< Jāņa Evaņg̒elijs 5 >
1 Pēc tam bija Jūdu svētki, un Jēzus gāja uz Jeruzālemi.
tataH paraM yihUdIyAnAm utsava upasthite yIshu ryirUshAlamaM gatavAn|
2 Bet Jeruzālemē pie avju vārtiem ir dīķis, ar vārdu ebrejiski Betezda, tur bija piecas istabas.
tasminnagare meShanAmno dvArasya samIpe ibrIyabhAShayA baithesdA nAmnA piShkariNI pa nchaghaTTayuktAsIt|
3 Tanīs gulēja liels pulks neveselu, aklu, tizlu, nokaltušu, (kas gaidīja uz ūdens kustēšanu.
tasyAsteShu ghaTTeShu kilAlakampanam apekShya andhakha nchashuShkA NgAdayo bahavo rogiNaH patantastiShThanti sma|
4 Jo savā laikā viens eņģelis nolaidās tai dīķī un to ūdeni pakustināja. Kurš tad iekāpa pirmais pēc ūdens kustināšanas, tas tapa vesels, lai gulēja kādā sērgā gulēdams.)
yato visheShakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kashchid rogI prathamaM pAnIyamavArohat sa eva tatkShaNAd rogamukto. abhavat|
5 Un tur viens cilvēks trīsdesmit un astoņus gadus bija gulējis nevesels.
tadAShTAtriMshadvarShANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn|
6 Šo Jēzus redzēja guļam, un zinādams, ka tas ilgu laiku tur bija gulējis, Viņš uz to saka: “Vai gribi tapt vesels?”
yIshustaM shayitaM dR^iShTvA bahukAlikarogIti j nAtvA vyAhR^itavAn tvaM kiM svastho bubhUShasi?
7 Tas neveselais Tam atbildēja: “Kungs, man nav cilvēka, kas mani iemet tai dīķī, kad tas ūdens top kustināts; un tiekams es nāku, cits jau nokāpj manā priekšā.”
tato rogI kathitavAn he mahechCha yadA kIlAlaM kampate tadA mAM puShkariNIm avarohayituM mama kopi nAsti, tasmAn mama gamanakAle kashchidanyo. agro gatvA avarohati|
8 Jēzus uz to saka: “Celies, ņem savu gultu un ej.”
tadA yIshurakathayad uttiShTha, tava shayyAmuttolya gR^ihItvA yAhi|
9 Un tūdaļ tas cilvēks tapa vesels un ņēma savu gultu un aizgāja. Bet tā diena bija svētdiena.
sa tatkShaNAt svastho bhUtvA shayyAmuttolyAdAya gatavAn kintu taddinaM vishrAmavAraH|
10 Tad tie Jūdi sacīja uz to, kas bija dziedināts: “Svētdiena ir, tev nav brīv savu gultu nest.”
tasmAd yihUdIyAH svasthaM naraM vyAharan adya vishrAmavAre shayanIyamAdAya na yAtavyam|
11 Viņš tiem atbildēja: “Kas mani darīja veselu, Tas uz mani sacīja: ņem savu gultu un ej.”
tataH sa pratyavochad yo mAM svastham akArShIt shayanIyam uttolyAdAya yAtuM mAM sa evAdishat|
12 Tad tie viņam vaicāja: “Kas ir Tas tāds cilvēks, kas tev sacījis: ņem savu gultu un ej?”
tadA te. apR^ichChan shayanIyam uttolyAdAya yAtuM ya Aj nApayat sa kaH?
13 Bet tas, kas bija vesels palicis, nezināja, kas Tas tāds esot; jo Jēzus bija atkāpies tai ļaužu pulkā, kas tai vietā bija.
kintu sa ka iti svasthIbhUto nAjAnAd yatastasmin sthAne janatAsattvAd yIshuH sthAnAntaram Agamat|
14 Pēc tam Jēzus to atrod Dieva namā un uz to saka: “Raugi, tu esi tapis vesels, neapgrēkojies vairs, ka tev nenotiek jo grūti.”
