< Apustuļu Darbi 21 >

1 Un kad notikās, ka mēs no tiem atšķīrušies, tad mēs braucām taisnā ceļā un nācām uz Kosu un otrā dienā uz Rodu un no turienes uz Pataru.
tai rvisṛṣṭāḥ santo vayaṁ potaṁ bāhayitvā ṛjumārgeṇa koṣam upadvīpam āgatya pare'hani rodiyopadvīpam āgacchāma tatastasmāt pātārāyām upātiṣṭhāma|
2 Un laivu atraduši, kas uz Feniķiju pārcēlās, mēs iekāpām un aizcēlāmies.
tatra phainīkiyādeśagāminam potamekaṁ prāpya tamāruhya gatavantaḥ|
3 Un kad mēs Kipru ieraudzījām un pa kreiso roku pametām, tad cēlāmies uz Sīriju, un Tīrū mēs laidām pie malas, jo tur tai laivai prece bija jāizkrauj.
kupropadvīpaṁ dṛṣṭvā taṁ savyadiśi sthāpayitvā suriyādeśaṁ gatvā potasthadravyāṇyavarohayituṁ soranagare lāgitavantaḥ|
4 Un mācekļus atraduši, mēs tur palikām septiņas dienas; tie Pāvilam caur to Garu sacīja, lai tas neietu uz Jeruzālemi.
tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścātte pavitreṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|
5 Un notikās pēc šīm dienām, tad mēs izgājām un devāmies projām, un tur visi ar sievām un bērniem mūs izvadīja no pilsētas ārā; un mēs pie jūrmalas ceļos metušies Dievu lūdzām.
tatasteṣu saptasu dineṣu yāpiteṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt te sabālavṛddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭe jānupātaṁ prārthayāmahi|
6 Un kad savā starpā bijām atvadījušies, iekāpām laivā. Bet viņi griezās atpakaļ uz savām mājām.
tataḥ parasparaṁ visṛṣṭāḥ santo vayaṁ potaṁ gatāste tu svasvagṛhaṁ pratyāgatavantaḥ|
7 Bet mēs joprojām no Tīrus pārcēlušies laidām pie Ptolemajidas malā; un tos brāļus apsveicinājuši, mēs pie tiem palikām vienu dienu.
vayaṁ soranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyānto'bhavat tatra bhrātṛgaṇaṁ namaskṛtya dinamekaṁ taiḥ sārddham uṣatavantaḥ|
8 Bet otrā dienā mēs, kas ap Pāvilu bijām, izgājuši nācām uz Cezareju; un iegājuši evanģelista Filipa namā, (kas bija viens no tiem septiņiem), mēs pie tā palikām.
pare 'hani paulastasya saṅgino vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ekasya gṛhaṁ praviśyāvatiṣṭhāma|
9 Bet šim bija četras meitas, jumpravas, kas nākošas lietas sludināja.
tasya catasro duhitaro'nūḍhā bhaviṣyadvādinya āsan|
10 Un kad mēs kādas dienas tur bijām palikuši, viens pravietis atnāca no Jūdu zemes, ar vārdu Agabs.
tatrāsmāsu bahudināni proṣiteṣu yihūdīyadeśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān|
11 Un tas nāca pie mums un ņēma Pāvila jostu un saistīja pats sev rokas un kājas sacīdams: “Tā Svētais Gars saka: to vīru, kam šī josta pieder, tāpat tie Jūdi saistīs Jeruzālemē un viņu nodos pagānu rokās.”
sosmākaṁ samīpametya paulasya kaṭibandhanaṁ gṛhītvā nijahastāpādān baddhvā bhāṣitavān yasyedaṁ kaṭibandhanaṁ taṁ yihūdīyalokā yirūśālamanagara itthaṁ baddhvā bhinnadeśīyānāṁ kareṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|
12 Un kad mēs to dzirdējām, tad ne vien mēs lūdzām, bet arī tie, kas tai vietā dzīvoja, lai viņš neietu uz Jeruzālemi.
etādṛśīṁ kathāṁ śrutvā vayaṁ tannagaravāsino bhrātaraśca yirūśālamaṁ na yātuṁ paulaṁ vyanayāmahi;
13 Bet Pāvils atbildēja: “Ko jūs darāt, ka raudāt un laužat manu sirdi? Jo es esmu gatavs par Tā Kunga Jēzus vārdu ne vien likties saistīties Jeruzālemē, bet arī mirt.”
kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanena mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabho ryīśo rnāmno nimittaṁ yirūśālami baddho bhavituṁ kevala tanna prāṇān dātumapi sasajjosmi|
14 Un kad viņš neļāvās pārrunāties, tad mēs palikām klusu, sacīdami: “Tā Kunga prāts lai notiek.”
tenāsmākaṁ kathāyām agṛhītāyām īśvarasya yathecchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|
15 Pēc šīm dienām mēs sataisījamies un gājām uz Jeruzālemi.
pare'hani pātheyadravyāṇi gṛhītvā yirūśālamaṁ prati yātrām akurmma|
16 Un tur arī kādi mācekļi no Cezarejas mums nāca līdz un mūs veda pie viena veca mācekļa, Mnasona no Kipras, lai pie tā mājotu.
tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kṛprīyena mnāsannāmnā yena prācīnaśiṣyena sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|
17 Un kad nācām uz Jeruzālemi, tad tie brāļi mūs ar mīļu prātu uzņēma.
asmāsu yirūśālamyupasthiteṣu tatrasthabhrātṛgaṇo'smān āhlādena gṛhītavān|
18 Un otrā dienā Pāvils ar mums nogāja pie Jēkaba; un visi vecaji tur arīdzan sanāca.
parasmin divase paule'smābhiḥ saha yākūbo gṛhaṁ praviṣṭe lokaprācīnāḥ sarvve tatra pariṣadi saṁsthitāḥ|
19 Un viņš tos sveicinājis, pa kārtām stāstīja visu, ko Dievs pie pagāniem caur viņa kalpošanu bija darījis.
anantaraṁ sa tān natvā svīyapracāraṇena bhinnadeśīyān pratīśvaro yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|
20 Un to dzirdējuši, tie To Kungu teica un uz viņu sacīja: “Brāli, tu redzi, cik tūkstoši Jūdu ir, kas palikuši ticīgi, un visi gauži dzenās pēc bauslības.
iti śrutvā te prabhuṁ dhanyaṁ procya vākyamidam abhāṣanta, he bhrāta ryihūdīyānāṁ madhye bahusahasrāṇi lokā viśvāsina āsate kintu te sarvve vyavasthāmatācāriṇa etat pratyakṣaṁ paśyasi|
21 Un tie par tevi dabūjuši zināt, ka tu visus Jūdus, kas starp pagāniem, mācot atstāties no Mozus, sacīdams, ka tiem nebūs savus bērnus apgraizīt, nedz pēc tām ierašām dzīvot.
śiśūnāṁ tvakchedanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadeśanivāsino yihūdīyalokān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|
22 Tādēļ ko tad nu? Tiešām, gan ļaužu pulks sanāks; jo tie dzirdēs tevi esam atnākušu.
tvamatrāgatosīti vārttāṁ samākarṇya jananivaho militvāvaśyamevāgamiṣyati; ataeva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|
23 Tāpēc dari to, ko mēs tev sakām: mums ir četri vīri, tie Dievam ir solījušies.
vrataṁ karttuṁ kṛtasaṅkalpā ye'smāṁka catvāro mānavāḥ santi
24 Tos ņem pie sevis un šķīsties ar tiem, un izdod par tiem to maksu, ka tie galvu apcērp, un lai visi zin, ka tie nieki, ko tie par tevi dzirdējuši, bet ka arī tu pats bauslību turēdams staigā.
tān gṛhītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā teṣāṁ śiromuṇḍane yo vyayo bhavati taṁ tvaṁ dehi| tathā kṛte tvadīyācāre yā janaśruti rjāyate sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusāreṇevācarasīti te bhotsante|
25 Bet par tiem pagāniem, kas palikuši ticīgi, mēs esam rakstījuši un sprieduši, ka tiem nebūs neko no tādām lietām turēt, kā vien, ka tiem būs sargāties no elkadievu upuriem un no asinīm un no nožņaugtā un no maucības.”
bhinnadeśīyānāṁ viśvāsilokānāṁ nikaṭe vayaṁ patraṁ likhitvetthaṁ sthirīkṛtavantaḥ, devaprasādabhojanaṁ raktaṁ galapīḍanamāritaprāṇibhojanaṁ vyabhicāraścaitebhyaḥ svarakṣaṇavyatirekeṇa teṣāmanyavidhipālanaṁ karaṇīyaṁ na|
26 Tad Pāvils tos vīrus pie sevis ņēmis otrā dienā ar tiem šķīstījās un iegāja Dieva namā, un darīja zināmu, ka šķīstīšanas laiku tur palikšot, tiekams par ikvienu no tiem upura dāvana būšot pienesta.
tataḥ paulastān mānuṣānādāya parasmin divase taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇo dineṣu sampūrṇeṣu teṣām ekaikārthaṁ naivedyādyutsargo bhaviṣyatīti jñāpitavān|
27 Bet kad tās septiņas dienas jau drīz bija beigtas, tad tie Jūdi no Āzijas, viņu ieraudzīdami Dieva namā, paskubināja visu to pulku un rokas pie viņa pielika,
teṣu saptasu dineṣu samāptakalpeṣu āśiyādeśanivāsino yihūdīyāstaṁ madhyemandiraṁ vilokya jananivahasya manaḥsu kupravṛttiṁ janayitvā taṁ dhṛtvā
28 Saukdami: “Jūs Israēla vīri, nāciet palīgā! Šis ir tas cilvēks, kas visus visās malās māca pret tautu un pret bauslību un pret šo vietu, un turklāt viņš Grieķus ir ievedis Dieva namā un šo svēto vietu apgānījis.”
