< Apustuļu Darbi 19 >
1 Un kamēr Apollus Korintū bija, notikās, ka Pāvils, tās augšzemes vietas pārstaigājis, nāca uz Efesu, un kādus mācekļus atradis,
karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,
2 Viņš uz tiem sacīja: “Vai jūs Svēto Garu esat dabūjuši, kad jūs tapāt ticīgi?” Bet tie uz viņu sacīja: “Mēs neesam ne dzirdējuši, ka Svēts Gars ir.”
yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tataste pratyavadan pavitra ātmā dīyate ityasmābhiḥ śrutamapi nahi|
3 Un viņš uz tiem sacīja: “Uz ko tad jūs esat kristīti?” Un tie sacīja: “Uz Jāņa kristību.”
tadā sā'vadat tarhi yūyaṁ kena majjitā abhavata? te'kathayan yohano majjanena|
4 Bet Pāvils sacīja: “Jānis ir kristījis ar to kristību uz atgriešanos no grēkiem, tiem ļaudīm sacīdams, lai tic uz To, kas nākšot pēc viņa, tas ir, uz Kristu Jēzu.”
tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭe viśvasitavyamityuktvā yohan manaḥparivarttanasūcakena majjanena jale lokān amajjayat|
5 Un to dzirdējuši tie tapa kristīti uz Tā Kunga Jēzus vārdu.
tādṛśīṁ kathāṁ śrutvā te prabho ryīśukhrīṣṭasya nāmnā majjitā abhavan|
6 Un kad Pāvils tiem rokas uzlika, tad Svētais Gars uz tiem nāca, un tie runāja valodām un sludināja praviešu mācības.
tataḥ paulena teṣāṁ gātreṣu kare'rpite teṣāmupari pavitra ātmāvarūḍhavān, tasmāt te nānādeśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
7 Un visi tie vīri bija kādi divpadsmit.
te prāyeṇa dvādaśajanā āsan|
8 Bet viņš baznīcā iegājis, droši mācīja kādus trīs mēnešus, sarunādamies un tos pārliecinādams par Dieva valstības lietām.
paulo bhajanabhavanaṁ gatvā prāyeṇa māsatrayam īśvarasya rājyasya vicāraṁ kṛtvā lokān pravartya sāhasena kathāmakathayat|
9 Un kad citi bija apcietināti un nepaklausīgi un par šo ceļu ļaužu priekšā nelabi runāja, tad viņš no tiem atstājās un atšķīra tos mācekļus, ikdienas sarunādamies kādā Tiranna skolā.
kintu kaṭhināntaḥkaraṇatvāt kiyanto janā na viśvasya sarvveṣāṁ samakṣam etatpathasya nindāṁ karttuṁ pravṛttāḥ, ataḥ paulasteṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pṛthakkṛtvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kṛtavān|
10 Un tā tas gāja divus gadus, tā ka visi, kas Āzijā dzīvoja, Tā Kunga Jēzus vārdu dzirdēja, gan Jūdi, gan Grieķi.
itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādeśanivāsinaḥ sarvve yihūdīyā anyadeśīyalokāśca prabho ryīśoḥ kathām aśrauṣan|
11 Un Dievs lielus darbus darīja caur Pāvila rokām,
paulena ca īśvara etādṛśānyadbhutāni karmmāṇi kṛtavān
12 Tā ka arī sviedru auti un citi auti no viņa miesām tapa nesti pie neveseliem; un slimības tos atstāja, un ļaunie gari no tiem izgāja.
yat paridheye gātramārjanavastre vā tasya dehāt pīḍitalokānām samīpam ānīte te nirāmayā jātā apavitrā bhūtāśca tebhyo bahirgatavantaḥ|
13 Un kādi no tiem Jūdiem, kas bija velnu izdzinēji un apkārt vazājās, uzdrīkstējās Tā Kunga Jēzus vārdu saukt pār tiem, kam bija ļauni gari, sacīdami: mēs jūs apdraudam no tā Jēzus puses, ko Pāvils sludina.
tadā deśāṭanakāriṇaḥ kiyanto yihūdīyā bhūtāpasāriṇo bhūtagrastanokānāṁ sannidhau prabhe ryīśo rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśo rnāmnā yuṣmān ājñāpayāmaḥ|
14 Tie nu, kas šo darīja, bija Sķevasa, Jūdu augstā priestera, septiņi dēli.
skivanāmno yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kṛte sati
15 Un tas ļaunais gars atbildēja un sacīja: “To Jēzu es pazīstu un to Pāvilu es zinu; bet jūs, kas jūs tādi esat?”
kaścid apavitro bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinomi kintu ke yūyaṁ?
