< Vēstule Ebrējiem 13 >

1 Brāļu mīlestība lai pastāv.
bhrAtR^iShu prema tiShThatu| atithisevA yuShmAbhi rna vismaryyatAM
2 Neaizmirstiet labprāt dot mājas vietu; jo caur to daži nezinot eņģeļus ir uzņēmuši savās mājās.
yatastayA prachChannarUpeNa divyadUtAH keShA nchid atithayo. abhavan|
3 Pieminiet tos saistītos, tā kā līdzsaistīti; un tos, kas ļaunumu cieš, kā tādi, kas paši arī vēl esiet miesā.
bandinaH sahabandibhiriva duHkhinashcha dehavAsibhiriva yuShmAbhiH smaryyantAM|
4 Laulība lai ir godīga pie visiem un laulības gulta neapgānīta; bet mauciniekus un laulības pārkāpējus Dievs sodīs.
vivAhaH sarvveShAM samIpe sammAnitavyastadIyashayyA cha shuchiH kintu veshyAgAminaH pAradArikAshcheshvareNa daNDayiShyante|
5 Jūsu dzīvošana lai ir bez mantas kārības; esiet mierā ar to, kas pie rokas, jo Viņš ir sacījis: Es tevi neatstāšu, nedz tevi pametīšu;
yUyam AchAre nirlobhA bhavata vidyamAnaviShaye santuShyata cha yasmAd Ishvara evedaM kathitavAn, yathA, "tvAM na tyakShyAmi na tvAM hAsyAmi|"
6 Tā ka droši varam sacīt: Tas Kungs ir mans palīgs, un es nebīšos, ko man darīs cilvēks?
ataeva vayam utsAhenedaM kathayituM shaknumaH, "matpakShe paramesho. asti na bheShyAmi kadAchana| yasmAt mAM prati kiM karttuM mAnavaH pArayiShyati||"
7 Pieminiet savus vadītājus, kas jums to Dieva vārdu runājuši. Uzlūkojiet viņu dzīvošanas galu un dzenaties viņu ticībai pakaļ.
yuShmAkaM ye nAyakA yuShmabhyam Ishvarasya vAkyaM kathitavantaste yuShmAbhiH smaryyantAM teShAm AchArasya pariNAmam Alochya yuShmAbhisteShAM vishvAso. anukriyatAM|
8 Jēzus Kristus tas pats vakar un šodien un mūžīgi. (aiōn g165)
yIshuH khrIShTaH shvo. adya sadA cha sa evAste| (aiōn g165)
9 Neļaujaties šaubīties caur dažādām un svešām mācībām; jo tas ir labi, ka sirds top stiprināta caur žēlastību un ne caur ēdieniem, caur ko nekāds labums nav ticis tiem, kas tā staigā.
yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato. anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|
10 Mums ir altāris, no kā ēst nevienam nav brīv, kas tai teltī Dievam kalpo.
ye daShyasya sevAM kurvvanti te yasyA dravyabhojanasyAnadhikAriNastAdR^ishI yaj navedirasmAkam Aste|
11 Jo kuru lopu asinis caur augsto priesteri par grēku top ienestas tai svētā vietā, to pašu miesas top sadedzinātas ārā, lēģera priekšā.
yato yeShAM pashUnAM shoNitaM pApanAshAya mahAyAjakena mahApavitrasthAnasyAbhyantaraM nIyate teShAM sharIrANi shibirAd bahi rdahyante|
12 Tāpēc arī Jēzus, lai caur Savām paša asinīm ļaudis svētītu, ir cietis ārā priekš vārtiem.
tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|
13 Tad nu lai izejam pie Viņa ārā, lēģera priekšā, nest Viņa negodu.
ato hetorasmAbhirapi tasyApamAnaM sahamAnaiH shibirAd bahistasya samIpaM gantavyaM|
