< Jāņa Evaņg̒elijs 14 >

1 Jūsu sirds lai neizbīstas! Ticat uz Dievu un ticat uz Mani.
manoduHkhino mA bhUta; Izvare vizvasita mayi ca vizvasita|
2 Mana Tēva namā ir daudz dzīvokļu. Kad tas tā nebūtu, tad Es jums to būtu sacījis. Es noeju, jums vietu sataisīt.
mama pitu gRhe bahUni vAsasthAni santi no cet pUrvvaM yuSmAn ajJApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi|
3 Un kad Es būšu nogājis un jums vietu sataisījis, tad Es gribu atkal atnākt un jūs ņemt pie Sevis, lai jūs esat, kur Es esmu.
yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM neSyAmi, tato yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|
4 Un kurp Es noeju, to jūs zināt, un to ceļu jūs arī zināt.”
ahaM yatsthAnaM brajAmi tatsthAnaM yUyaM jAnItha tasya panthAnamapi jAnItha|
5 Toms uz to saka: “Kungs, mēs nezinām, kurp Tu ej; kā tad mēs to ceļu varam zināt.”
tadA thomA avadat, he prabho bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jJAtuM zaknumaH?
6 Jēzus uz to saka: “Es esmu tas ceļš un tā patiesība un tā dzīvība; neviens nenāk pie Tā Tēva, kā vien caur Mani.
yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|
7 Kad jūs Mani būtu pazinuši, tad jūs arī būtu pazinuši Manu Tēvu, un no šī laika jūs Viņu pazīstat un Viņu esat redzējuši.”
yadi mAm ajJAsyata tarhi mama pitaramapyajJAsyata kintvadhunAtastaM jAnItha pazyatha ca|
8 Filips uz Viņu saka: “Kungs, rādi mums To Tēvu, tad mums pietiek.”
tadA philipaH kathitavAn, he prabho pitaraM darzaya tasmAdasmAkaM yatheSTaM bhaviSyati|
9 Jēzus uz to saka: “Tik ilgi Es pie jums esmu, un tu Mani nepazīsti? Filip, kas Mani redz, tas redz To Tēvu. Kā tad tu saki: rādi mums To Tēvu?
tato yIzuH pratyAvAdIt, he philipa yuSmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayeti kathAM kathaM kathayasi?
10 Vai tu netici, ka Es esmu iekš Tā Tēva, un Tas Tēvs ir iekš Manis? Tos vārdus, ko Es uz jums runāju, tos Es nerunāju no Sevis; bet Tas Tēvs, kas ir iekš Manis, Tas dara tos darbus.
ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svato na vadAmi kintu yaH pitA mayi virAjate sa eva sarvvakarmmANi karAti|
11 Ticiet Man, ka Es esmu iekš Tā Tēva un Tas Tēvs iekš Manis; ja ne, tad jel ticiet Man to darbu dēļ.
ataeva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, no cet karmmahetoH pratyayaM kuruta|
12 Patiesi, patiesi, Es jums saku: kas tic uz Mani, tas arīdzan tos darbus darīs, ko Es daru, un darīs lielākus nekā šos; jo Es eju pie Sava Tēva.
ahaM yuSmAnatiyathArthaM vadAmi, yo jano mayi vizvasiti sohamiva karmmANi kariSyati varaM tatopi mahAkarmmANi kariSyati yato hetorahaM pituH samIpaM gacchAmi|
13 Un ko jūs lūgsiet Manā Vārdā, to Es gribu darīt, lai Tas Tēvs top godāts iekš Tā Dēla.
yathA putreNa pitu rmahimA prakAzate tadarthaM mama nAma procya yat prArthayiSyadhve tat saphalaM kariSyAmi|
14 Kad jūs ko lūgsiet Manā Vārdā, to Es darīšu.
yadi mama nAmnA yat kiJcid yAcadhve tarhi tadahaM sAdhayiSyAmi|
15 Ja jūs Mani mīlat, tad turiet Manus baušļus.
yadi mayi prIyadhve tarhi mamAjJAH samAcarata|
16 Un Es To Tēvu lūgšu, un Tas jums dos citu iepriecinātāju, lai Tas pie jums paliek mūžīgi, (aiōn g165)
tato mayA pituH samIpe prArthite pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramekaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM preSayiSyati| (aiōn g165)
17 To patiesības Garu, ko pasaule nevar dabūt, jo tā Viņu neredz, nedz Viņu pazīst; bet jūs Viņu pazīstat, jo Tas paliek pie jums un būs iekš jums.