tataH paraM yeshu rmandire taM naraM sAkShAtprApyAkathayat pashyedAnIm anAmayo jAtosi yathAdhikA durdashA na ghaTate taddhetoH pApaM karmma punarmAkArShIH|
15 Tas cilvēks nogāja un tiem Jūdiem pasludināja, ka Jēzus Tas esot, kas viņu darījis veselu.
tataH sa gatvA yihUdIyAn avadad yIshu rmAm arogiNam akArShIt|
16 Un tāpēc tie Jūdi Jēzu ienīdēja un Viņu meklēja nokaut, ka Viņš to bija darījis svētdienā.
tato yIshu rvishrAmavAre karmmedR^ishaM kR^itavAn iti heto ryihUdIyAstaM tADayitvA hantum acheShTanta|
17 Bet Jēzus tiem atbildēja: “Mans Tēvs strādā līdz šim, un Es arīdzan strādāju.”
yIshustAnAkhyat mama pitA yat kAryyaM karoti tadanurUpam ahamapi karoti|
18 Tādēļ tie Jūdi jo vairāk Viņu meklēja nokaut, ka Viņš ne vien svētdienu nesvētīja, bet arī sacīja, ka Dievs esot Viņa paša Tēvs, Sevi līdzinādams Dievam.
tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|
19 Tad Jēzus atbildēja un uz tiem sacīja: “Patiesi, patiesi, Es jums saku: Tas Dēls neko nevar darīt no Sevis paša, ja Tas neredz To Tēvu tā darām, jo, ko Šis dara, to arī Tas Dēls dara tāpat.
pashchAd yIshuravadad yuShmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pashyati tadatiriktaM svechChAtaH kimapi karmma karttuM na shaknoti| pitA yat karoti putropi tadeva karoti|
20 Jo Tas Tēvs mīļo To Dēlu, un Tam rāda visu, ko pats dara un Tam rādīs lielākas lietas nekā šās, ka jums jābrīnās.
pitA putre snehaM karoti tasmAt svayaM yadyat karmma karoti tatsarvvaM putraM darshayati; yathA cha yuShmAkaM Ashcharyyaj nAnaM janiShyate tadartham itopi mahAkarmma taM darshayiShyati|
21 Jo itin kā Tas Tēvs miroņus uzmodina un dara dzīvus, tāpat arī Tas Dēls dara dzīvus, kurus gribēdams.
vastutastu pitA yathA pramitAn utthApya sajivAn karoti tadvat putropi yaM yaM ichChati taM taM sajIvaM karoti|
22 Jo Tas Tēvs nevienu netiesā, bet visu tiesu ir devis Tam Dēlam,
sarvve pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vichAramakR^itvA sarvvavichArANAM bhAraM putre samarpitavAn|
23 Ka visiem būs To Dēlu godāt, itin kā tie To Tēvu godā; kas To Dēlu negodā, tas negodā To Tēvu, kas Viņu sūtījis.
yaH putraM sat karoti sa tasya prerakamapi sat karoti|
24 Patiesi, patiesi, Es jums saku: kas Manu vārdu dzird un Tam tic, kas Mani sūtījis, tam ir mūžīga dzīvība, un tas nenāk sodībā, bet no nāves ir iegājis dzīvībā. (aiōnios )
yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti| (aiōnios )
25 Patiesi, patiesi, Es jums saku: tā stunda nāk un jau tagad ir, ka tie mirušie dzirdēs Dieva Dēla balsi, un kas to dzird, tie dzīvos.
ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|
26 Jo itin kā Tam Tēvam ir dzīvība iekš Sevis paša, tāpat Viņš arī Tam Dēlam ir devis, ka Tam dzīvība ir iekš Sevis paša.
pitA yathA svaya njIvI tathA putrAya svaya njIvitvAdhikAraM dattavAn|
27 Un Viņš Tam varu devis, arī tiesu turēt, tādēļ ka Tas ir Tas Cilvēka Dēls.
sa manuShyaputraH etasmAt kAraNAt pitA daNDakaraNAdhikAramapi tasmin samarpitavAn|
28 Nebrīnāties par to, jo tā stunda nāk, kurā visi, kas ir kapos, Viņa balsi dzirdēs
etadarthe yUyam AshcharyyaM na manyadhvaM yato yasmin samaye tasya ninAdaM shrutvA shmashAnasthAH sarvve bahirAgamiShyanti samaya etAdR^isha upasthAsyati|
29 Un izies ārā, tie, kas labu darījuši, pie augšāmcelšanās uz dzīvību, bet kas ļaunu darījuši, pie augšāmcelšanās uz sodību.
tasmAd ye satkarmmANi kR^itavantasta utthAya AyuH prApsyanti ye cha kukarmANi kR^itavantasta utthAya daNDaM prApsyanti|
30 Es neko nevaru darīt no Sevis paša; tā kā Es dzirdu, tā Es tiesāju, un Mana tiesa ir taisna; jo Es nemeklēju Savu prātu, bet Tā Tēva prātu, kas Mani sūtījis.
