< Pāvila 1. Vēstule Korintiešiem 6 >

1 Ja kam no jums kāda sūdzība ir pret citu kādu, kā tas gan drīkst tiesāties priekš tiem netaisniem un ne priekš tiem svētiem?
yuṣmākamekasya janasyāpareṇa saha vivāde jāte sa pavitralokai rvicāramakārayan kim adhārmmikalokai rvicārayituṁ protsahate?
2 Vai jūs nezināt, ka tie svētie pasauli tiesās; un ja caur jums pasaule kļūst tiesāta, vai tad jūs esat necienīgi, tās mazākās lietas tiesāt?
jagato'pi vicāraṇaṁ pavitralokaiḥ kāriṣyata etad yūyaṁ kiṁ na jānītha? ato jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicāreṣu yūyaṁ kimasamarthāḥ?
3 Vai nezināt, ka mēs tiesāsim eņģeļus? Kā ne jo vairāk laicīgas lietas?
dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhaveyuḥ?
4 Kad nu jums par laicīgām lietām jātiesājas; kas draudzē necienīti, tādus jūs ieceļat.
aihikaviṣayasya vicāre yuṣmābhiḥ karttavye ye lokāḥ samitau kṣudratamāsta eva niyujyantāṁ|
5 Es to saku jums par kaunu. Vai tad jūsu starpā nav neviena gudra, neviena, kas varētu tiesu spriest starp saviem brāļiem?
ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?
6 Bet brālis iet ar brāli tiesāties, un tad vēl pie neticīgiem!
kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ|
7 Jo tā jau ir vaina pie jums, ka jūs pavisam(vispār) savā starpā tiesājaties; kādēļ jūs labāk neciešat netaisnību? Kādēļ jūs labāk neciešat pārestību?
yūyaṁ kuto'nyāyasahanaṁ kṣatisahanaṁ vā śreyo na manyadhve?
8 Bet jūs dariet netaisnību un dariet pāri, un to vēl brāļiem.
kintu yūyamapi bhrātṛneva pratyanyāyaṁ kṣatiñca kurutha kimetat?
9 Vai nezināt, ka netaisnie Dieva valstību neiemantos? Nepieviļaties! Ne maucinieki, ne elkadievīgie, ne laulības pārkāpēji, ne malaki, ne tie, kas pie vīriem guļ,
īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā
10 Ne zagļi, ne plēsēji, ne dzērāji, ne zaimotāji, ne laupītāji Dieva valstību neiemantos.
lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|
11 Un kādi no jums bija tādi; bet jūs esat nomazgāti, bet jūs esat svēti darīti, bet jūs esat taisnoti iekš Tā Kunga Jēzus vārda un iekš mūsu Dieva Gara.
yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|
12 Viss man ir brīv, bet ne viss der. Viss man ir brīv, bet nekam es nepadošos.
madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkṛto na bhaviṣyāmi|
13 Barība vēderam, un vēders barībai, bet Dievs iznīcinās gan šo, gan to; bet miesa nav maucībai, bet Tam Kungam, un Tas Kungs miesai.
udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya|
14 Bet Dievs ir To Kungu uzmodinājis un arī mūs uzmodinās caur Savu spēku.
yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati|
15 Vai nezināt, ka jūsu miesas ir Kristus locekļi? Vai tad es ņemtu Kristus locekļus un darītu par maukas locekļiem? Nemūžam.
yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahṛtya veśyāyā aṅgāni kiṁ kāriṣyante? tanna bhavatu|
16 Jeb vai nezināt, ka tas, kas maukai pieķeras, ir viena miesa ar to? Jo viņš saka: tie divi būs viena miesa.
yaḥ kaścid veśyāyām āsajyate sa tayā sahaikadeho bhavati kiṁ yūyametanna jānītha? yato likhitamāste, yathā, tau dvau janāvekāṅgau bhaviṣyataḥ|
17 Bet kas Tam Kungam pieķeras, tas ir viens gars ar To.
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
18 Bēgat no maucības! Visi grēki, ko cilvēks dara, ir ārpus miesas; bet kas maucību dara, tas grēko pie savas paša miesas.
mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate|
19 Jeb vai nezināt, ka jūsu miesa ir Tā Svētā Gara dzīvoklis, kas ir iekš jums, ko jūs no Dieva esat dabūjuši, un jūs nepiederat sev pašiem?
yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?
20 Jo jūs esat dārgi atpirkti. Tad nu godiniet Dievu savā miesā un savā garā, kas pieder Dievam.
yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|

< Pāvila 1. Vēstule Korintiešiem 6 >