etajjagato lokAstaM grahItuM na zaknuvanti yataste taM nApazyan nAjanaMzca kintu yUyaM jAnItha yato hetoH sa yuSmAkamanta rnivasati yuSmAkaM madhye sthAsyati ca|
18 Es jūs nepametīšu bāriņus, Es atkal nāku pie jums.
ahaM yuSmAn anAthAn kRtvA na yAsyAmi punarapi yuSmAkaM samIpam AgamiSyAmi|
19 Vēl mazs brīdis, tad pasaule Mani vairs neredzēs, bet jūs Mani redzēsiet, jo Es dzīvoju un jums būs dzīvot.
kiyatkAlarat param asya jagato lokA mAM puna rna drakSyanti kintu yUyaM drakSyatha; ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|
20 Tajā dienā jūs atzīsiet, ka Es esmu iekš Sava Tēva, un jūs iekš Manis un Es iekš jums.
pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jJAsyatha|
21 Kam Mani baušļi ir, un kas tos tur, tas Mani mīl, un kas Mani mīl, tas taps mīlēts no Mana Tēva; un Es to mīlēšu un tam parādīšos.”
yo jano mamAjJA gRhItvA tA Acarati saeva mayi prIyate; yo janazca mayi prIyate saeva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|
22 Jūda (ne tas Iskariots) uz Viņu saka: “Kungs, kas tas ir, ka Tu mums parādīsies un ne pasaulei?”
tadA ISkariyotIyAd anyo yihUdAstamavadat, he prabho bhavAn jagato lokAnAM sannidhau prakAzito na bhUtvAsmAkaM sannidhau kutaH prakAzito bhaviSyati?
23 Jēzus atbildēja un uz to sacīja: “Ja kas Mani mīl, tas Manu vārdu turēs, un Mans Tēvs to mīlēs, un Mēs pie tā nāksim un mājas vietu pie tā darīsim.
tato yIzuH pratyuditavAn, yo jano mayi prIyate sa mamAjJA api gRhlAti, tena mama pitApi tasmin preSyate, AvAJca tannikaTamAgatya tena saha nivatsyAvaH|
24 Kas Mani nemīl, tas Manus vārdus netur, un tas vārds, ko jūs dzirdat, nav Mans, bet Tā Tēva, kas Mani sūtījis.
yo jano mayi na prIyate sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kevalasya mama na kintu mama prerako yaH pitA tasyApi kathA|
25 To Es jums esmu sacījis, vēl pie jums būdams.
idAnIM yuSmAkaM nikaTe vidyamAnoham etAH sakalAH kathAH kathayAmi|
26 Bet tas iepriecinātājs, Tas Svētais Gars, ko Tas Tēvs sūtīs Manā Vārdā, tas jums mācīs visas lietas un jums atgādinās visu to, ko Es jums esmu sacījis.
kintvitaH paraM pitrA yaH sahAyo'rthAt pavitra AtmA mama nAmni prerayiSyati sa sarvvaM zikSayitvA mayoktAH samastAH kathA yuSmAn smArayiSyati|
27 Mieru Es jums atstāju; Savu mieru Es jums dodu, - ne tā, kā pasaule dod, Es jums dodu. Jūsu sirds lai neiztrūcinājās un lai neizbīstas.
ahaM yuSmAkaM nikaTe zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|
28 Jūs esat dzirdējuši, ka Es jums esmu sacījis: Es noeju un atkal atnāku pie jums, kad jūs Mani mīlētu, tad jūs priecātos, ka Es esmu sacījis: Es noeju pie Tā Tēva. Jo Tas Tēvs ir lielāks nekā Es.
ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayoktaM vAkyamidaM yUyam azrauSTa; yadi mayyapreSyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yato mama pitA mattopi mahAn|
29 Un tagad Es jums esmu sacījis, pirms tas notiek, lai jūs ticat, kad tas notiek.
tasyA ghaTanAyAH samaye yathA yuSmAkaM zraddhA jAyate tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAn etAM vArttAM vadAmi|
30 Es joprojām daudz vairs nerunāšu ar jums, jo šīs pasaules virsnieks nāk un nenieka nespēj pār Mani.
itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd etasya jagataH patirAgacchati kintu mayA saha tasya kopi sambandho nAsti|
31 Bet lai pasaule atzīst, ka Es To Tēvu mīlēju un daru tā, kā Man Tas Tēvs pavēlējis: ceļamies un ejam no šejienes.
ahaM pitari prema karomi tathA pitu rvidhivat karmmANi karomIti yena jagato lokA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|

< Jāņa Evaņg̒elijs 14 >