ahaM svayaM kimapi karttuM na shaknomi yathA shuNomi tathA vichArayAmi mama vichAra ncha nyAyyaH yatohaM svIyAbhIShTaM nehitvA matprerayituH pituriShTam Ihe|
31 Ja Es pats liecību dodu par Sevi, tad Mana liecība nav patiesīga.
yadi svasmin svayaM sAkShyaM dadAmi tarhi tatsAkShyam AgrAhyaM bhavati;
32 Cits ir, kas liecību dod par Mani, un Es zinu, to liecību esam patiesīgu, ko Viņš apliecina par Mani.
kintu madarthe. aparo janaH sAkShyaM dadAti madarthe tasya yat sAkShyaM tat satyam etadapyahaM jAnAmi|
33 Jūs esat sūtījuši pie Jāņa, un tas patiesībai liecību devis.
yuShmAbhi ryohanaM prati lokeShu preriteShu sa satyakathAyAM sAkShyamadadAt|
34 Tomēr Es liecību neņemu no cilvēka, bet Es to saku, lai jūs topat pestīti.
mAnuShAdahaM sAkShyaM nopekShe tathApi yUyaM yathA paritrayadhve tadartham idaM vAkyaM vadAmi|
35 Viņš bija degoša un spīdoša svece, bet jūs mazu brīdi gribējāt līksmoties viņa gaišumā.
yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|
36 Bet Man ir lielāka liecība nekā no Jāņa. Jo tie darbi, ko Tas Tēvs Man devis darīt, šie darbi, ko Es daru, liecību dod par Mani, ka Tas Tēvs Mani sūtījis.
kintu tatpramANAdapi mama gurutaraM pramANaM vidyate pitA mAM preShya yadyat karmma samApayituM shakttimadadAt mayA kR^itaM tattat karmma madarthe pramANaM dadAti|
37 Un Tas Tēvs, kas Mani sūtījis, pats liecību devis par Mani; jūs Viņa balsi nekad neesat dzirdējuši, nedz Viņa ģīmi redzējuši.
yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuShmAbhiH kadApi na shrutaM tasya rUpa ncha na dR^iShTaM
38 Un Viņa vārds nav paliekams pie jums, jo jūs Tam neticat, ko Viņš sūtījis.
tasya vAkya ncha yuShmAkam antaH kadApi sthAnaM nApnoti yataH sa yaM preShitavAn yUyaM tasmin na vishvasitha|
39 Meklējat rakstos, jo jums šķiet, ka tur iekšā jums ir mūžīga dzīvība, un tie ir, kas liecību dod par Mani. (aiōnios )
dharmmapustakAni yUyam AlochayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati| (aiōnios )
40 Bet jūs negribat nākt pie Manis, lai jums būtu dzīvība.
tathApi yUyaM paramAyuHprAptaye mama saMnidhim na jigamiShatha|
41 Godu no cilvēkiem Es neņemu.
ahaM mAnuShebhyaH satkAraM na gR^ihlAmi|
42 Bet Es jūs pazīstu, ka Dieva mīlestība nav iekš jums.
ahaM yuShmAn jAnAmi; yuShmAkamantara Ishvaraprema nAsti|
43 Es esmu nācis Sava Tēva vārdā, un jūs Mani neuzņemat; kad cits nāks sava paša vārdā, to jūs uzņemsiet.
ahaM nijapitu rnAmnAgatosmi tathApi mAM na gR^ihlItha kintu kashchid yadi svanAmnA samAgamiShyati tarhi taM grahIShyatha|
44 Kā jūs varat ticēt, cits no cita godu ņemdami? Un to godu, kas ir no tā vienīgā Dieva, to jūs nemeklējat?
yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?
45 Nedomājiet, ka Es jūs apsūdzēšu pie Tā Tēva; tur ir viens, kas jūs apsūdz, Mozus, uz ko jūs esat cerējuši.
putuH samIpe. ahaM yuShmAn apavadiShyAmIti mA chintayata yasmin, yasmin yuShmAkaM vishvasaH saeva mUsA yuShmAn apavadati|
46 Jo ja jūs Mozum ticētu, tad jūs Man arīdzan ticētu; jo viņš ir rakstījis par Mani.
yadi yUyaM tasmin vyashvasiShyata tarhi mayyapi vyashvasiShyata, yat sa mayi likhitavAn|
47 Bet ja jūs viņa rakstiem neticat, kā tad jūs Maniem vārdiem ticēsiet?”
tato yadi tena likhitavAni na pratitha tarhi mama vAkyAni kathaM pratyeShyatha?