< Pāvila 1. Vēstule Korintiešiem 14 >
1 Dzenaties pēc mīlestības, rūpējaties par tām garīgām dāvanām, bet visvairāk, ka varat mācīt (praviešu garā).
yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|
2 Jo kas valodām runā, tas nerunā cilvēkiem, bet Dievam; jo neviens nedzird, bet garā viņš runā noslēpumus.
yo janaH parabhAShAM bhAShate sa mAnuShAn na sambhAShate kintvIshvarameva yataH kenApi kimapi na budhyate sa chAtmanA nigUDhavAkyAni kathayati;
3 Bet kas māca, tas runā cilvēkiem par uztaisīšanu un paskubināšanu un iepriecināšanu.
kintu yo jana IshvarIyAdeshaM kathayati sa pareShAM niShThAyai hitopadeshAya sAntvanAyai cha bhAShate|
4 Kas valodām runā, tas uztaisa sevi pašu; bet kas māca, tas uztaisa draudzi.
parabhAShAvAdyAtmana eva niShThAM janayati kintvIshvarIyAdeshavAdI samite rniShThAM janayati|
5 Es gribētu, ka jūs visi valodām runātu, bet jo vairāk, ka jūs mācītu; jo kas māca, tas ir pārāks par to, kas valodām runā, proti ja šis netulko, kā lai draudze top uztaisīta.
yuShmAkaM sarvveShAM parabhAShAbhAShaNam ichChAmyahaM kintvIshvarIyAdeshakathanam adhikamapIchChAmi| yataH samite rniShThAyai yena svavAkyAnAm artho na kriyate tasmAt parabhAShAvAdita IshvarIyAdeshavAdI shreyAn|
6 Un nu, brāļi, kad es pie jums nāktu, valodām runādams, ko es jums līdzētu, ja es uz jums nerunātu, vai parādīšanu, vai atzīšanu, vai praviešu mācību, vai rakstu izstāstīšanu pasniegdams.
he bhrAtaraH, idAnIM mayA yadi yuShmatsamIpaM gamyate tarhIshvarIyadarshanasya j nAnasya veshvarIyAdeshasya vA shikShAyA vA vAkyAni na bhAShitvA parabhAShAM bhAShamANena mayA yUyaM kimupakAriShyadhve?
7 Tāpat ir ar tām nedzīvām lietām, kas skan, lai ir stabule, lai kokle; ja viņu skaņas nevar izšķirt, kā var noprast, kas ir stabulēts vai koklēts?
aparaM vaMshIvallakyAdiShu niShprANiShu vAdyayantreShu vAditeShu yadi kkaNA na vishiShyante tarhi kiM vAdyaM kiM vA gAnaM bhavati tat kena boddhuM shakyate?
8 Un atkal, ja bazūne neskan skaidri, kas taisīsies uz karu?
aparaM raNatUryyA nisvaNo yadyavyakto bhavet tarhi yuddhAya kaH sajjiShyate?
9 Tāpat arī jūs, ja valodām runājiet nesaprotamus vārdus, kā zinās, kas top runāts? Jo jūs runāsiet vējā.
tadvat jihvAbhi ryadi sugamyA vAk yuShmAbhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yUyaM digAlApina iva bhaviShyatha|
10 Daudz un dažādas balsis ir pasaulē, un neviena no tām nav nesaprotama.
jagati katiprakArA uktayo vidyante? tAsAmekApi nirarthikA nahi;
11 Tad nu, ja es balsi nesaprotu, būšu svešs tam, kas runā, un tas kas runā, būs man svešs.
kintUkterartho yadi mayA na budhyate tarhyahaM vaktrA mlechCha iva maMsye vaktApi mayA mlechCha iva maMsyate|
12 Tāpat arī jūs, kad pēc tām garīgām dāvanām dzenaties, tad meklējat, ka jo pilnīgi paliekat draudzei par uztaisīšanu.
tasmAd AtmikadAyalipsavo yUyaM samite rniShThArthaM prAptabahuvarA bhavituM yatadhvaM,
13 Tāpēc, kas valodām runā, tas lai Dievu lūdz, ka varētu tulkot.
ataeva parabhAShAvAdI yad arthakaro. api bhavet tat prArthayatAM|
14 Jo kad es Dievu lūdzu valodām, tad mans gars gan lūdz, bet mans prāts augļus nenes.
yadyahaM parabhAShayA prarthanAM kuryyAM tarhi madIya AtmA prArthayate, kintu mama buddhi rniShphalA tiShThati|
15 Kas tad nu ir? Es pielūgšu garā, bet es pielūgšu arī, ka var saprast; es dziedāšu garā, bet es dziedāšu arī, ka var saprast.
ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|
16 Citādi, ja tu Dievu slavēsi garā, kā gan tas, kas nesaprot, uz tavu pateikšanu var sacīt: Āmen? Jo viņš nezin, ko tu runā.
tvaM yadAtmanA dhanyavAdaM karoShi tadA yad vadasi tad yadi shiShyenevopasthitena janena na buddhyate tarhi tava dhanyavAdasyAnte tathAstviti tena vaktaM kathaM shakyate?
17 Jo tu gan labi pateici Dievam, bet otrs netop uztaisīts.
tvaM samyag IshvaraM dhanyaM vadasIti satyaM tathApi tatra parasya niShThA na bhavati|
18 Es pateicos savam Dievam, ka es vairāk nekā jūs visi valodām runāju.
yuShmAkaM sarvvebhyo. ahaM parabhAShAbhAShaNe samartho. asmIti kAraNAd IshvaraM dhanyaM vadAmi;
19 Bet iekš draudzes es labāki gribu runāt piecus vārdus saprotamus, lai pamācu arī citus, nekā desmit tūkstošus valodām.
tathApi samitau paropadeshArthaM mayA kathitAni pa ncha vAkyAni varaM na cha lakShaM parabhAShIyAni vAkyAni|
20 Brāļi, netopat bērni iekš saprašanas, bet topat nejēgas iekš ļaunuma, bet saprašanā topat pilnīgi.
he bhrAtaraH, yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishavaiva bhUtvA buddhyA siddhA bhavata|
21 Bauslībā ir rakstīts: Caur ļaudīm, kam sveša valoda un ar svešām lūpām Es runāšu uz šiem ļaudīm un arī tā tie Man neklausīs, saka Tas Kungs.
shAstra idaM likhitamAste, yathA, ityavochat paresho. aham AbhAShiShya imAn janAn| bhAShAbhiH parakIyAbhi rvaktraishcha paradeshibhiH| tathA mayA kR^ite. apIme na grahIShyanti madvachaH||
22 Tad nu tās valodas ir par zīmi ne ticīgiem, bet neticīgiem, un praviešu mācība ne neticīgiem, bet ticīgiem.
ataeva tat parabhAShAbhAShaNaM avishchAsinaH prati chihnarUpaM bhavati na cha vishvAsinaH prati; kintvIshvarIyAdeshakathanaM nAvishvAsinaH prati tad vishvAsinaH pratyeva|
23 Tad nu, kad visa draudze sanāktu kopā, un visi runātu valodām, un ienāktu, kas to nesaprot, vai neticīgi: vai tie nesacītu, ka jūs esat traki?
samitibhukteShu sarvveShu ekasmin sthAne militvA parabhAShAM bhAShamANeShu yadi j nAnAkA NkShiNo. avishvAsino vA tatrAgachCheyustarhi yuShmAn unmattAn kiM na vadiShyanti?
24 Bet ja visi mācītu, un kāds neticīgs vai, kas nesaprot, nāktu iekšā, tas taptu no visiem pārliecināts un no visiem tiesāts.
kintu sarvveShvIshvarIyAdeshaM prakAshayatsu yadyavishvAsI j nAnAkA NkShI vA kashchit tatrAgachChati tarhi sarvvaireva tasya pApaj nAnaM parIkShA cha jAyate,
25 Un viņa apslēptās sirds domas tā taptu zināmas, un tā viņš uz savu vaigu mezdamies Dievu pielūgtu un pasludinātu, Dievu tiešām esam mūsu starpā.
tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu so. adhomukhaH patan IshvaramArAdhya yuShmanmadhya Ishvaro vidyate iti satyaM kathAmetAM kathayiShyati|
26 Kā tad nu ir, brāļi? Kad jūs sanākat, kā kuram ir vai dziesma, vai mācība, vai valoda, vai parādīšana, vai tulkošana, lai viss notiek par uztaisīšanu.
he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho. anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|
27 Un ja valodām runā, tad, vai pa diviem, vai ja daudz trīs, un cits pēc cita, - un viens lai iztulko.
yadi kashchid bhAShAntaraM vivakShati tarhyekasmin dine dvijanena trijanena vA parabhAShA kathyatAM tadadhikairna kathyatAM tairapi paryyAyAnusArAt kathyatAM, ekena cha tadartho bodhyatAM|
28 Bet ja tulka nav, tad lai tas klusu cieš draudzē un lai runā sev pašam un Dievam.
kintvarthAbhidhAyakaH ko. api yadi na vidyate tarhi sa samitau vAchaMyamaH sthitveshvarAyAtmane cha kathAM kathayatu|
29 Bet pravieši lai runā divi vai trīs, un tie citi lai pārspriež.
aparaM dvau trayo veshvarIyAdeshavaktAraH svaM svamAdeshaM kathayantu tadanye cha taM vichArayantu|
30 Bet ja citam, kas tur sēž, kāda parādīšana notiek, tad lai tas pirmais paliek klusu.
kintu tatrApareNa kenachit janeneshvarIyAdeshe labdhe prathamena kathanAt nivarttitavyaM|
31 Jo jūs pa vienam visi varat mācīt, lai visi mācās un visi top iepriecināti.
sarvve yat shikShAM sAntvanA ncha labhante tadarthaM yUyaM sarvve paryyAyeNeshvarIyAdeshaM kathayituM shaknutha|
32 Un praviešu gari praviešiem ir paklausīgi.
IshvarIyAdeshavaktR^iNAM manAMsi teShAm adhInAni bhavanti|
33 Jo Dievs nav nekārtības, bet miera Dievs.
yata IshvaraH kushAsanajanako nahi sushAsanajanaka eveti pavitralokAnAM sarvvasamitiShu prakAshate|
34 Tā kā visās svēto draudzēs, lai jūsu sievas draudzes sapulcēs nerunā; jo tām nepieklājās runāt, bet būt paklausīgām, tā kā arī bauslība saka.
apara ncha yuShmAkaM vanitAH samitiShu tUShNImbhUtAstiShThantu yataH shAstralikhitena vidhinA tAH kathAprachAraNAt nivAritAstAbhi rnighrAbhi rbhavitavyaM|
35 Un ja tās grib ko mācīties, lai tās mājās vaicā saviem vīriem; jo sievām ir par kaunu, draudzes sapulcē runāt.
atastA yadi kimapi jij nAsante tarhi geheShu patIn pR^ichChantu yataH samitimadhye yoShitAM kathAkathanaM nindanIyaM|
36 Vai tad no jums Dieva vārds ir izgājis? Jeb vai pie jums vien tas ir nācis?
aishvaraM vachaH kiM yuShmatto niragamata? kevalaM yuShmAn vA tat kim upAgataM?
37 Ja kam šķiet, ka esot pravietis jeb garīgs, tam būs atzīt, ka tas, ko jums rakstu, ir Tā Kunga bauslis.
yaH kashchid AtmAnam IshvarIyAdeshavaktAram AtmanAviShTaM vA manyate sa yuShmAn prati mayA yad yat likhyate tatprabhunAj nApitam ItyurarI karotu|
38 Bet ja kas neprot, tas lai neprot.
kintu yaH kashchit aj no bhavati so. aj na eva tiShThatu|
39 Tad nu, brāļi, dzenaties, ka mācat praviešu garā un neliedzat valodām runāt.
ataeva he bhrAtaraH, yUyam IshvarIyAdeshakathanasAmarthyaM labdhuM yatadhvaM parabhAShAbhAShaNamapi yuShmAbhi rna nivAryyatAM|
40 Lai viss notiek, kā piederas un pa kārtām.
sarvvakarmmANi cha vidhyanusArataH suparipATyA kriyantAM|