< Apustuļu Darbi 25 >

1 Tad nu Festus, to zemes valdību uzņēmis, gāja pēc trim dienām no Cezarejas uz Jeruzālemi.
anantaraM phISTO nijarAjyam Agatya dinatrayAt paraM kaisariyAtO yirUzAlamnagaram Agamat|
2 Un tur viņam tas augstais priesteris un tie augstākie no tiem Jūdiem sūdzēja pret Pāvilu un viņu lūdza,
tadA mahAyAjakO yihUdIyAnAM pradhAnalOkAzca tasya samakSaM paulam apAvadanta|
3 Želastības prasīdami pret viņu, ka tas viņu uz Jeruzālemi sūtītu, glūnēdami, ka viņu uz ceļa nokautu.
bhavAn taM yirUzAlamam AnEtum AjnjApayatviti vinIya tE tasmAd anugrahaM vAnjchitavantaH|
4 Tad Festus atbildēja, ka Pāvils topot sargāts Cezarejā, un ka viņš pats gribot drīz turp aiziet.
yataH pathimadhyE gOpanEna paulaM hantuM tai rghAtakA niyuktAH| phISTa uttaraM dattavAn paulaH kaisariyAyAM sthAsyati punaralpadinAt param ahaM tatra yAsyAmi|
5 Kas nu jūsu starpā to var (tā viņš sacīja), tie lai līdz noiet un to apsūdz, ja kāda vaina ir pie šā vīra.
tatastasya mAnuSasya yadi kazcid aparAdhastiSThati tarhi yuSmAkaM yE zaknuvanti tE mayA saha tatra gatvA tamapavadantu sa EtAM kathAM kathitavAn|
6 Un kad viņš pie tiem vairāk kā desmit dienas bija palicis, tad viņš nāca uz Cezareju un otrā dienā, uz soģa krēsla sēdēdams, viņš pavēlēja, Pāvilu atvest.
dazadivasEbhyO'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizya paulam AnEtum AjnjApayat|
7 Un kad tas bija atnācis, tad tie no Jeruzālemes nākušie Jūdi apkārt stāvēja, daudz un grūtas vainas pret Pāvilu nesdami, ko tie nevarēja pierādīt.
paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|
8 Jo tas tā aizbildinājās: “Es neko neesmu grēkojis, ne pret Jūdu bauslību, ne pret Dieva namu, ne pret ķeizaru.”
tataH paulaH svasmin uttaramidam uditavAn, yihUdIyAnAM vyavasthAyA mandirasya kaisarasya vA pratikUlaM kimapi karmma nAhaM kRtavAn|
9 Bet Festus gribēdams tiem Jūdiem pa prātam darīt, atbildēja un uz Pāvilu sacīja: “Vai tu gribi uz Jeruzālemi iet, lai es tevi tur tiesāju par šīm lietām?”
kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?
10 Bet Pāvils sacīja: “Es stāvu priekš ķeizara soģa krēsla, tur man pienākas tapt tiesātam, tiem Jūdiem es nekādu netaisnību neesmu darījis, kā arī tu jo labi zini.
tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituM yOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatO vijAnAti|
11 Bet ja es netaisnību esmu darījis un nāvi kaut kā pelnījis, tad es neliedzos mirt; bet ja tas nav nekas, par ko tie mani apsūdz, tad neviens pēc viņu patikšanas mani viņiem nevar nodot. Es ķeizaru piesaucu.”
kanjcidaparAdhaM kinjcana vadhArhaM karmma vA yadyaham akariSyaM tarhi prANahananadaNPamapi bhOktum udyatO'bhaviSyaM, kintu tE mama samapavAdaM kurvvanti sa yadi kalpitamAtrO bhavati tarhi tESAM karESu mAM samarpayituM kasyApyadhikArO nAsti, kaisarasya nikaTE mama vicArO bhavatu|
12 Tad Festus ar tiem runas kungiem sarunājies atbildēja: “Ķeizaru tu esi piesaucis, pie ķeizara tev būs noiet.”
tadA phISTO mantribhiH sArddhaM saMmantrya paulAya kathitavAn, kaisarasya nikaTE kiM tava vicArO bhaviSyati? kaisarasya samIpaM gamiSyasi|
13 Bet kad kādas dienas bija pagājušās, tad ķēniņš Agrippa un Berniķe nāca uz Cezareju, Festu apsveicināt.
kiyaddinEbhyaH param AgripparAjA barNIkI ca phISTaM sAkSAt karttuM kaisariyAnagaram Agatavantau|
14 Un kad tie kādas dienas tur bija pakavējušies, Festus ķēniņam stāstīja Pāvila lietas sacīdams: “Še ir viens vīrs no Felika atstāts cietumā;
tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnam EkaM bandi phIlikSO baddhaM saMsthApya gatavAn|
15 Par to, kad es biju Jeruzālemē, tie augstie priesteri un Jūdu vecaji pienesa sūdzību un lūdza spriedumu pret viņu;
yirUzAlami mama sthitikAlE mahAyAjakO yihUdIyAnAM prAcInalOkAzca tam apOdya tamprati daNPAjnjAM prArthayanta|
16 Tiem es atbildēju: Romiešiem nav ieradums, kādu cilvēku nodot uz nomaitāšanu, pirms tas, kas apsūdzēts, tos sūdzētājus nav redzējis savā priekšā un nav vaļu dabūjis par to sūdzību aizbildināties.
tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|
17 Kad nu tie šeitan bija sanākuši, tad es bez nekādas kavēšanās otrā dienā uz soģa krēsla sēdēdams pavēlēju, to vīru atvest;
tatastESvatrAgatESu parasmin divasE'ham avilambaM vicArAsana upavizya taM mAnuSam AnEtum AjnjApayam|
18 Pret to tie sūdzētāji stāvēdami nekādu lietu nav pienesuši, ko es par ļaunu būtu uzskatījis.
tadanantaraM tasyApavAdakA upasthAya yAdRzam ahaM cintitavAn tAdRzaM kanjcana mahApavAdaM nOtthApya
19 Bet tiem bija kādas apjautāšanas pret viņu par savu pašu māņu ticību un par kādu Jēzu, kas esot nomiris, par ko Pāvils sacīja, Viņu esam dzīvu.
svESAM matE tathA paulO yaM sajIvaM vadati tasmin yIzunAmani mRtajanE ca tasya viruddhaM kathitavantaH|
20 Un šo strīdus lietu labi nesaprazdams, es sacīju: vai tas gribot uz Jeruzālemi iet un tur par šīm lietām likties tiesāties.
tatOhaM tAdRgvicArE saMzayAnaH san kathitavAn tvaM yirUzAlamaM gatvA kiM tatra vicAritO bhavitum icchasi?
21 Bet kad Pāvils prasīja, lai uz paša ķeizara spriedumu taptu sargāts; tad es pavēlēju to sargāt, tiekams es viņu pie ķeizara sūtīšu.”
tadA paulO mahArAjasya nikaTE vicAritO bhavituM prArthayata, tasmAd yAvatkAlaM taM kaisarasya samIpaM prESayituM na zaknOmi tAvatkAlaM tamatra sthApayitum AdiSTavAn|
22 Un Agrippa sacīja uz Festu: “Es pats arīdzan šo cilvēku gribētu dzirdēt;” un viņš sacīja: “Rīt tu to dzirdēsi.”
tata AgrippaH phISTam uktavAn, ahamapi tasya mAnuSasya kathAM zrOtum abhilaSAmi| tadA phISTO vyAharat zvastadIyAM kathAM tvaM zrOSyasi|
23 Tad nu otrā dienā, kad Agrippa un Berniķe ar lielu greznību nāca un ar tiem virsniekiem un tās pilsētas augstiem vīriem iegāja tiesas namā, Pāvils pēc Festus pavēles tapa atvests.
parasmin divasE AgrippO barNIkI ca mahAsamAgamaM kRtvA pradhAnavAhinIpatibhi rnagarasthapradhAnalOkaizca saha militvA rAjagRhamAgatya samupasthitau tadA phISTasyAjnjayA paula AnItO'bhavat|
24 Un Festus sacīja: “Agrippa ķēniņ un visi jūs vīri, kas klāt esat, jūs šo redzat, par ko visa Jūdu draudze tā Jeruzālemē kā arī šeitan mani ir piesaukusi un brēc, ka tam nebūs vairs dzīvot.
tadA phISTaH kathitavAn hE rAjan Agrippa hE upasthitAH sarvvE lOkA yirUzAlamnagarE yihUdIyalOkasamUhO yasmin mAnuSE mama samIpE nivEdanaM kRtvA prOccaiH kathAmimAM kathitavAn punaralpakAlamapi tasya jIvanaM nOcitaM tamEtaM mAnuSaM pazyata|
25 Bet es esmu atradis, ka tas neko nav darījis, ar ko nāvi būtu pelnījis; un tādēļ, ka tas pats ķeizaru ir piesaucis, tad es esmu spriedis, viņu sūtīt.
kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|
26 Bet man par šo nav nekādas skaidrības, ko Tam Kungam lai rakstu. Tādēļ es jums to esmu priekšā vedis un visvairāk tev, ķēniņ Agrippa, lai es pēc notikušas izklausīšanas zinu, kas jāraksta.
kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE|
27 Jo man šķiet, aplamu lietu esam, vienu saistītu sūtīt un tās vainas pret to neuzrādīt.”
yatO bandiprESaNasamayE tasyAbhiyOgasya kinjcidalEkhanam aham ayuktaM jAnAmi|

< Apustuļu Darbi 25 >