< Pāvila 2. Vēstule Tesaloniķiešiem 1 >

1 Pāvils un Silvans un Timotejs Tesaloniķiešu draudzei iekš Dieva, mūsu Tēva, un iekš Tā Kunga Jēzus Kristus:
paulaH silvAnastImathiyashchetinAmAno vayam asmadIyatAtam IshvaraM prabhuM yIshukhrIShTa nchAshritAM thiShalanIkinAM samitiM prati patraM likhAmaH|
2 Žēlastība lai ir jums un miers no Dieva, mūsu Tēva, un no Tā Kunga Jēzus Kristus.
asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAsvanugrahaM shAnti ncha kriyAstAM|
3 Mums pienākas Dievam vienmēr pateikties par jums, brāļi, tā kā tas ir pareizi, tādēļ ka jūsu ticība augumā aug un ka mīlestība jūsu starpā vairojās pie ikviena no jums;
he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo. asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|
4 Tā ka mēs paši jūsu dēļ teicamies Dieva draudzēs par jūsu pastāvību un ticību iekš visām jūsu vajāšanām un iekš tām bēdām, ko jūs panesat, -
tasmAd yuShmAbhi ryAvanta upadravakleshAH sahyante teShu yad dheryyaM yashcha vishvAsaH prakAshyate tatkAraNAd vayam IshvarIyasamitiShu yuShmAbhiH shlAghAmahe|
5 Kas zīmējās uz Dieva taisno tiesu, ka jūs paliekat cienīgi, Dieva valstību mantot, par ko jūs arī ciešat.
tachcheshvarasya nyAyavichArasya pramANaM bhavati yato yUyaM yasya kR^ite duHkhaM sahadhvaM tasyeshvarIyarAjyasya yogyA bhavatha|
6 Tā ka tas ir pēc Dieva taisnības, jūsu bēdinātājiem atmaksāt ar bēdām,
yataH svakIyasvargadUtAnAM balaiH sahitasya prabho ryIshoH svargAd AgamanakAle yuShmAkaM kleshakebhyaH kleshena phaladAnaM sArddhamasmAbhishcha
7 Un jums, kas topat apbēdināti, dot atvieglošanu līdz ar mums, kad Tas Kungs Jēzus parādīsies no debesīm ar Sava spēka eņģeļiem,
klishyamAnebhyo yuShmabhyaM shAntidAnam IshvareNa nyAyyaM bhotsyate;
8 Ar uguns liesmām sodīt tos, kas Dievu nepazīst un kas ir nepaklausīgi mūsu Kunga Jēzus Kristus evaņģēlijam.
tadAnIm IshvarAnabhij nebhyo. asmatprabho ryIshukhrIShTasya susaMvAdAgrAhakebhyashcha lokebhyo jAjvalyamAnena vahninA samuchitaM phalaM yIshunA dAsyate;
9 Tie par sodību cietīs mūžīgu samaitāšanu no Tā Kunga vaiga un no Viņa spēka godības, (aiōnios g166)
te cha prabho rvadanAt parAkramayuktavibhavAchcha sadAtanavinAsharUpaM daNDaM lapsyante, (aiōnios g166)
10 Kad Viņš nāks viņā dienā, lai taptu pagodināts iekš Saviem svētiem un apbrīnots iekš visiem tiem, kas ticējuši, (jo mūsu liecībai pie jums tapa ticēts.)
kintu tasmin dine svakIyapavitralokeShu virAjituM yuShmAn aparAMshcha sarvvAn vishvAsilokAn vismApayitu ncha sa AgamiShyati yato. asmAkaM pramANe yuShmAbhi rvishvAso. akAri|
11 Tādēļ mēs arī vienmēr lūdzam par jums, lai mūsu Dievs jūs dara cienīgus, ka dabūjat, uz ko esat aicināti, un lai Viņš jūs dara pilnīgus visā labā prātā un ticības darbā ar spēku;
ato. asmAkam Ishvaro yuShmAn tasyAhvAnasya yogyAn karotu saujanyasya shubhaphalaM vishvAsasya guNa ncha parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuShmannimittaM kriyate,
12 Lai mūsu Kunga Jēzus Kristus vārds top pagodināts iekš jums, un jūs iekš Viņa, pēc mūsu Dieva un Tā Kunga Jēzus Kristus žēlastības.
yatastathA satyasmAkam Ishvarasya prabho ryIshukhrIShTasya chAnugrahAd asmatprabho ryIshukhrIShTasya nAmno gauravaM yuShmAsu yuShmAkamapi gauravaM tasmin prakAshiShyate|

< Pāvila 2. Vēstule Tesaloniķiešiem 1 >