakupya niveśanāntaḥ praveṣṭuṁ na sammene; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|
29 Bet viņš atbildēja un sacīja uz tēvu: redzi, tik daudz gadus es tev kalpoju un nekad vēl neesmu pārkāpis tavu bausli, un tomēr man tu vēl nekad ne kazlēnu neesi devis, ka es būtu līksmojies ar saviem draugiem.
tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ seve tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamekamapi mahyaṁ nādadāḥ;
30 Bet kad nu šis tavs dēls ir atnācis, kas tavu mantu aprijis ar maukām, tad tu viņam esi nokāvis barotu teļu.
kintu tava yaḥ putro veśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātre tasyaiva nimittaṁ puṣṭaṁ govatsaṁ māritavān|
31 Un viņš sacīja uz to: dēls, tu pie manis esi vienmēr un viss, kas mans, tas ir arī tavs.
tadā tasya pitāvocat, he putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāste tatsarvvaṁ tava|
32 Bet tev bija būt līksmam un priecīgam, jo šis tavs brālis bija nomiris un ir atkal tapis dzīvs, viņš bija pazudis un ir atrasts.”
kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|