16 Un tas cilvēks, kam tas ļaunais gars bija, tiem uzlēca un tos pievarēdams tā darīja, ka tiem bija kailiem un ievainotiem jāizbēg no tā nama.
ityuktvā sopavitrabhūtagrasto manuṣyo lamphaṁ kṛtvā teṣāmupari patitvā balena tān jitavān, tasmātte nagnāḥ kṣatāṅgāśca santastasmād gehāt palāyanta|
17 Un tas tapa zināms visiem Jūdiem un Grieķiem, kas Efesū dzīvoja; un visiem bailes uzgāja, un Tā Kunga Jēzus vārds tapa augsti teikts.
sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|
18 Un daudzi no tiem, kas bija palikuši ticīgi, nāca un izteica un izsūdzēja savus nedarbus.
yeṣāmanekeṣāṁ lokānāṁ pratītirajāyata ta āgatya svaiḥ kṛtāḥ kriyāḥ prakāśarūpeṇāṅgīkṛtavantaḥ|
19 Un daudzi no tiem, kas māņu darbus bija darījuši, tās grāmatas kopā sanesa un sadedzināja visiem redzot; un viņu vērtību aprēķināja un saskaitīja piecdesmit tūkstošus sudraba grašus.
bahavo māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkṛtya sarvveṣāṁ samakṣam adāhayan, tato gaṇanāṁ kṛtvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
20 Tik varen auga un uzvarēja Tā Kunga vārds.
itthaṁ prabhoḥ kathā sarvvadeśaṁ vyāpya prabalā jātā|
21 Un pēc šiem notikumiem Pāvils garā apņēmās pārstaigāt Maķedoniju un Akaju un iet uz Jeruzālemi, sacīdams: “Pēc tam, kad tur būšu bijis, man arī Roma jāredz.”
sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|
22 Un uz Maķedoniju divus sūtījis, kas viņam kalpoja, Timoteju un Erastu, viņš pats kādu brīdi palika iekš Āzijas.
svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|
23 Bet ap to laiku liels troksnis cēlās šīs mācības dēļ
kintu tasmin samaye mate'smin kalaho jātaḥ|
24 Jo viens, ar vārdu Demeteris, sudraba kalējs, no sudraba taisīja Dianas namiņus un gādāja tiem amata meistariem lielu peļņu.
tatkāraṇamidaṁ, arttimīdevyā rūpyamandiranirmmāṇena sarvveṣāṁ śilpināṁ yatheṣṭalābham ajanayat yo dīmītriyanāmā nāḍīndhamaḥ
25 Šos, un šī amata strādniekus sapulcējis, viņš sacīja: “Vīri, jūs zināt: ka no šā darba mums ir sava pārtikšana;
sa tān tatkarmmajīvinaḥ sarvvalokāṁśca samāhūya bhāṣitavān he mahecchā etena mandiranirmmāṇenāsmākaṁ jīvikā bhavati, etad yūyaṁ vittha;
26 Un jūs redzat un dzirdat, ka šis Pāvils ne vien Efesū, bet tik ne pa visu Āziju lielu pulku pārrunādams ir novērsis, sacīdams, ka tie nav dievi, kas rokām taisīti.
kintu hastanirmmiteśvarā īśvarā nahi paulanāmnā kenacijjanena kathāmimāṁ vyāhṛtya kevalephiṣanagare nahi prāyeṇa sarvvasmin āśiyādeśe pravṛttiṁ grāhayitvā bahulokānāṁ śemuṣī parāvarttitā, etad yuṣmābhi rdṛśyate śrūyate ca|
27 Un tas ne vien mums tā var padarīt, ka šī mūsu peļņa ies mazumā, bet arī ka tās augstās dieves Dianas nams taps nievāts, un arī viņas augstība iznīks, kam taču visa Āzija un pasaule kalpo.”