proccaiḥ prāvocan, he isrāyellokāḥ sarvve sāhāyyaṁ kuruta| yo manuja eteṣāṁ lokānāṁ mūsāvyavasthāyā etasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa eṣaḥ; viśeṣataḥ sa bhinnadeśīyalokān mandiram ānīya pavitrasthānametad apavitramakarot|
29 (Jo tie priekš tam Trofimu no Efesus pie viņa bija redzējuši pilsētā un domāja, ka Pāvils to esot ievedis Dieva namā.)
pūrvvaṁ te madhyenagaram iphiṣanagarīyaṁ traphimaṁ paulena sahitaṁ dṛṣṭavanta etasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|
30 Un visa tā pilsēta tapa trokšņa pilna, un tie ļaudis satecēja kopā; un tie grāba un rāva Pāvilu no Dieva nama ārā, un tūdaļ durvis tapa aizslēgtas.
ataeva sarvvasmin nagare kalahotpannatvāt dhāvanto lokā āgatya paulaṁ dhṛtvā mandirasya bahirākṛṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|
31 Un kad tie meklēja viņu nokaut, tad tā ziņa nāca pie tā karapulka virsnieka, ka visa Jeruzāleme esot sajaukta.
teṣu taṁ hantumudyateṣu yirūśālamnagare mahānupadravo jāta iti vārttāyāṁ sahasrasenāpateḥ karṇagocarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni senāpatigaṇañca gṛhītvā javenāgatavān|
32 Šis tūdaļ karavīrus un kapteiņus paņēmis, pie tiem noskrēja, un kad tie to virsnieku un tos karavīrus redzēja, tad tie mitējās Pāvilu sist.
tato lokāḥ senāgaṇena saha sahasrasenāpatim āgacchantaṁ dṛṣṭvā paulatāḍanāto nyavarttanta|
33 Tad tas virsnieks piegājis viņu saņēma un pavēlēja, viņu ar divām ķēdēm saistīt, un vaicāja, kas viņš esot un ko esot darījis?
sa sahasrasenāpatiḥ sannidhāvāgamya paulaṁ dhṛtvā śṛṅkhaladvayena baddham ādiśya tān pṛṣṭavān eṣa kaḥ? kiṁ karmma cāyaṁ kṛtavān?
34 Bet tai pulkā citi sauca šā, citi tā. Kad tas nu tā trokšņa dēļ to lietu skaidri nevarēja saprast, tad tas pavēlēja, viņu vest lēģerī.
tato janasamūhasya kaścid ekaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ netum ājñāpayat|
35 Un kad viņš pie tām trepēm nāca, tad viņš no tiem karavīriem nešus bija jānes to ļaužu uzmākšanās dēļ.
teṣu sopānasyopari prāpteṣu lokānāṁ sāhasakāraṇāt senāgaṇaḥ paulamuttolya nītavān|
36 Jo tas ļaužu pulks gāja pakaļ saukdams: “Nost ar viņu!”
tataḥ sarvve lokāḥ paścādgāminaḥ santa enaṁ durīkuruteti vākyam uccairavadan|
37 Un Pāvils, pirms lēģerī tapa ievests, uz to virsnieku saka: “Vai man brīv tev ko sacīt?” Un tas sacīja: “Vai tu proti grieķiski?
paulasya durgānayanasamaye sa tasmai sahasrasenāpataye kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyate? sa tamapṛcchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?
38 Vai tu neesi tas Ēģiptiets, kas priekš šīm dienām dumpi cēlis un tos četrtūkstošus slepkavas uz tuksnesi izvedis?”
yo misarīyo janaḥ pūrvvaṁ virodhaṁ kṛtvā catvāri sahasrāṇi ghātakān saṅginaḥ kṛtvā vipinaṁ gatavān tvaṁ kiṁ saeva na bhavasi?
39 Bet Pāvils sacīja: “Es esmu Jūdu cilvēks no Tarsus, zināmas Ķiliķijas pilsētas loceklis, es tevi lūdzu, vēli man uz tiem ļaudīm runāt.”
tadā paulo'kathayat ahaṁ kilikiyādeśasya tārṣanagarīyo yihūdīyo, nāhaṁ sāmānyanagarīyo mānavaḥ; ataeva vinaye'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|
40 Un kad tas bija atvēlējis, tad Pāvils uz tām trepēm stāvēdams meta tiem ļaudīm ar roku; un kad nu pavisam palika klusu, tad viņš Ebreju valodā tos uzrunāja un sacīja:
tenānujñātaḥ paulaḥ sopānopari tiṣṭhan hasteneṅgitaṁ kṛtavān, tasmāt sarvve susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,

< Apustuļu Darbi 21 >