< Jāņa 1. Vēstule 4 >

1 Mīļie, neticat ikkatram garam, bet pārbaudiet tos garus, vai tie no Dieva? Jo daudz viltīgi pravieši ir izgājuši pasaulē.
he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|
2 Pie tam jūs atzīstat Dieva Garu: ikkatrs gars, kas apliecina, ka Jēzus Kristus nācis miesā, tas ir no Dieva:
īśvarīyo ya ātmā sa yuṣmābhiranena paricīyatāṁ, yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā svīkriyate sa īśvarīyaḥ|
3 Un ikkatrs gars, kas neapliecina, ka Jēzus Kristus nācis miesā, tas nav no Dieva. Un tas ir tā pretī-kristus gars, par ko jūs esat dzirdējuši, ka tas nāk, un tagad jau ir pasaulē.
kintu yīśuḥ khrīṣṭo narāvatāro bhūtvāgata etad yena kenacid ātmanā nāṅgīkriyate sa īśvarīyo nahi kintu khrīṣṭārerātmā, tena cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cedānīmapi jagati varttate|
4 Bērniņi, jūs esat no Dieva un viņus esat uzvarējuši; jo kas iekš jums, Tas ir lielāks pār to, kas iekš pasaules.
he bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇo 'pi yuṣmadadhiṣṭhānakārī mahān|
5 Tie ir no pasaules, tāpēc tie runā no pasaules, un pasaule tos klausa.
te saṁsārāt jātāstato hetoḥ saṁsārād bhāṣante saṁsāraśca teṣāṁ vākyāni gṛhlāti|
6 Mēs esam no Dieva: kas Dievu atzīst, tas mūs klausa; kas nav no Dieva, tas mūs neklausa. Pie tam mēs atzīstam to patiesības Garu un to alošanas garu.
vayam īśvarāt jātāḥ, īśvaraṁ yo jānāti so'smadvākyāni gṛhlāti yaśceśvarāt jāto nahi so'smadvākyāni na gṛhlāti; anena vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7 Mīļie, lai mēs cits citu mīlējam, jo mīlestība ir no Dieva, un ikviens, kas mīl, tas no Dieva ir dzimis un atzīst Dievu.
he priyatamāḥ, vayaṁ parasparaṁ prema karavāma, yataḥ prema īśvarāt jāyate, aparaṁ yaḥ kaścit prema karoti sa īśvarāt jāta īśvaraṁ vetti ca|
8 Kas nemīl, tas Dievu neatzīst; jo Dievs ir mīlestība.
yaḥ prema na karoti sa īśvaraṁ na jānāti yata īśvaraḥ premasvarūpaḥ|
9 Iekš Tā Dieva mīlestība pie mums ir parādījusies, ka Dievs Savu vienpiedzimušo Dēlu sūtījis pasaulē, ka mums caur Viņu būs dzīvot.
asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|
10 Iekš tā stāv mīlestība, ne ka mēs esam mīlējuši Dievu, bet ka Viņš mūs ir mīlējis un Savu Dēlu sūtījis par salīdzināšanu par mūsu grēkiem.
vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|
11 Mīļie, ja Dievs mūs tā ir mīlējis, tad arī pienākas, ka mēs cits citu mīlējam.
he priyatamāḥ, asmāsu yadīśvareṇaitādṛśaṁ prema kṛtaṁ tarhi parasparaṁ prema karttum asmākamapyucitaṁ|
12 Dievu nemūžam neviens nav redzējis. Ja mēs cits citu mīlējam, tad Dievs paliek iekš mums, un Viņa mīlestība ir pilnīga iekš mums.
īśvaraḥ kadāca kenāpi na dṛṣṭaḥ yadyasmābhiḥ parasparaṁ prema kriyate tarhīśvaro 'smanmadhye tiṣṭhati tasya prema cāsmāsu setsyate|
13 Pie tam mēs zinām, ka paliekam iekš Viņa, un Viņš iekš mums, ka Viņš no Sava Gara mums ir devis.
asmabhyaṁ tena svakīyātmanoṁ'śo datta ityanena vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14 Un mēs esam redzējuši un apliecinājam, ka Tas Tēvs To Dēlu ir sūtījis par pasaules Pestītāju.
pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|
15 Ja kas apliecinās, ka Jēzus ir Dieva Dēls, tad Dievs paliek iekš viņa, un viņš paliek iekš Dieva.
yīśurīśvarasya putra etad yenāṅgīkriyate tasmin īśvarastiṣṭhati sa ceśvare tiṣṭhati|
16 Un mēs esam atzinuši un ticējuši (uz) to mīlestību, kas Dievam ir uz mums. Dievs ir mīlestība; un kas iekš mīlestības paliek, tas paliek iekš Dieva un Dievs iekš viņa.
asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|
17 Iekš to mīlestība pie mums ir pilnīga, ka mums ir drošība tai tiesas dienā; jo kā Viņš ir, tāpat arī mēs esam šinī pasaulē.
sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|
18 Bailības nav iekš mīlestības, bet pilnīga mīlestība bailību izmet ārā; jo bailībai ir mocība, un kas baiļojās, tas nav pilnīgs iekš mīlestības.
premni bhīti rna varttate kintu siddhaṁ prema bhītiṁ nirākaroti yato bhītiḥ sayātanāsti bhīto mānavaḥ premni siddho na jātaḥ|
19 Lai mēs Viņu mīlam, jo Viņš mūs papriekš ir mīlējis.
asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|
20 Ja kas saka: es mīlu Dievu un ienīst savu brāli, tas ir melkulis: jo kas savu brāli nemīl, ko tas redz, kā tas Dievu var mīlēt, ko tas nav redzējis?
īśvare 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dveṣṭi so 'nṛtavādī| sa yaṁ dṛṣṭavān tasmin svabhrātari yadi na prīyate tarhi yam īśvaraṁ na dṛṣṭavān kathaṁ tasmin prema karttuṁ śaknuyāt?
21 Un šis bauslis mums ir no Viņa, ka tam, kas mīl Dievu, arī savu brāli būs mīlēt.
ata īśvare yaḥ prīyate sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|

< Jāņa 1. Vēstule 4 >