tenāsmākaṁ vāṇijyasya sarvvathā hāneḥ sambhavanaṁ kevalamiti nahi, āśiyādeśasthai rvā sarvvajagatsthai rlokaiḥ pūjyā yārtimī mahādevī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyate|
28 Bet to dzirdēdami, tie tapa dusmības pilni un sauca, sacīdami: “Augsta ir Efesiešu Diana.”
etādṛśīṁ kathāṁ śrutvā te mahākrodhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī devī mahatī bhavati|
29 Un visa tā pilsēta tapa trokšņa pilna, un tie skrēja vienprātīgi uz teātri, līdz raudami tos Maķedoniešus Gaju un Aristarku, Pāvila ceļa biedrus.
tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|
30 Un kad Pāvils gribēja iet pie tiem ļaudīm, tad tie mācekļi viņam to neļāva.
tataḥ paulo lokānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
31 Bet arī kādi no Āzijas virsniekiem, viņa draugi būdami, pie tā sūtīja lūgdami, ka tas nedotos uz teātri.
paulasyatmīyā āśiyādeśasthāḥ katipayāḥ pradhānalokāstasya samīpaṁ naramekaṁ preṣya tvaṁ raṅgabhūmiṁ māgā iti nyavedayan|
32 Tad nu citi sauca šā, citi tā, jo tā draudze bija sajukusi, un tas lielais pulks nezināja, kādēļ kopā bija sanākuši,
tato nānālokānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād etāvatī janatābhavat etad adhikai rlokai rnājñāyi|
33 Un Aleksandru no tā pulka izvilka, kad tie Jūdi viņu uz priekšu stūma; un Aleksandrs meta ar roku, gribēdams priekš tiem ļaudīm aizbildināties.
tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkṛtaḥ sikandaro hastena saṅketaṁ kṛtvā lokebhya uttaraṁ dātumudyatavān,
34 Bet kad tie nomanīja, viņu esam Jūdu, tad visi vienā balsī sauca ap divām stundām: “Augsta ir Efesiešu Diana.”
kintu sa yihūdīyaloka iti niścite sati iphiṣīyānām arttimī devī mahatīti vākyaṁ prāyeṇa pañca daṇḍān yāvad ekasvareṇa lokanivahaiḥ proktaṁ|
35 Un kad tās pilsētas rakstuvedējs to pulku bija klusinājis, tad viņš sacīja: “Jūs Efesus vīri, kurš cilvēks nezina, Efesus pilsētu esam tās augstās dieves Dianas un tā no debess kritušā tēla kopēju?
tato nagarādhipatistān sthirān kṛtvā kathitavān he iphiṣāyāḥ sarvve lokā ākarṇayata, artimīmahādevyā mahādevāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvve lokāḥ kurvvanti, etat ke na jānanti?
36 Kad nu šīm lietām neviens nevar pretī runāt, tad jums pienākas ar mieru būt un nenieka aplam nedarīt.
tasmād etatpratikūlaṁ kepi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvena sthātavyam avivicya kimapi karmma na karttavyañca|
37 Jo jūs šos vīrus esat atveduši, kas nav nedz tās svētās vietas laupītāji nedz jūsu dievietes zaimotāji.
yān etān manuṣyān yūyamatra samānayata te mandiradravyāpahārakā yuṣmākaṁ devyā nindakāśca na bhavanti|
38 Ja tad nu Demeterim un tiem amata vīriem kāda lieta ir pret kādu, tad tiesas dienas top turētas un zemes soģi ir, lai viņi tur savā starpā sūdzās.
yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyate tarhi pratinidhilokā vicārasthānañca santi, te tat sthānaṁ gatvā uttarapratyuttare kurvvantu|
39 Bet ja jūs citu kādu lietu meklējiet, tad lai sapulcējās pēc likuma un lai iztiesā.
kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
40 Jo mēs esam tai likstā, ka par to, kas šodien noticis, varam tikt apsūdzēti dumpja dēļ, un tomēr nekādas vainas nav, ar ko šo dumpi varētu aizbildināt.”
kintvetasya virodhasyottaraṁ yena dātuṁ śaknum etādṛśasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāheto rājadrohiṇāmivāsmākam abhiyogo bhaviṣyatīti śaṅkā vidyate|
41 Un to sacījis, viņš tos ļaudis atlaida.
iti kathayitvā sa sabhāsthalokān visṛṣṭavān|