< Marcum 3 >
1 et introivit iterum synagogam et erat ibi homo habens manum aridam
anantaraṁ yīśuḥ puna rbhajanagṛhaṁ praviṣṭastasmin sthāne śuṣkahasta eko mānava āsīt|
2 et observabant eum si sabbatis curaret ut accusarent illum
sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|
3 et ait homini habenti manum aridam surge in medium
tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|
4 et dicit eis licet sabbatis bene facere an male animam salvam facere an perdere at illi tacebant
tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ? kintu te niḥśabdāstasthuḥ|
5 et circumspiciens eos cum ira contristatus super caecitatem cordis eorum dicit homini extende manum tuam et extendit et restituta est manus illi
tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartudaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|
6 exeuntes autem statim Pharisaei cum Herodianis consilium faciebant adversus eum quomodo eum perderent
atha phirūśinaḥ prasthāya taṁ nāśayituṁ herodīyaiḥ saha mantrayitumārebhire|
7 et Iesus cum discipulis suis secessit ad mare et multa turba a Galilaea et Iudaea secuta est eum
ataeva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8 et ab Hierosolymis et ab Idumea et trans Iordanen et qui circa Tyrum et Sidonem multitudo magna audientes quae faciebat venerunt ad eum
tato gālīlyihūdā-yirūśālam-idom-yardannadīpārasthānebhyo lokasamūhastasya paścād gataḥ; tadanyaḥ sorasīdanoḥ samīpavāsilokasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9 et dixit discipulis suis ut navicula sibi deserviret propter turbam ne conprimerent eum
tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|
10 multos enim sanabat ita ut inruerent in eum ut illum tangerent quotquot habebant plagas
yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|
11 et spiritus inmundi cum illum videbant procidebant ei et clamabant dicentes
aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|
12 tu es Filius Dei et vehementer comminabatur eis ne manifestarent illum
kintu sa tān dṛḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13 et ascendens in montem vocavit ad se quos voluit ipse et venerunt ad eum
anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tataste tatsamīpamāgatāḥ|
14 et fecit ut essent duodecim cum illo et ut mitteret eos praedicare
tadā sa dvādaśajanān svena saha sthātuṁ susaṁvādapracārāya preritā bhavituṁ
15 et dedit illis potestatem curandi infirmitates et eiciendi daemonia
sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16 et inposuit Simoni nomen Petrus
teṣāṁ nāmānīmāni, śimon sivadiputro
17 et Iacobum Zebedaei et Iohannem fratrem Iacobi et inposuit eis nomina Boanerges quod est Filii tonitrui
yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,
18 et Andream et Philippum et Bartholomeum et Mattheum et Thomam et Iacobum Alphei et Thaddeum et Simonem Cananeum
mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|
19 et Iudam Scarioth qui et tradidit illum
sa śimone pitara ityupanāma dadau yākūbyohanbhyāṁ ca binerigiś arthato meghanādaputrāvityupanāma dadau|
20 et veniunt ad domum et convenit iterum turba ita ut non possent neque panem manducare
anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|
21 et cum audissent sui exierunt tenere eum dicebant enim quoniam in furorem versus est
tatastasya suhṛllokā imāṁ vārttāṁ prāpya sa hatajñānobhūd iti kathāṁ kathayitvā taṁ dhṛtvānetuṁ gatāḥ|
22 et scribae qui ab Hierosolymis descenderant dicebant quoniam Beelzebub habet et quia in principe daemonum eicit daemonia
aparañca yirūśālama āgatā ye ye'dhyāpakāste jagadurayaṁ puruṣo bhūtapatyābiṣṭastena bhūtapatinā bhūtān tyājayati|
23 et convocatis eis in parabolis dicebat illis quomodo potest Satanas Satanan eicere
tatastānāhūya yīśu rdṛṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknoti?
24 et si regnum in se dividatur non potest stare regnum illud
kiñcana rājyaṁ yadi svavirodhena pṛthag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknoti|
25 et si domus super semet ipsam dispertiatur non poterit domus illa stare
tathā kasyāpi parivāro yadi parasparaṁ virodhī bhavati tarhi sopi parivāraḥ sthiraṁ sthātuṁ na śaknoti|
26 et si Satanas consurrexit in semet ipsum dispertitus est et non potest stare sed finem habet
tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinno bhavati tarhi sopi sthiraṁ sthātuṁ na śaknoti kintūcchinno bhavati|
27 nemo potest vasa fortis ingressus in domum diripere nisi prius fortem alliget et tunc domum eius diripiet
aparañca prabalaṁ janaṁ prathamaṁ na baddhā kopi tasya gṛhaṁ praviśya dravyāṇi luṇṭhayituṁ na śaknoti, taṁ badvvaiva tasya gṛhasya dravyāṇi luṇṭhayituṁ śaknoti|
28 amen dico vobis quoniam omnia dimittentur filiis hominum peccata et blasphemiae quibus blasphemaverint
atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,
29 qui autem blasphemaverit in Spiritum Sanctum non habet remissionem in aeternum sed reus erit aeterni delicti (aiōn , aiōnios )
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn , aiōnios )
30 quoniam dicebant spiritum inmundum habet
tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|
31 et veniunt mater eius et fratres et foris stantes miserunt ad eum vocantes eum
atha tasya mātā bhrātṛgaṇaścāgatya bahistiṣṭhanato lokān preṣya tamāhūtavantaḥ|
32 et sedebat circa eum turba et dicunt ei ecce mater tua et fratres tui foris quaerunt te
tatastatsannidhau samupaviṣṭā lokāstaṁ babhāṣire paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33 et respondens eis ait quae est mater mea et fratres mei
tadā sa tān pratyuvāca mama mātā kā bhrātaro vā ke? tataḥ paraṁ sa svamīpopaviṣṭān śiṣyān prati avalokanaṁ kṛtvā kathayāmāsa
34 et circumspiciens eos qui in circuitu eius sedebant ait ecce mater mea et fratres mei
paśyataite mama mātā bhrātaraśca|
35 qui enim fecerit voluntatem Dei hic frater meus et soror mea et mater est
yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|