< Jāņa 1. Vēstule 2 >

1 Mani bērniņi, to es jums rakstu, lai jūs negrēkojiet; un ja kas grēko, tad mums ir aizbildinātājs pie Tā Tēva, Jēzus Kristus, tas taisnais.
he priyabAlakAH, yuSmAbhi ryat pApaM na kriyeta tadarthaM yuSmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe 'smAkaM ekaH sahAyo 'rthato dhArmmiko yIzuH khrISTo vidyate|
2 Un Viņš ir tā salīdzināšana par mūsu grēkiem, un ne vien par mūsu, bet arī par visas pasaules grēkiem.
sa cAsmAkaM pApAnAM prAyazcittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|
3 Un pie tam mēs nomanam, ka Viņu esam atzinuši, ja Viņa baušļus turam.
vayaM taM jAnIma iti tadIyAjJApAlanenAvagacchAmaH|
4 Kas saka: es Viņu pazīstu, un netur Viņa baušļus, tas ir melkulis, un patiesības nav iekš tā.
ahaM taM jAnAmIti vaditvA yastasyAjJA na pAlayati so 'nRtavAdI satyamataJca tasyAntare na vidyate|
5 Bet ja kas Viņa vārdu tur, iekš tā patiesi Dieva mīlestība ir pilnīga; pie tam mēs atzīstam, ka esam iekš Viņa.
yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prema satyarUpeNa sidhyati vayaM tasmin varttAmahe tad etenAvagacchAmaH|
6 Kas teicās iekš Viņa paliekot, tam pienākas pašam arīdzan tāpat staigāt, kā Viņš ir staigājis.
ahaM tasmin tiSThAmIti yo gadati tasyedam ucitaM yat khrISTo yAdRg AcaritavAn so 'pi tAdRg Acaret|
7 Brāļi, es jums nerakstu jaunu bausli, bet vecu bausli, kas jums ir bijis no iesākuma. Šis vecais bauslis ir tas vārds, ko jūs no iesākuma esat dzirdējuši.
he priyatamAH, yuSmAn pratyahaM nUtanAmAjJAM likhAmIti nahi kintvAdito yuSmAbhi rlabdhAM purAtanAmAjJAM likhAmi| Adito yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjJA|
8 Atkal jaunu bausli es jums rakstu, kas ir patiesība iekš Viņa un iekš jums: jo tumsība paiet un patiesā gaisma tagad spīd.
punarapi yuSmAn prati nUtanAjJA mayA likhyata etadapi tasmin yuSmAsu ca satyaM, yato 'ndhakAro vyatyeti satyA jyotizcedAnIM prakAzate;
9 Kas teicās esot gaismā un ienīst savu brāli, tas vēl ir tumsībā.
ahaM jyotiSi vartta iti gaditvA yaH svabhrAtaraM dveSTi so 'dyApi tamisre varttate|
10 Kas savu brāli mīl, tas paliek gaismā, un iekš tā nav piedauzīšanās.
svabhrAtari yaH prIyate sa eva jyotiSi varttate vighnajanakaM kimapi tasmin na vidyate|
11 Kas savu brāli ienīst, tas ir tumsībā un staigā tumsībā un nezina, kurp tas iet, jo tumsība viņa acis ir aptumšojusi.
kintu svabhrAtaraM yo dveSTi sa timire varttate timire carati ca timireNa ca tasya nayane 'ndhIkriyete tasmAt kka yAmIti sa jJAtuM na zaknoti|
12 Es jums rakstu, bērniņi, jo grēki jums top piedoti Viņa Vārda dēļ.
he zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|
13 Es jums rakstu, tēvi, jo jūs To esat atzinuši, kas ir no iesākuma. Es jums rakstu, jaunekļi, jo jūs to ļauno esat uzvarējuši. Es jums esmu rakstījis, bērni, jo jūs To Tēvu esat atzinuši.
he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|
14 Es jums esmu rakstījis, tēvi, jo jūs To esat atzinuši, kas ir no iesākuma. Es jums esmu rakstījis, jaunekļi, jo jūs esat spēcīgi, un Dieva vārds paliek iekš jums, un jūs to ļauno esat uzvarējuši.
