< Jāņa Evaņg̒elijs 20 >

1 Pirmā nedēļas dienā rīta agrumā, kad vēl bija tumšs, Marija Maddaļa nāk pie kapa un redz to akmeni no kapa noveltu.
anantaraM saptAhasya prathamadine. atipratyUShe. andhakAre tiShThati magdalInI mariyam tasya shmashAnasya nikaTaM gatvA shmashAnasya mukhAt prastaramapasAritam apashyat|
2 Tad tā tek un nāk pie Sīmaņa Pētera un pie tā otra mācekļa, ko Jēzus mīlēja, un uz tiem saka: “Tie To Kungu ir izņēmuši no kapa, un mēs nezinām, kur tie Viņu nolikuši.”
pashchAd dhAvitvA shimonpitarAya yIshoH priyatamashiShyAya chedam akathayat, lokAH shmashAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na shaknomi|
3 Tad Pēteris un tas otrs māceklis izgāja un nāca pie kapa.
ataH pitaraH sonyashiShyashcha barhi rbhutvA shmashAnasthAnaM gantum ArabhetAM|
4 Un tie divi tecēja kopā, un tas otrs tecēja priekša, čaklāki nekā Pēteris, un nāca papriekš pie kapa.
ubhayordhAvatoH sonyashiShyaH pitaraM pashchAt tyaktvA pUrvvaM shmashAnasthAna upasthitavAn|
5 Un pieliekdamies viņš redzēja tos linu autus tur noliktus, tomēr negāja iekšā.
tadA prahvIbhUya sthApitavastrANi dR^iShTavAn kintu na prAvishat|
6 Tad arī Sīmanis Pēteris, tam pakaļ iedams, nāk un ieiet kapā un redz tos linu autus tur noliktus.
aparaM shimonpitara Agatya shmashAnasthAnaM pravishya
7 Un tas sviedru auts, kas ap Viņa galvu bija, nebija likts pie tiem linu autiem, bet savrup citā malā satīts.
sthApitavastrANi mastakasya vastra ncha pR^ithak sthAnAntare sthApitaM dR^iShTavAn|
8 Tad arī tas otrs māceklis gāja iekšā, kas papriekš bija nācis pie kapa, un redzēja un ticēja.
tataH shmashAnasthAnaM pUrvvam Agato yonyashiShyaH sopi pravishya tAdR^ishaM dR^iShTA vyashvasIt|
9 Jo tie vēl nezināja tos rakstus, ka Viņam bija augšāmcelties no miroņiem.
yataH shmashAnAt sa utthApayitavya etasya dharmmapustakavachanasya bhAvaM te tadA voddhuM nAshankuvan|
10 Tad tie mācekļi atkal aizgāja.
anantaraM tau dvau shiShyau svaM svaM gR^ihaM parAvR^ityAgachChatAm|
11 Un Marija stāvēja ārā kapa priekšā raudādama. Kad nu viņa raudāja, tad viņa paliecās pie kapa
tataH paraM mariyam shmashAnadvArasya bahiH sthitvA roditum Arabhata tato rudatI prahvIbhUya shmashAnaM vilokya
12 Un redz divus eņģeļus baltās drēbēs sēžam, vienu galvgalā, otru kājgalā, kur Jēzus miesas bija gulējušas.
yIshoH shayanasthAnasya shiraHsthAne padatale cha dvayo rdisho dvau svargIyadUtAvupaviShTau samapashyat|
13 Un tie uz viņu saka: “Sieva, ko tu raudi?” tā uz tiem saka: “Tie manu Kungu paņēmuši, un es nezinu, kur tie Viņu likuši.”
tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|
14 Un to sacījusi viņa apgriezās un redz Jēzu stāvam, un nezināja, to esam Jēzu.
ityuktvA mukhaM parAvR^itya yIshuM daNDAyamAnam apashyat kintu sa yIshuriti sA j nAtuM nAshaknot|
15 Jēzus uz to saka: “Sieva, ko tu raudi? Ko tu meklē?” Viņa šķizdama, ka viņš tas dārznieks, uz To saka: “Kungs, ja tu Viņu esi aiznesis, tad saki man, kur tu Viņu noliki, ka es Viņu varu dabūt.”
tadA yIshustAm apR^ichChat he nAri kuto rodiShi? kaM vA mR^igayase? tataH sA tam udyAnasevakaM j nAtvA vyAharat, he mahechCha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|
16 Jēzus uz to saka: “Marija!” tā apgriezusies uz Viņu saka: “Rabbuni!” (Tas ir: Mācītājs.)
tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|
17 Jēzus uz to saka: “Neaizskar Mani; jo Es vēl neesmu uzbraucis pie Sava Tēva, bet noej pie Maniem brāļiem un saki tiem: Es uzbraucu pie Sava Tēva un pie jūsu Tēva, pie Sava Dieva un pie jūsu Dieva.”
tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|
18 Marija Maddaļa nāk un pasludina tiem mācekļiem, ka viņa To Kungu redzējusi, un ko Tas viņai sacījis.
tato magdalInImariyam tatkShaNAd gatvA prabhustasyai darshanaM dattvA kathA etA akathayad iti vArttAM shiShyebhyo. akathayat|
19 Šai pirmā nedēļas dienā, kad vakars bija meties, kad tie mācekļi aiz aizslēgtām durvīm bija sapulcējušies, bīdamies no tiem Jūdiem, tad Jēzus nāca un iestājās viņu vidū un uz tiem saka: “Miers ar jums!”
tataH paraM saptAhasya prathamadinasya sandhyAsamaye shiShyA ekatra militvA yihUdIyebhyo bhiyA dvAraruddham akurvvan, etasmin kAle yIshusteShAM madhyasthAne tiShThan akathayad yuShmAkaM kalyANaM bhUyAt|
20 Un to sacījis, Viņš tiem rādīja Savas rokas un Savus sānus; tad tie mācekļi tapa līksmi, To Kungu redzēdami.
ityuktvA nijahastaM kukShi ncha darshitavAn, tataH shiShyAH prabhuM dR^iShTvA hR^iShTA abhavan|
21 Tad Jēzus atkal uz tiem sacīja: “Miers ar jums! Kā Mani Tas Tēvs ir sūtījis, tā arī Es jūs sūtu.”
yIshuH punaravadad yuShmAkaM kalyANaM bhUyAt pitA yathA mAM praiShayat tathAhamapi yuShmAn preShayAmi|
22 Un to teicis, Viņš pūta uz tiem un saka: “Ņemiet To Svēto Garu!
ityuktvA sa teShAmupari dIrghaprashvAsaM dattvA kathitavAn pavitram AtmAnaM gR^ihlIta|
23 Kam jūs grēkus piedosiet, tiem tie piedoti, un kam jūs grēkus paturēsiet, tiem tie paturēti.”
yUyaM yeShAM pApAni mochayiShyatha te mochayiShyante yeShA ncha pApAti na mochayiShyatha te na mochayiShyante|
24 Bet Toms, viens no tiem divpadsmit, dvīnis saukts, nebija pie tiem, kad Jēzus nāca.
dvAdashamadhye gaNito yamajo thomAnAmA shiShyo yIshorAgamanakAlai taiH sArddhaM nAsIt|
25 Tad tie citi mācekļi uz to sacīja: “Mēs To Kungu esam redzējuši.” Un viņš uz tiem sacīja: “Ja es neredzu tās naglu zīmes Viņa rokās un nelieku savu pirkstu tanīs naglu zīmēs un nelieku savu roku Viņa sānos, tad es neticēšu.”
ato vayaM prabhUm apashyAmeti vAkye. anyashiShyairukte sovadat, tasya hastayo rlauhakIlakAnAM chihnaM na vilokya tachchihnam a NgulyA na spR^iShTvA tasya kukShau hastaM nAropya chAhaM na vishvasiShyAmi|
26 Un pēc astoņām dienām Viņa mācekļi atkal tur bija iekšā un Toms pie viņiem. Jēzus nāk, kad tās durvis bija aizslēgtas, un iestājās vidū starp tiem un sacīja: “Miers ar jums.”
aparam aShTame. ahni gate sati thomAsahitaH shiShyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIshusteShAM madhyasthAne tiShThan akathayat, yuShmAkaM kushalaM bhUyAt|
27 Pēc tam Viņš saka uz Tomu: “Stiep šurp savu pirkstu un aplūko Manas rokas, un sniedz šurp savu roku un liec to Manos sānos, un neesi neticīgs, bet ticīgs.”
pashchAt thAmai kathitavAn tvam a NgulIm atrArpayitvA mama karau pashya karaM prasAryya mama kukShAvarpaya nAvishvasya|
28 Toms atbildēja un uz Viņu sacīja: “Mans Kungs un mans Dievs.”
tadA thomA avadat, he mama prabho he madIshvara|
29 Jēzus uz to saka: “Tāpēc ka tu Mani esi redzējis, Tom, tu tici. Svētīgi tie, kas neredz un tomēr tic.”
yIshurakathayat, he thomA mAM nirIkShya vishvasiShi ye na dR^iShTvA vishvasanti taeva dhanyAH|
30 Arī vēl daudz citas zīmes Jēzus darījis Savu mācekļu priekšā, kas nav rakstītas šinī grāmatā.
etadanyAni pustake. asmin alikhitAni bahUnyAshcharyyakarmmANi yIshuH shiShyANAM purastAd akarot|
31 Bet šīs ir rakstītas, lai jūs ticat, ka Jēzus ir Tas Kristus, Dieva Dēls, un lai jums, kad jūs ticat, dzīvība ir iekš Viņa Vārda.
kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|

< Jāņa Evaņg̒elijs 20 >