14 Jo šeitan mums nav paliekama pilsēta, bet to nākamo meklējam.
yato. atrAsmAkaM sthAyi nagaraM na vidyate kintu bhAvi nagaram asmAbhiranviShyate|
15 Tad nu lai caur Viņu Dievam allažiņ pienesam slavas upuri, tas ir, savu lūpu augļus, kas Viņa vārdu apliecina.
ataeva yIshunAsmAbhi rnityaM prashaMsArUpo balirarthatastasya nAmA NgIkurvvatAm oShThAdharANAM phalam IshvarAya dAtavyaM|
16 Neaizmirstiet labu darīt un izdalīt, jo tādi upuri Dievam labi patīk.
apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|
17 Paklausāt saviem vadītājiem un esat viņiem padevīgi; jo tie ir nomodā par jūsu dvēselēm, kā tādi, kam būs atbildēšanu dot, lai tie to dara ar prieku un ne nopūzdamies, jo tas jums nebūtu labi.
yUyaM svanAyakAnAm Aj nAgrAhiNo vashyAshcha bhavata yato yairupanidhiH pratidAtavyastAdR^ishA lokA iva te yuShmadIyAtmanAM rakShaNArthaM jAgrati, ataste yathA sAnandAstat kuryyu rna cha sArttasvarA atra yatadhvaM yatasteShAm Arttasvaro yuShmAkam iShTajanako na bhavet|
18 Lūdziet par mums, jo mēs apzināmies, ka mums, kas visās lietās gribam godīgi staigāt, ir laba zināma sirds.
apara ncha yUyam asmannimittiM prArthanAM kuruta yato vayam uttamamanovishiShTAH sarvvatra sadAchAraM karttum ichChukAshcha bhavAma iti nishchitaM jAnImaH|
19 Un jo vairāk lūdzu to darīt, lai jo ātri jums topu atdots.
visheShato. ahaM yathA tvarayA yuShmabhyaM puna rdIye tadarthaM prArthanAyai yuShmAn adhikaM vinaye|
20 Bet Tas miera Dievs, kas no miroņiem atkal atvedis To lielo avju ganu caur mūžīgas derības asinīm, mūsu Kungu Jēzu, (aiōnios g166)
anantaniyamasya rudhireNa vishiShTo mahAn meShapAlako yena mR^itagaNamadhyAt punarAnAyi sa shAntidAyaka Ishvaro (aiōnios g166)
21 Tas lai jūs dara pilnīgus iekš ikviena laba darba, ka jūs Viņa prātu dariet, un lai rada iekš jums, kas Viņam labi patīk, caur Jēzu Kristu, Viņam lai ir gods mūžīgi mūžam! Āmen. (aiōn g165)
nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen| (aiōn g165)
22 Bet es jūs lūdzu, brāļi, panesiet šo pamācīšanu, jo es jums īsiem vārdiem esmu rakstījis.
he bhrAtaraH, vinaye. ahaM yUyam idam upadeshavAkyaM sahadhvaM yato. ahaM saMkShepeNa yuShmAn prati likhitavAn|
23 Zināt, ka brālis Timotejs ir atlaists; ar to, (ja tas drīz nāk) es jūs redzēšu.
asmAkaM bhrAtA tImathiyo mukto. abhavad iti jAnIta, sa cha yadi tvarayA samAgachChati tarhi tena sArddhaMm ahaM yuShmAn sAkShAt kariShyAmi|
24 Sveicinājiet visus savus vadītājus un visus svētos. Tie brāļi no Itālijas jūs sveicina.
yuShmAkaM sarvvAn nAyakAn pavitralokAMshcha namaskuruta| aparam itAliyAdeshIyAnAM namaskAraM j nAsyatha|
25 Žēlastība lai ir ar jums visiem! Āmen.
anugraho yuShmAkaM sarvveShAM sahAyo bhUyAt| Amen|

< Vēstule Ebrējiem 13 >