< Pāvila Vēstule Kolosiešiem 4 >

1 Jūs kungi, kas ir pareizi un pēc tiesas, to dariet tiem kalpiem, zinādami, ka jums arīdzan Kungs ir debesīs.
aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|
2 Esiet pastāvīgi iekš lūgšanas un esiet nomodā iekš tās ar pateicību,
yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
3 Lūgdami turklāt arī par mums, ka Dievs mums gribētu atvērt tā vārda durvis, runāt Kristus noslēpumu, kā dēļ es arī esmu saistīts,
prārthanākālē mamāpi kr̥tē prārthanāṁ kurudhvaṁ,
4 Lai es to varu darīt zināmu, tā kā man pienākas runāt.
phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|
5 Staigājiet iekš gudrības priekš tiem, kas ir ārā, laiku vērā ņemdami.
yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|
6 Jūsu valoda lai ir arvien mīlīga un ar sāli sālīta, ka jūs zināt ikvienam atbildēt, kā pienākas.
yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
7 Kā man klājās, par to Tihikus jums ziņu dos, tas mīļais brālis un uzticīgais palīgs un amata biedrs iekš Tā Kunga,
mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
8 Ko es tāpēc esmu sūtījis pie jums, lai es ziņu dabūtu, kā jums klājās, un lai tas jūsu sirdis iepriecinātu,
sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayēcca tadarthamēvāhaṁ
9 Ar Onezimu, to uzticīgo un mīļo brāli, kas no jūsu draudzes; tie jums visu stāstīs, kā te iet.
tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
10 Aristarks, mans cietuma biedrs, jūs sveicina, un Marks, Barnabas brāļa dēls, par ko jūs pavēles esat dabūjuši (kad tas pie jums nāks, tad to uzņemiet),
āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|
11 Un Jēzus, ar pavārdu Justs, kas ir no apgraizīšanas. Šie vien ir mani darba biedri pie Dieva valstības, kas man bijuši par iepriecināšanu.
kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|
12 Epafra, kas ir no jūsu draudzes, Kristus kalps, jūs sveicina, vienmēr par jums cīnīdamies iekš lūgšanām, ka jūs pilnīgi un stipri pastāviet visā Dieva prātā.
khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|
13 Jo es tam dodu liecību, ka viņš karsti darbojās par jums un par tiem Laodiķeā un par tiem Hierapolē.
yuṣmākaṁ lāyadikēyāsthitānāṁ hiyarāpalisthitānāñca bhrātr̥ṇāṁ hitāya sō'tīva cēṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
14 Lūkas, tas ārsts, tas mīļais, un Demas jūs sveicina.
lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|
15 Sveicinājiet tos brāļus Laodiķeā, un Nimfu un to Dieva draudzi viņa namā.
yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
16 Un kad tā grāmata no jums ir lasīta, tad gādājiet, ka tā arī Laodiķeas draudzē top lasīta, un ka jūs arīdzan to grāmatu no Laodiķeas lasāt.
aparaṁ yuṣmatsannidhau patrasyāsya pāṭhē kr̥tē lāyadikēyāsthasamitāvapi tasya pāṭhō yathā bhavēt lāyadikēyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyēta tathā cēṣṭadhvaṁ|
17 Un sakāt Arhipam: kopi to amatu, ko tu esi dabūjis iekš Tā Kunga, ka tu to pilnīgi izdari.
aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|
18 Tā sveicināšana ar manu, Pāvila, roku. Pieminiet manas saites! Žēlastība lai ir ar jums! Āmen!
ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|

< Pāvila Vēstule Kolosiešiem 4 >