< Pāvila 1. Vēstule Tesalonikiešiem 1 >

1 Pāvils un Silvans un Timotejs Tesaloniķiešu draudzei iekš Dieva Tā Tēva un Tā Kunga Jēzus Kristus: žēlastība lai ir jums un miers no Dieva, mūsu Tēva, un no Tā Kunga Jēzus Kristus.
paulaḥ silvānastīmathiyaśca piturīśvarasya prabho ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
2 Mēs Dievam pateicamies vienmēr par jums visiem, jūs pieminēdami savās lūgšanās,
vayaṁ sarvveṣāṁ yuṣmākaṁ kṛte īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamaye yuṣmākaṁ nāmoccārayāmaḥ,
3 Bez mitēšanās pieminēdami jūsu ticības darbu un jūsu mīlestības pūliņu un jūsu pastāvību iekš cerības uz mūsu Kungu Jēzu Kristu, mūsu Dieva un Tēva priekšā,
asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate
4 Zinādami, ka jūs, no Dieva mīļotie brāļi, esat izredzēti.
tat sarvvaṁ nirantaraṁ smarāmaśca| he piyabhrātaraḥ, yūyam īśvareṇābhirucitā lokā iti vayaṁ jānīmaḥ|
5 Jo mūsu evaņģēlijs ir bijis pie jums ne vien vārdos, bet arī spēkā un Svētā Garā un pilnā patiesībā: tā kā jūs zināt, kādi mēs esam bijuši pie jums jūsu labad.
yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|
6 Un jūs esat pakaļdzinušies mums un Tam Kungam un to vārdu uzņēmuši iekš daudz bēdām ar Svētā Gara prieku;
yūyamapi bahukleśabhogena pavitreṇātmanā dattenānandena ca vākyaṁ gṛhītvāsmākaṁ prabhoścānugāmino'bhavata|
7 Tā ka jūs esat palikuši par priekšzīmi visiem ticīgiem Maķedonijā un Akajā.
tena mākidaniyākhāyādeśayo ryāvanto viśvāsino lokāḥ santi yūyaṁ teṣāṁ sarvveṣāṁ nidarśanasvarūpā jātāḥ|
8 Jo no jums Tā Kunga vārds ir izpaudies ne vien Maķedonijā un Akajā, bet arī visās malās jūsu ticība uz Dievu ir izgājusi, tā ka mums par to nevajag neko runāt.
yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ|
9 Jo tie paši sludina par mums, kādu ieiešanu mēs pie jums esam atraduši un kā jūs esat atgriezušies pie Dieva no tiem elkudieviem, kalpot Tam dzīvam un patiesam Dievam,
yato yuṣmanmadhye vayaṁ kīdṛśaṁ praveśaṁ prāptā yūyañca kathaṁ pratimā vihāyeśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sevituṁ
10 Un gaidīt no debesīm Viņa Dēlu, ko Viņš uzmodinājis no miroņiem, Jēzu, kas mūs izpestījis no tās nākamās dusmības.
mṛtagaṇamadhyācca tenotthāpitasya putrasyārthata āgāmikrodhād asmākaṁ nistārayitu ryīśoḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam etat sarvvaṁ te lokāḥ svayam asmān jñāpayanti|

< Pāvila 1. Vēstule Tesalonikiešiem 1 >