< Iohannem 11 >

1 erat autem quidam languens Lazarus a Bethania de castello Mariae et Marthae sororis eius
anantara. m mariyam tasyaa bhaginii marthaa ca yasmin vaithaniiyaagraame vasatastasmin graame iliyaasar naamaa pii. dita eka aasiit|
2 Maria autem erat quae unxit Dominum unguento et extersit pedes eius capillis suis cuius frater Lazarus infirmabatur
yaa mariyam prabhu. m sugandhitelaina marddayitvaa svake"saistasya cara. nau samamaarjat tasyaa bhraataa sa iliyaasar rogii|
3 miserunt ergo sorores ad eum dicentes Domine ecce quem amas infirmatur
apara nca he prabho bhavaan yasmin priiyate sa eva pii. ditostiiti kathaa. m kathayitvaa tasya bhaginyau pre. sitavatyau|
4 audiens autem Iesus dixit eis infirmitas haec non est ad mortem sed pro gloria Dei ut glorificetur Filius Dei per eam
tadaa yii"surimaa. m vaarttaa. m "srutvaakathayata pii. deya. m mara. naartha. m na kintvii"svarasya mahimaartham ii"svaraputrasya mahimaprakaa"saartha nca jaataa|
5 diligebat autem Iesus Martham et sororem eius Mariam et Lazarum
yii"su ryadyapimarthaayaa. m tadbhaginyaam iliyaasari caapriiyata,
6 ut ergo audivit quia infirmabatur tunc quidem mansit in eodem loco duobus diebus
tathaapi iliyaasara. h pii. daayaa. h katha. m "srutvaa yatra aasiit tatraiva dinadvayamati. s.that|
7 deinde post haec dicit discipulis suis eamus in Iudaeam iterum
tata. h param sa "si. syaanakathayad vaya. m puna ryihuudiiyaprade"sa. m yaama. h|
8 dicunt ei discipuli rabbi nunc quaerebant te Iudaei lapidare et iterum vadis illuc
tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa. m paa. saa. nai rhantum udyataastathaapi ki. m punastatra yaasyasi?
9 respondit Iesus nonne duodecim horae sunt diei si quis ambulaverit in die non offendit quia lucem huius mundi videt
yii"su. h pratyavadat, ekasmin dine ki. m dvaada"sagha. tikaa na bhavanti? kopi divaa gacchan na skhalati yata. h sa etajjagato diipti. m praapnoti|
10 si autem ambulaverit nocte offendit quia lux non est in eo
kintu raatrau gacchan skhalati yato hetostatra diipti rnaasti|
11 haec ait et post hoc dicit eis Lazarus amicus noster dormit sed vado ut a somno exsuscitem eum
imaa. m kathaa. m kathayitvaa sa taanavadad, asmaaka. m bandhu. h iliyaasar nidritobhuud idaanii. m ta. m nidraato jaagarayitu. m gacchaami|
12 dixerunt ergo discipuli eius Domine si dormit salvus erit
yii"su rm. rtau kathaamimaa. m kathitavaan kintu vi"sraamaartha. m nidraayaa. m kathitavaan iti j naatvaa "si. syaa akathayan,
13 dixerat autem Iesus de morte eius illi autem putaverunt quia de dormitione somni diceret
he guro sa yadi nidraati tarhi bhadrameva|
14 tunc ergo dixit eis Iesus manifeste Lazarus mortuus est
tadaa yii"su. h spa. s.ta. m taan vyaaharat, iliyaasar amriyata;
15 et gaudeo propter vos ut credatis quoniam non eram ibi sed eamus ad eum
kintu yuuya. m yathaa pratiitha tadarthamaha. m tatra na sthitavaan ityasmaad yu. smannimittam aahlaaditoha. m, tathaapi tasya samiipe yaama|
16 dixit ergo Thomas qui dicitur Didymus ad condiscipulos eamus et nos ut moriamur cum eo