he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Izvarasya vAkyaJca yuSmadantare vartate pApAtmA ca yuSmAbhiH parAjigye tasmAd yuSmAn prati likhitavAn|
15 Nemīlējiet pasauli nedz to, kas ir pasaulē; jo kas pasauli mīl, iekš tā nav Tā Tēva mīlestība.
yUyaM saMsAre saMsArasthaviSayeSu ca mA prIyadhvaM yaH saMsAre prIyate tasyAntare pituH prema na tiSThati|
16 Jo viss, kas ir pasaulē: miesas kārība, acu kārība un dzīves lepnība - tas nav no Tā Tēva, bet no pasaules.
yataH saMsAre yadyat sthitam arthataH zArIrikabhAvasyAbhilASo darzanendriyasyAbhilASo jIvanasya garvvazca sarvvametat pitRto na jAyate kintu saMsAradeva|
17 Un pasaule paiet un viņas kārība; bet kas Dieva prātu dara, tas paliek mūžīgi. (aiōn g165)
saMsArastadIyAbhilASazca vyatyeti kintu ya IzvarasyeSTaM karoti so 'nantakAlaM yAvat tiSThati| (aiōn g165)
18 Bērniņi, nu ir tā pēdīgā stunda; un tā, kā jūs esat dzirdējuši, ka tas pretī-kristus nāk, tā arī tagad daudz pretī-kristi cēlušies, no tā mēs zinām pēdējo stundu esam.
he bAlakAH, zeSakAlo'yaM, aparaM khrISTAriNopasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zeSakAlo'stIti vayaM jAnImaH|
19 Tie no mums ir izgājuši, bet tie nebija no mums; jo ja tie būtu bijuši no mums, tad tie būtu palikuši pie mums, bet tiem bija parādīties, ka tie nav visi no mums.
te 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaGge 'sthAsyan, kintu sarvve 'smadIyA na santyetasya prakAza Avazyaka AsIt|
20 Tomēr jums ir tā svaidīšana no Tā Svētā, un jūs visu zināt.
yaH pavitrastasmAd yUyam abhiSekaM prAptavantastena sarvvANi jAnItha|
21 Es jums neesmu rakstījis, tā kā jūs nezinātu patiesību, bet ka jūs to jau zināt, un ka no patiesības nenāk nekādi meli.
yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM notpadyate tatkAraNAdeva|
22 Kas ir tas melkulis, ja ne tas, kas liedz, ka Jēzus ir Tas Kristus? Tas ir tas pretī-kristus, kas liedz To Tēvu un To Dēlu.
yIzurabhiSiktastrAteti yo nAGgIkaroti taM vinA ko 'paro 'nRtavAdI bhavet? sa eva khrISTAri ryaH pitaraM putraJca nAGgIkaroti|
23 Ikvienam, kas To Dēlu liedz, tam arī nav Tā Tēva.
yaH kazcit putraM nAGgIkaroti sa pitaramapi na dhArayati yazca putramaGgIkaroti sa pitaramapi dhArayati|
24 Tad nu, ko jūs esat dzirdējuši no iesākuma, tas lai paliek iekš jums; ja iekš jums paliek, ko no iesākuma esat dzirdējuši, tad arī jūs paliksiet iekš Tā Dēla un Tā Tēva.
Adito yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putre pitari ca sthAsyatha|
25 Un šī ir tā apsolīšana, ko Viņš mums ir apsolījis, (proti) to mūžīgo dzīvošanu. (aiōnios g166)
sa ca pratijJayAsmabhyaM yat pratijJAtavAn tad anantajIvanaM| (aiōnios g166)
26 To es jums esmu rakstījis par tiem, kas jūs pieviļ.
ye janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|
27 Un tā svaidīšana, ko jūs no Viņa esat dabūjuši, paliek iekš jums, un jums nevajag, ka kāds jūs māca; bet tā kā šī pati svaidīšana jūs māca visās lietās, tā viņa arīdzan ir patiesīga un nav meli. Un, kā tā jūs ir mācījusi, tā paliekat iekš Viņa.
aparaM yUyaM tasmAd yam abhiSekaM prAptavantaH sa yuSmAsu tiSThati tataH ko'pi yad yuSmAn zikSayet tad anAvazyakaM, sa cAbhiSeko yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|
28 Un nu, bērniņi, paliekat iekš Viņa; lai, kad Viņš parādīsies, mums ir drošība un mēs no Viņa netopam kaunā likti Viņa atnākšanā.
ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|
29 Ja jūs zināt, ka Viņš ir taisns, tad zināt, ka ikviens, kas taisnību dara, no Viņa ir piedzimis.
sa dhArmmiko 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karoti sa tasmAt jAta ityapi jAnIta|

< Jāņa 1. Vēstule 2 >