< Jāņa Evaņg̒elijs 5 >

1 Pēc tam bija Jūdu svētki, un Jēzus gāja uz Jeruzālemi.
tataḥ paraṁ yihūdīyānām utsava upasthite yīśu ryirūśālamaṁ gatavān|
2 Bet Jeruzālemē pie avju vārtiem ir dīķis, ar vārdu ebrejiski Betezda, tur bija piecas istabas.
tasminnagare meṣanāmno dvārasya samīpe ibrīyabhāṣayā baithesdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt|
3 Tanīs gulēja liels pulks neveselu, aklu, tizlu, nokaltušu, (kas gaidīja uz ūdens kustēšanu.
tasyāsteṣu ghaṭṭeṣu kilālakampanam apekṣya andhakhañcaśuṣkāṅgādayo bahavo rogiṇaḥ patantastiṣṭhanti sma|
4 Jo savā laikā viens eņģelis nolaidās tai dīķī un to ūdeni pakustināja. Kurš tad iekāpa pirmais pēc ūdens kustināšanas, tas tapa vesels, lai gulēja kādā sērgā gulēdams.)
yato viśeṣakāle tasya saraso vāri svargīyadūta etyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rogī prathamaṁ pānīyamavārohat sa eva tatkṣaṇād rogamukto'bhavat|
5 Un tur viens cilvēks trīsdesmit un astoņus gadus bija gulējis nevesels.
tadāṣṭātriṁśadvarṣāṇi yāvad rogagrasta ekajanastasmin sthāne sthitavān|
6 Šo Jēzus redzēja guļam, un zinādams, ka tas ilgu laiku tur bija gulējis, Viņš uz to saka: “Vai gribi tapt vesels?”
yīśustaṁ śayitaṁ dṛṣṭvā bahukālikarogīti jñātvā vyāhṛtavān tvaṁ kiṁ svastho bubhūṣasi?
7 Tas neveselais Tam atbildēja: “Kungs, man nav cilvēka, kas mani iemet tai dīķī, kad tas ūdens top kustināts; un tiekams es nāku, cits jau nokāpj manā priekšā.”
tato rogī kathitavān he maheccha yadā kīlālaṁ kampate tadā māṁ puṣkariṇīm avarohayituṁ mama kopi nāsti, tasmān mama gamanakāle kaścidanyo'gro gatvā avarohati|
8 Jēzus uz to saka: “Celies, ņem savu gultu un ej.”
tadā yīśurakathayad uttiṣṭha, tava śayyāmuttolya gṛhītvā yāhi|
9 Un tūdaļ tas cilvēks tapa vesels un ņēma savu gultu un aizgāja. Bet tā diena bija svētdiena.
sa tatkṣaṇāt svastho bhūtvā śayyāmuttolyādāya gatavān kintu taddinaṁ viśrāmavāraḥ|
10 Tad tie Jūdi sacīja uz to, kas bija dziedināts: “Svētdiena ir, tev nav brīv savu gultu nest.”
tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavāre śayanīyamādāya na yātavyam|
11 Viņš tiem atbildēja: “Kas mani darīja veselu, Tas uz mani sacīja: ņem savu gultu un ej.”
tataḥ sa pratyavocad yo māṁ svastham akārṣīt śayanīyam uttolyādāya yātuṁ māṁ sa evādiśat|
12 Tad tie viņam vaicāja: “Kas ir Tas tāds cilvēks, kas tev sacījis: ņem savu gultu un ej?”
tadā te'pṛcchan śayanīyam uttolyādāya yātuṁ ya ājñāpayat sa kaḥ?
13 Bet tas, kas bija vesels palicis, nezināja, kas Tas tāds esot; jo Jēzus bija atkāpies tai ļaužu pulkā, kas tai vietā bija.
kintu sa ka iti svasthībhūto nājānād yatastasmin sthāne janatāsattvād yīśuḥ sthānāntaram āgamat|
14 Pēc tam Jēzus to atrod Dieva namā un uz to saka: “Raugi, tu esi tapis vesels, neapgrēkojies vairs, ka tev nenotiek jo grūti.”
