< Pēteŗa 1. Vēstule 4 >

1 Kad nu Kristus par mums ir cietis miesā, tad apbruņojaties ar to pašu prātu, - jo kas cieš miesā, tas mitās no grēkiem, -
asmākaṁ vinimayena khrīṣṭaḥ śarīrasambandhe daṇḍaṁ bhuktavān ato hetoḥ śarīrasambandhe yo daṇḍaṁ bhuktavān sa pāpāt mukta
2 Ka miesā būdami to vēl atliekamo laiku vairs nedzīvojat cilvēku kārībām, bet Dieva prātam.
itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|
3 Jo tas ir gan, ka to pagājušo dzīvības laiku pēc pagānu prāta esam pavadījuši un staigājuši iekš bezkaunīgām kārībām, vīna plītešanām, rīšanām, dzeršanām un negantām elkadievībām.
āyuṣo yaḥ samayo vyatītastasmin yuṣmābhi ryad devapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghṛṇārhadevapūjācaraṇañcākāri tena bāhulyaṁ|
4 Tā tiem ir sveša lieta, ka jūs ar tiem līdz nestaigājiet tai pašā palaidnības postā, un tādēļ tie zaimo.
yūyaṁ taiḥ saha tasmin sarvvanāśapaṅke majjituṁ na dhāvatha, ityanenāścaryyaṁ vijñāya te yuṣmān nindanti|
5 Šie atbildēšanu dos Tam, kas ir gatavs tiesāt dzīvus un mirušus;
kintu yo jīvatāṁ mṛtānāñca vicāraṁ karttum udyato'sti tasmai tairuttaraṁ dāyiṣyate|
6 Jo tāpēc arī mirušiem evaņģēlijs ir sludināts, ka tie kā cilvēki gan top sodīti miesā, bet Dievam dzīvo garā,
yato heto rye mṛtāsteṣāṁ yat mānavoddeśyaḥ śārīrikavicāraḥ kintvīśvaroddeśyam ātmikajīvanaṁ bhavat tadarthaṁ teṣāmapi sannidhau susamācāraḥ prakāśito'bhavat|
7 Visu lietu gals ir tuvu.
sarvveṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|
8 Tad nu esiet prātīgi un modrīgi uz Dieva lūgšanām. Pār visām lietām turiet sirsnīgu mīlestību savā starpā, jo mīlestība apsedz grēku pulku.
viśeṣataḥ parasparaṁ gāḍhaṁ prema kuruta, yataḥ, pāpānāmapi bāhulyaṁ premnaivācchādayiṣyate|
9 Dodiet mājas vietu cits citam labprāt bez kurnēšanas.
kātaroktiṁ vinā parasparam ātithyaṁ kṛruta|
10 Lai viens otram kalpo, ikviens ar to dāvanu, kā tas ir dabūjis, kā labi nama turētāji par tām dažādām Dieva dāvanām.
yena yo varo labdhastenaiva sa param upakarotṛ, itthaṁ yūyam īśvarasya bahuvidhaprasādasyottamā bhāṇḍāgārādhipā bhavata|
11 Ja kas runā, tas lai runā tā kā Dieva vārdus; ja kam kāds amats, lai tas to izdara itin pēc tā spēka, ko Dievs pasniedz, ka visās lietās Dievs top godināts caur Jēzu Kristu, kam pieder gods un vara mūžīgi mūžam. Āmen. (aiōn g165)
yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn g165)
12 Mīļie, nebrīnaties par to bēdu karstumu jūsu starpā, kas jums notiek par pārbaudīšanu, tā kā jums uzietu sveša lieta;
he priyatamāḥ, yuṣmākaṁ parīkṣārthaṁ yastāpo yuṣmāsu varttate tam asambhavaghaṭitaṁ matvā nāścaryyaṁ jānīta,
13 Bet itin kā jums ir daļa pie Kristus ciešanām, tā priecājaties, ka jūs arī Viņa godības parādīšanā varētu priecāties un gavilēt.
kintu khrīṣṭena kleśānāṁ sahabhāgitvād ānandata tena tasya pratāpaprakāśe'pyānanandena praphullā bhaviṣyatha|
14 Ja topat nievāti Kristus vārda dēļ, svētīgi esiet! Jo tas godības un Dieva Gars dus uz jums; caur viņiem Tas top zaimots, bet caur jums Tas top pagodināts.
yadi khrīṣṭasya nāmahetunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yato gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati teṣāṁ madhye sa nindyate kintu yuṣmanmadhye praśaṁsyate|
15 Jo neviens no jums lai necieš kā slepkava vai zaglis vai ļaundarītājs vai kā tāds, kas jaucās svešā amatā.
kintu yuṣmākaṁ ko'pi hantā vā cairo vā duṣkarmmakṛd vā parādhikāracarccaka iva daṇḍaṁ na bhuṅktāṁ|
16 Bet ja kas cieš kā kristīgs cilvēks, tad lai tas nekaunas, bet Dievu pagodina šinī lietā.
yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅkte tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|
17 Jo laiks ir klāt, ka sodība iesākās pie Dieva nama; bet ja tā papriekš pie mums iesākās, kāds būs gals tiem, kas Dieva evaņģēlijam nav paklausījuši;
yato vicārasyārambhasamaye īśvarasya mandire yujyate yadi cāsmatsvārabhate tarhīśvarīyasusaṁvādāgrāhiṇāṁ śeṣadaśā kā bhaviṣyati?
18 Un ja taisnais tik ar mokām top izglābts, kur paliks bezdievīgais un grēcinieks?
dhārmmikenāpi cet trāṇam atikṛcchreṇa gamyate| tarhyadhārmmikapāpibhyām āśrayaḥ kutra lapsyate|
19 Tad nu arī tiem, kas pēc Dieva prāta cieš, iekš laba darīšanas, būs pavēlēt savas dvēseles Viņam, kā Tam uzticīgam Radītājam.
ata īśvarecchāto ye duḥkhaṁ bhuñjate te sadācāreṇa svātmāno viśvāsyasraṣṭurīśvasya karābhyāṁ nidadhatāṁ|

< Pēteŗa 1. Vēstule 4 >