< Pāvila 2. Vēstule Tesaloniķiešiem 1 >

1 Pāvils un Silvans un Timotejs Tesaloniķiešu draudzei iekš Dieva, mūsu Tēva, un iekš Tā Kunga Jēzus Kristus:
paulaḥ silvānastīmathiyaścetināmāno vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
2 Žēlastība lai ir jums un miers no Dieva, mūsu Tēva, un no Tā Kunga Jēzus Kristus.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
3 Mums pienākas Dievam vienmēr pateikties par jums, brāļi, tā kā tas ir pareizi, tādēļ ka jūsu ticība augumā aug un ka mīlestība jūsu starpā vairojās pie ikviena no jums;
he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|
4 Tā ka mēs paši jūsu dēļ teicamies Dieva draudzēs par jūsu pastāvību un ticību iekš visām jūsu vajāšanām un iekš tām bēdām, ko jūs panesat, -
tasmād yuṣmābhi ryāvanta upadravakleśāḥ sahyante teṣu yad dheryyaṁ yaśca viśvāsaḥ prakāśyate tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahe|
5 Kas zīmējās uz Dieva taisno tiesu, ka jūs paliekat cienīgi, Dieva valstību mantot, par ko jūs arī ciešat.
tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|
6 Tā ka tas ir pēc Dieva taisnības, jūsu bēdinātājiem atmaksāt ar bēdām,
yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabho ryīśoḥ svargād āgamanakāle yuṣmākaṁ kleśakebhyaḥ kleśena phaladānaṁ sārddhamasmābhiśca
7 Un jums, kas topat apbēdināti, dot atvieglošanu līdz ar mums, kad Tas Kungs Jēzus parādīsies no debesīm ar Sava spēka eņģeļiem,
kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;
8 Ar uguns liesmām sodīt tos, kas Dievu nepazīst un kas ir nepaklausīgi mūsu Kunga Jēzus Kristus evaņģēlijam.
tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;
9 Tie par sodību cietīs mūžīgu samaitāšanu no Tā Kunga vaiga un no Viņa spēka godības, (aiōnios g166)
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
10 Kad Viņš nāks viņā dienā, lai taptu pagodināts iekš Saviem svētiem un apbrīnots iekš visiem tiem, kas ticējuši, (jo mūsu liecībai pie jums tapa ticēts.)
kintu tasmin dine svakīyapavitralokeṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilokān vismāpayituñca sa āgamiṣyati yato 'smākaṁ pramāṇe yuṣmābhi rviśvāso'kāri|
11 Tādēļ mēs arī vienmēr lūdzam par jums, lai mūsu Dievs jūs dara cienīgus, ka dabūjat, uz ko esat aicināti, un lai Viņš jūs dara pilnīgus visā labā prātā un ticības darbā ar spēku;
ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,
12 Lai mūsu Kunga Jēzus Kristus vārds top pagodināts iekš jums, un jūs iekš Viņa, pēc mūsu Dieva un Tā Kunga Jēzus Kristus žēlastības.
yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|

< Pāvila 2. Vēstule Tesaloniķiešiem 1 >