tataḥ paraṁ yeśu rmandire taṁ naraṁ sākṣātprāpyākathayat paśyedānīm anāmayo jātosi yathādhikā durdaśā na ghaṭate taddhetoḥ pāpaṁ karmma punarmākārṣīḥ|
15 Tas cilvēks nogāja un tiem Jūdiem pasludināja, ka Jēzus Tas esot, kas viņu darījis veselu.
tataḥ sa gatvā yihūdīyān avadad yīśu rmām arogiṇam akārṣīt|
16 Un tāpēc tie Jūdi Jēzu ienīdēja un Viņu meklēja nokaut, ka Viņš to bija darījis svētdienā.
tato yīśu rviśrāmavāre karmmedṛśaṁ kṛtavān iti heto ryihūdīyāstaṁ tāḍayitvā hantum aceṣṭanta|
17 Bet Jēzus tiem atbildēja: “Mans Tēvs strādā līdz šim, un Es arīdzan strādāju.”
yīśustānākhyat mama pitā yat kāryyaṁ karoti tadanurūpam ahamapi karoti|
18 Tādēļ tie Jūdi jo vairāk Viņu meklēja nokaut, ka Viņš ne vien svētdienu nesvētīja, bet arī sacīja, ka Dievs esot Viņa paša Tēvs, Sevi līdzinādams Dievam.
tato yihūdīyāstaṁ hantuṁ punarayatanta yato viśrāmavāraṁ nāmanyata tadeva kevalaṁ na adhikantu īśvaraṁ svapitaraṁ procya svamapīśvaratulyaṁ kṛtavān|
19 Tad Jēzus atbildēja un uz tiem sacīja: “Patiesi, patiesi, Es jums saku: Tas Dēls neko nevar darīt no Sevis paša, ja Tas neredz To Tēvu tā darām, jo, ko Šis dara, to arī Tas Dēls dara tāpat.
paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svecchātaḥ kimapi karmma karttuṁ na śaknoti| pitā yat karoti putropi tadeva karoti|
20 Jo Tas Tēvs mīļo To Dēlu, un Tam rāda visu, ko pats dara un Tam rādīs lielākas lietas nekā šās, ka jums jābrīnās.
pitā putre snehaṁ karoti tasmāt svayaṁ yadyat karmma karoti tatsarvvaṁ putraṁ darśayati; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyate tadartham itopi mahākarmma taṁ darśayiṣyati|
21 Jo itin kā Tas Tēvs miroņus uzmodina un dara dzīvus, tāpat arī Tas Dēls dara dzīvus, kurus gribēdams.
vastutastu pitā yathā pramitān utthāpya sajivān karoti tadvat putropi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karoti|
22 Jo Tas Tēvs nevienu netiesā, bet visu tiesu ir devis Tam Dēlam,
sarvve pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakṛtvā sarvvavicārāṇāṁ bhāraṁ putre samarpitavān|
23 Ka visiem būs To Dēlu godāt, itin kā tie To Tēvu godā; kas To Dēlu negodā, tas negodā To Tēvu, kas Viņu sūtījis.
yaḥ putraṁ sat karoti sa tasya prerakamapi sat karoti|
24 Patiesi, patiesi, Es jums saku: kas Manu vārdu dzird un Tam tic, kas Mani sūtījis, tam ir mūžīga dzīvība, un tas nenāk sodībā, bet no nāves ir iegājis dzīvībā. (aiōnios g166)
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios g166)
25 Patiesi, patiesi, Es jums saku: tā stunda nāk un jau tagad ir, ka tie mirušie dzirdēs Dieva Dēla balsi, un kas to dzird, tie dzīvos.
ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|
26 Jo itin kā Tam Tēvam ir dzīvība iekš Sevis paša, tāpat Viņš arī Tam Dēlam ir devis, ka Tam dzīvība ir iekš Sevis paša.
pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|
27 Un Viņš Tam varu devis, arī tiesu turēt, tādēļ ka Tas ir Tas Cilvēka Dēls.
sa manuṣyaputraḥ etasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān|
28 Nebrīnāties par to, jo tā stunda nāk, kurā visi, kas ir kapos, Viņa balsi dzirdēs
etadarthe yūyam āścaryyaṁ na manyadhvaṁ yato yasmin samaye tasya ninādaṁ śrutvā śmaśānasthāḥ sarvve bahirāgamiṣyanti samaya etādṛśa upasthāsyati|
29 Un izies ārā, tie, kas labu darījuši, pie augšāmcelšanās uz dzīvību, bet kas ļaunu darījuši, pie augšāmcelšanās uz sodību.
