< Pāvila 1. Vēstule Timotejam 1 >

1 Pāvils, Jēzus Kristus apustulis, pēc Dieva, mūsu Pestītāja un Tā Kunga Kristus Jēzus, mūsu cerības, pavēles
asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmeḥ prabho ryīśukhrīṣṭasya cājñānusārato yīśukhrīṣṭasya preritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|
2 Timotejam, savam īstam dēlam iekš ticības: žēlastība, apžēlošana, miers no Dieva, mūsu Tēva, un no Jēzus Kristus, mūsu Kunga.
asmākaṁ tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|
3 Itin kā es tevi esmu lūdzis Efesū palikt, kad es gāju uz Maķedoniju, lai tu kādus paskubinātu, nemācīt nekādu citu mācību,
mākidaniyādeśe mama gamanakāle tvam iphiṣanagare tiṣṭhan itaraśikṣā na grahītavyā, ananteṣūpākhyāneṣu vaṁśāvaliṣu ca yuṣmābhi rmano na niveśitavyam
4 Nedz cienīt pasakas un bezgalīgus cilts rakstus, kas vairāk ceļ jautāšanas nekā Dieva draudzi kopj ticībā, -
iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate|
5 Bet tās mācības gala mērķis ir mīlestība no šķīstas sirds un labas apziņas un bezviltīgas ticības;
upadeśasya tvabhipretaṁ phalaṁ nirmmalāntaḥkaraṇena satsaṁvedena niṣkapaṭaviśvāsena ca yuktaṁ prema|
6 No tā kādi ir noklīduši un griezušies uz tukšām valodām,
kecit janāśca sarvvāṇyetāni vihāya nirarthakakathānām anugamanena vipathagāmino'bhavan,
7 Gribēdami būt bauslības mācītāji, tie neprot, nedz ko saka, nedz ko droši liecina.
yad bhāṣante yacca niścinvanti tanna budhyamānā vyavasthopadeṣṭāro bhavitum icchanti|
8 Bet mēs zinām, ka bauslība ir laba, ja kas pēc tās pareizi turas,
sā vyavasthā yadi yogyarūpeṇa gṛhyate tarhyuttamā bhavatīti vayaṁ jānīmaḥ|
9 To zinādams, ka bauslība nav iecelta taisnam, bet netaisniem un pārgalvīgiem, bezdievīgiem un grēciniekiem, nesvētiem un negantiem, tēva un mātes kāvējiem, slepkavām,
aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmiko 'vādhyo duṣṭaḥ pāpiṣṭho 'pavitro 'śuciḥ pitṛhantā mātṛhantā narahantā
10 Mauciniekiem, tiem, kas pie vīriešiem guļ, cilvēku zagļiem, melkuļiem, tiem, kas nepatiesi zvēr, un ja vēl kas tai veselīgai Dieva mācībai ir pretim,
veśyāgāmī puṁmaithunī manuṣyavikretā mithyāvādī mithyāśapathakārī ca sarvveṣāmeteṣāṁ viruddhā,
11 Pēc tā svētā Dieva godības pilnā evaņģēlija, kas man ir uzticēts.
tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|
12 Un es pateicos Tam, kas mani darījis spēcīgu, mūsu Kungam Kristum Jēzum, ka Tas mani turējis par uzticīgu un iecēlis šinī amatā,
mahyaṁ śaktidātā yo'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|
13 Kaut gan iepriekš biju zaimotājs un vajātājs un varas darītājs, bet man žēlastība ir notikusi, jo es nezinādams to esmu darījis iekš neticības.
yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tena viśvāsyo 'manye paricārakatve nyayujye ca| tad aviśvāsācaraṇam ajñānena mayā kṛtamiti hetorahaṁ tenānukampito'bhavaṁ|
14 Tomēr mūsu Kunga žēlastība jo pilnīga ir bijusi pie manis ar ticību un mīlestību, kas ir iekš Kristus Jēzus.
aparaṁ khrīṣṭe yīśau viśvāsapremabhyāṁ sahito'smatprabhoranugraho 'tīva pracuro'bhat|
15 Tas ir patiesīgs un augsti pieņemams vārds, ka Kristus Jēzus ir nācis pasaulē grēciniekus izglābt, starp kuriem es esmu tas lielākais.
pāpinaḥ paritrātuṁ khrīṣṭo yīśu rjagati samavatīrṇo'bhavat, eṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|
16 Bet tādēļ man žēlastība ir notikusi, lai it īpaši pie manis Jēzus Kristus parādītu visu lēnprātību tiem par priekšzīmi, kas iekš Viņa ticēs uz mūžīgu dzīvošanu. (aiōnios g166)
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios g166)
17 Bet Tam mūžīgam, neiznīcīgam Ķēniņam, Tam neredzamam vienīgam gudram Dievam lai ir gods un slava mūžīgi mūžam! Āmen. (aiōn g165)
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
18 Šo pavēli es tev lieku pie sirds, mans dēls Timotej, pēc tiem praviešu vārdiem, kas par tevi iepriekš ir sacīti, lai tu pēc tiem karo to labo karošanu.
he putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham enamādeśaṁ tvayi samarpayāmi, tasyābhiprāyo'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karoṣi
19 Turēdams ticību un labu zināmu sirdi, ko citi atmetuši un ticības lietās kā sadragāta laiva postā gājuši;
viśvāsaṁ satsaṁvedañca dhārayasi ca| anayoḥ parityāgāt keṣāñcid viśvāsatarī bhagnābhavat|
20 Starp tiem ir Imenejs un Aleksandrs, ko esmu nodevis sātanam, lai tie kļūst pārmācīti, ka Dievu vairs nezaimo.
humināyasikandarau teṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣete tadarthaṁ mayā śayatānasya kare samarpitau|

< Pāvila 1. Vēstule Timotejam 1 >