< Vēstule Ebrējiem 5 >

1 Jo ikviens augsts priesteris, kas no cilvēkiem ņemts, top iecelts pār cilvēkiem tanīs lietās, kas priekš Dieva jādara, lai tas upurē dāvanas un upurus par grēkiem,
yaḥ kaścit mahāyājako bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kṛta īśvaroddeśyaviṣaye'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyate|
2 Un var iežēloties par tiem, kas nezin un alojās, tāpēc ka viņš pats arīdzan ar vājību apņemts.
sa cājñānāṁ bhrāntānāñca lokānāṁ duḥkhena duḥkhī bhavituṁ śaknoti, yato hetoḥ sa svayamapi daurbbalyaveṣṭito bhavati|
3 Un šās vājības dēļ viņam jāupurē par grēkiem, tā kā priekš tiem ļaudīm, tāpat arī priekš sevis paša.
etasmāt kāraṇācca yadvat lokānāṁ kṛte tadvad ātmakṛte'pi pāpārthakabalidānaṁ tena karttavyaṁ|
4 Un neviens neņem pats sev to godu, bet kā kurš no Dieva top aicināts, tā kā arī Ārons.
sa ghoccapadaḥ svecchātaḥ kenāpi na gṛhyate kintu hāroṇa iva ya īśvareṇāhūyate tenaiva gṛhyate|
5 Tāpat arī Kristus nav pats Sevi pagodinājis, ka taptu par augstu priesteri, bet Tas, kas uz Viņu ir runājis: Tu esi Mans Dēls, šodien Es Tevi esmu dzemdinājis.
evamprakāreṇa khrīṣṭo'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kṛtavān, kintu "madīyatanayo'si tvam adyaiva janito mayeti" vācaṁ yastaṁ bhāṣitavān sa eva tasya gauravaṁ kṛtavān|
6 Tā kā Viņš arī citā vietā saka: Tu esi priesteris mūžīgi pēc Melhizedeka kārtas. (aiōn g165)
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn g165)
7 Šis (Kristus) Savās miesas dienās, lūgšanas un aizlūgšanas ar stipru brēkšanu un asarām ir upurējis Tam, kas Viņu no nāves varēja izglābt, un ir paklausīts, tāpēc ka Viņš Dievu turēja godā.
sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca
8 Un jebšu Dēls būdams, tomēr Viņš paklausību ir mācījies caur to, ko ir cietis.
yadyapi putro'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|
9 Un pilnīgs tapis, Viņš ir palicis visiem, kas Viņam paklausa, par mūžīgas dzīvošanas gādātāju; (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios g166)
10 Un no Dieva ir nosaukts par augstu priesteri pēc Melhizedeka kārtas.
tasmāt sa malkīṣedakaḥ śreṇībhukto mahāyājaka īśvareṇākhyātaḥ|
11 Par to mums būtu daudz ko runāt, to izstāstīt ir grūti, tāpēc ka jūs kūtri palikuši pie uzklausīšanās.
tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|
12 Jo jums, kam sen laikiem pienākas būt mācītājiem, atkal vajag, ka topat mācīti, kādas ir tās pirmās Dieva vārdu sākuma mācības; un esat palikuši par tādiem, kam piena vajag un ne cietas barības.
yato yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravye nahi kintu dugdhe yuṣmākaṁ prayojanam āste|
13 Jo ikviens, kas tikai pienu bauda, tas vēl ir nesapraša iekš tā taisnības vārda, jo tas ir bērns.
yo dugdhapāyī sa śiśurevetikāraṇāt dharmmavākye tatparo nāsti|
14 Bet pieaugušiem vajag stipra ēdiena, tiem, kam prāts radināts un izmācīts, izšķirt labu un ļaunu.
kintu sadasadvicāre yeṣāṁ cetāṁsi vyavahāreṇa śikṣitāni tādṛśānāṁ siddhalokānāṁ kaṭhoradravyeṣu prayojanamasti|

< Vēstule Ebrējiem 5 >