< Jēkaba Vēstule 5 >
1 Tad nu jūs bagātie, raudāt un kaucat par tām bēdām, kas pār jums nāk.
he dhanavanta. h, yuuyam idaanii. m "s. r.nuta yu. smaabhiraagami. syatkle"saheto. h krandyataa. m vilapyataa nca|
2 Jūsu bagātība ir sapuvusi, un jūsu drēbes no kodēm saēstas.
yu. smaaka. m dravi. na. m jiir. na. m kii. tabhuktaa. h sucelakaa. h|
3 Jūsu zelts un sudrabs ir sarūsējis, un viņu rūsa jums būs par liecību un aprīs jūsu miesas tā kā uguns, jūs esat mantas krājušies pēdīgās dienās.
kanaka. m rajata ncaapi vik. rti. m pragami. syati, tatkala"nka"sca yu. smaaka. m paapa. m pramaa. nayi. syati, hutaa"savacca yu. smaaka. m pi"sita. m khaadayi. syati| ittham antimaghasre. su yu. smaabhi. h sa ncita. m dhana. m|
4 Redzi, strādnieku, jūsu tīrumu pļāvēju alga, ko jūs atrāvuši, brēc, un to pļāvēju brēkšana ir nākusi priekš Tā Kunga Cebaot ausīm.
pa"syata yai. h k. r.siivalai ryu. smaaka. m "sasyaani chinnaani tebhyo yu. smaabhi ryad vetana. m chinna. m tad uccai rdhvani. m karoti te. saa. m "sasyacchedakaanaam aarttaraava. h senaapate. h parame"svarasya kar. nakuhara. m pravi. s.ta. h|
5 Jūs esat kāri dzīvojuši virs zemes un kārību dzinuši, jūs savas sirdis esat barojuši, tā kā uz kaujamu dienu;
yuuya. m p. rthivyaa. m sukhabhoga. m kaamukataa ncaaritavanta. h, mahaabhojasya dina iva nijaanta. hkara. naani paritarpitavanta"sca|
6 Jūs esat nosodījuši, jūs esat nokāvuši taisno, viņš jums pretī neturas.
apara nca yu. smaabhi rdhaarmmikasya da. n.daaj naa hatyaa caakaari tathaapi sa yu. smaan na pratiruddhavaan|
7 Tad nu esiet pacietīgi, brāļi, līdz Tā Kunga atnākšanai. Redzi, arājs gaida tos dārgos zemes augļus, pacietīgi uz tiem cerēdams, tiekams dabū to agro un to vēlo lietu.
he bhraatara. h, yuuya. m prabhoraagamana. m yaavad dhairyyamaalambadhva. m| pa"syata k. r.sivalo bhuume rbahumuulya. m phala. m pratiik. samaa. no yaavat prathamam antima nca v. r.s. tijala. m na praapnoti taavad dhairyyam aalambate|
8 Esiet arī jūs pacietīgi, stiprinājiet savas sirdis, jo Tā Kunga atnākšana ir tuvu.
yuuyamapi dhairyyamaalambya svaanta. hkara. naani sthiriikuruta, yata. h prabhorupasthiti. h samiipavarttinyabhavat|
9 Nenopūšaties cits pret citu, brāļi, lai netopat tiesāti. Redzi soģis stāv priekš durvīm.
he bhraatara. h, yuuya. m yad da. n.dyaa na bhaveta tadartha. m paraspara. m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti. s.thati|
10 Mani brāļi, ņematies par ciešanas un pacietības priekšzīmi tos praviešus, kas ir runājuši Tā Kunga Vārdā.
he mama bhraatara. h, ye bhavi. syadvaadina. h prabho rnaamnaa bhaa. sitavantastaan yuuya. m du. hkhasahanasya dhairyyasya ca d. r.s. taantaan jaaniita|
11 Redzi, mēs tos teicam svētīgus, kas bijuši pacietīgi; jūs Ījaba paciešanu esat dzirdējuši un Tā Kunga galu redzējuši, ka Tas Kungs ir sirdsžēlīgs un apžēlotājs.
pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya. m yu. smaabhira"sraavi prabho. h pari. naama"scaadar"si yata. h prabhu rbahuk. rpa. h sakaru. na"scaasti|
12 Bet pār visām lietām, mani brāļi, nezvērējiet, nedz pie debess, nedz pie zemes, nedz kādu citu zvērestu; bet jūsu jā! lai ir jā! un jūsu nē! lai ir nē! lai jūs neiekrītat sodībā.
he bhraatara. h vi"se. sata ida. m vadaami svargasya vaa p. rthivyaa vaanyavastuno naama g. rhiitvaa yu. smaabhi. h ko. api "sapatho na kriyataa. m, kintu yathaa da. n.dyaa na bhavata tadartha. m yu. smaaka. m tathaiva tannahi cetivaakya. m yathe. s.ta. m bhavatu|
13 Ja kas jūsu starpā cieš, tas lai Dievu lūdz; ja kas ir līksmā prātā, tas lai dzied slavas dziesmas.
yu. smaaka. m ka"scid du. hkhii bhavati? sa praarthanaa. m karotu| ka"scid vaanandito bhavati? sa giita. m gaayatu|
14 Ja kas jūsu starpā nevesels, tas lai aicina draudzes vecajus: lai tie par viņu lūdz, viņu svaidīdami ar eļļu Tā Kunga Vārdā.
yu. smaaka. m ka"scit pii. dito. asti? sa samite. h praaciinaan aahvaatu te ca pabho rnaamnaa ta. m tailenaabhi. sicya tasya k. rte praarthanaa. m kurvvantu|
15 Un tā ticības lūgšana izglābs neveselo, un Tas Kungs viņu pacels, un ja viņš grēkus būtu darījis, tad tie viņam taps piedoti.
tasmaad vi"svaasajaatapraarthanayaa sa rogii rak. saa. m yaasyati prabhu"sca tam utthaapayi. syati yadi ca k. rtapaapo bhavet tarhi sa ta. m k. sami. syate|
16 Izsūdziet cits citam noziegumus un lūdziet cits par citu, ka topat veseli. Taisna cilvēka sirsnīga lūgšana daudz ko iespēj.
yuuya. m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano. anyasya k. rte praarthanaa. m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si. s.taa bhavati|
17 Elija bija cilvēks, mums līdzīgs, un lūgdams lūdza Dievu, ka lietus nelītu; un lietus nelija virs zemes trīs gadus un sešus mēnešus.
ya eliyo vayamiva sukhadu. hkhabhogii marttya aasiit sa praarthanayaanaav. r.s. ti. m yaacitavaan tena de"se saarddhavatsaratraya. m yaavad v. r.s. ti rna babhuuva|
18 Un viņš atkal lūdza, un debess deva lietu, un zeme nesa savus augļus.
pa"scaat tena puna. h praarthanaayaa. m k. rtaayaam aakaa"sastoyaanyavar. siit p. rthivii ca svaphalaani praarohayat|
19 Brāļi, ja kas jūsu starpā ir nomaldījies no patiesības, un ja kāds to atgriež,
he bhraatara. h, yu. smaaka. m kasmi. m"scit satyamataad bhra. s.te yadi ka"scit ta. m paraavarttayati
20 Tam būs zināt: kas grēcinieku atgriež no viņa maldīšanās ceļa, tas viņa dvēseli izglābs no nāves un apklās grēku pulku.
tarhi yo jana. h paapina. m vipathabhrama. naat paraavarttayati sa tasyaatmaana. m m. rtyuta uddhari. syati bahupaapaanyaavari. syati ceti jaanaatu|