tasmād ye satkarmmāṇi kṛtavantasta utthāya āyuḥ prāpsyanti ye ca kukarmāṇi kṛtavantasta utthāya daṇḍaṁ prāpsyanti|
30 Es neko nevaru darīt no Sevis paša; tā kā Es dzirdu, tā Es tiesāju, un Mana tiesa ir taisna; jo Es nemeklēju Savu prātu, bet Tā Tēva prātu, kas Mani sūtījis.
ahaṁ svayaṁ kimapi karttuṁ na śaknomi yathā śuṇomi tathā vicārayāmi mama vicārañca nyāyyaḥ yatohaṁ svīyābhīṣṭaṁ nehitvā matprerayituḥ pituriṣṭam īhe|
31 Ja Es pats liecību dodu par Sevi, tad Mana liecība nav patiesīga.
yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati;
32 Cits ir, kas liecību dod par Mani, un Es zinu, to liecību esam patiesīgu, ko Viņš apliecina par Mani.
kintu madarthe'paro janaḥ sākṣyaṁ dadāti madarthe tasya yat sākṣyaṁ tat satyam etadapyahaṁ jānāmi|
33 Jūs esat sūtījuši pie Jāņa, un tas patiesībai liecību devis.
yuṣmābhi ryohanaṁ prati lokeṣu preriteṣu sa satyakathāyāṁ sākṣyamadadāt|
34 Tomēr Es liecību neņemu no cilvēka, bet Es to saku, lai jūs topat pestīti.
mānuṣādahaṁ sākṣyaṁ nopekṣe tathāpi yūyaṁ yathā paritrayadhve tadartham idaṁ vākyaṁ vadāmi|
35 Viņš bija degoša un spīdoša svece, bet jūs mazu brīdi gribējāt līksmoties viņa gaišumā.
yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|
36 Bet Man ir lielāka liecība nekā no Jāņa. Jo tie darbi, ko Tas Tēvs Man devis darīt, šie darbi, ko Es daru, liecību dod par Mani, ka Tas Tēvs Mani sūtījis.
kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyate pitā māṁ preṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kṛtaṁ tattat karmma madarthe pramāṇaṁ dadāti|
37 Un Tas Tēvs, kas Mani sūtījis, pats liecību devis par Mani; jūs Viņa balsi nekad neesat dzirdējuši, nedz Viņa ģīmi redzējuši.
yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ
38 Un Viņa vārds nav paliekams pie jums, jo jūs Tam neticat, ko Viņš sūtījis.
tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnoti yataḥ sa yaṁ preṣitavān yūyaṁ tasmin na viśvasitha|
39 Meklējat rakstos, jo jums šķiet, ka tur iekšā jums ir mūžīga dzīvība, un tie ir, kas liecību dod par Mani. (aiōnios g166)
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios g166)
40 Bet jūs negribat nākt pie Manis, lai jums būtu dzīvība.
tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|
41 Godu no cilvēkiem Es neņemu.
ahaṁ mānuṣebhyaḥ satkāraṁ na gṛhlāmi|
42 Bet Es jūs pazīstu, ka Dieva mīlestība nav iekš jums.
ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|
43 Es esmu nācis Sava Tēva vārdā, un jūs Mani neuzņemat; kad cits nāks sava paša vārdā, to jūs uzņemsiet.
ahaṁ nijapitu rnāmnāgatosmi tathāpi māṁ na gṛhlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha|
44 Kā jūs varat ticēt, cits no cita godu ņemdami? Un to godu, kas ir no tā vienīgā Dieva, to jūs nemeklējat?
yūyam īśvarāt satkāraṁ na ciṣṭatvā kevalaṁ parasparaṁ satkāram ced ādadhvve tarhi kathaṁ viśvasituṁ śaknutha?
45 Nedomājiet, ka Es jūs apsūdzēšu pie Tā Tēva; tur ir viens, kas jūs apsūdz, Mozus, uz ko jūs esat cerējuši.
putuḥ samīpe'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin, yasmin yuṣmākaṁ viśvasaḥ saeva mūsā yuṣmān apavadati|
46 Jo ja jūs Mozum ticētu, tad jūs Man arīdzan ticētu; jo viņš ir rakstījis par Mani.
yadi yūyaṁ tasmin vyaśvasiṣyata tarhi mayyapi vyaśvasiṣyata, yat sa mayi likhitavān|
47 Bet ja jūs viņa rakstiem neticat, kā tad jūs Maniem vārdiem ticēsiet?”
tato yadi tena likhitavāni na pratitha tarhi mama vākyāni kathaṁ pratyeṣyatha?

< Jāņa Evaņg̒elijs 5 >