tadaa thomaa ya. m diduma. m vadanti sa sa"ngina. h "si. syaan avadad vayamapi gatvaa tena saarddha. m mriyaamahai|
17 venit itaque Iesus et invenit eum quattuor dies iam in monumento habentem
yii"sustatropasthaaya iliyaasara. h "sma"saane sthaapanaat catvaari dinaani gataaniiti vaarttaa. m "srutavaan|
18 erat autem Bethania iuxta Hierosolyma quasi stadiis quindecim
vaithaniiyaa yiruu"saalama. h samiipasthaa kro"saikamaatraantaritaa;
19 multi autem ex Iudaeis venerant ad Martham et Mariam ut consolarentur eas de fratre suo
tasmaad bahavo yihuudiiyaa marthaa. m mariyama nca bhyaat. r"sokaapannaa. m saantvayitu. m tayo. h samiipam aagacchan|
20 Martha ergo ut audivit quia Iesus venit occurrit illi Maria autem domi sedebat
marthaa yii"soraagamanavaartaa. m "srutvaiva ta. m saak. saad akarot kintu mariyam geha upavi"sya sthitaa|
21 dixit ergo Martha ad Iesum Domine si fuisses hic frater meus non fuisset mortuus
tadaa marthaa yii"sumavaadat, he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
22 sed et nunc scio quia quaecumque poposceris a Deo dabit tibi Deus
kintvidaaniimapi yad ii"svare praarthayi. syate ii"svarastad daasyatiiti jaane. aha. m|
23 dicit illi Iesus resurget frater tuus
yii"suravaadiit tava bhraataa samutthaasyati|
24 dicit ei Martha scio quia resurget in resurrectione in novissima die
marthaa vyaaharat "se. sadivase sa utthaanasamaye protthaasyatiiti jaane. aha. m|
25 dixit ei Iesus ego sum resurrectio et vita qui credit in me et si mortuus fuerit vivet
tadaa yii"su. h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya. h ka"scana mayi vi"svasiti sa m. rtvaapi jiivi. syati;
26 et omnis qui vivit et credit in me non morietur in aeternum credis hoc (aiōn g165)
ya. h ka"scana ca jiivan mayi vi"svasiti sa kadaapi na mari. syati, asyaa. m kathaayaa. m ki. m vi"svasi. si? (aiōn g165)
27 ait illi utique Domine ego credidi quia tu es Christus Filius Dei qui in mundum venisti
saavadat prabho yasyaavatara. naapek. saasti bhavaan saevaabhi. siktta ii"svaraputra iti vi"svasimi|
28 et cum haec dixisset abiit et vocavit Mariam sororem suam silentio dicens magister adest et vocat te
iti kathaa. m kathayitvaa saa gatvaa svaa. m bhaginii. m mariyama. m guptamaahuuya vyaaharat gururupati. s.thati tvaamaahuuyati ca|
29 illa ut audivit surgit cito et venit ad eum
kathaamimaa. m "srutvaa saa tuur. nam utthaaya tasya samiipam agacchat|
30 nondum enim venerat Iesus in castellum sed erat adhuc in illo loco ubi occurrerat ei Martha
yii"su rgraamamadhya. m na pravi"sya yatra marthaa ta. m saak. saad akarot tatra sthitavaan|
31 Iudaei igitur qui erant cum ea in domo et consolabantur eam cum vidissent Mariam quia cito surrexit et exiit secuti sunt eam dicentes quia vadit ad monumentum ut ploret ibi
ye yihuudiiyaa mariyamaa saaka. m g. rhe ti. s.thantastaam asaantvayana te taa. m k. sipram utthaaya gacchanti. m vilokya vyaaharan, sa "sma"saane roditu. m yaati, ityuktvaa te tasyaa. h pa"scaad agacchan|
32 Maria ergo cum venisset ubi erat Iesus videns eum cecidit ad pedes eius et dixit ei Domine si fuisses hic non esset mortuus frater meus
yatra yii"surati. s.that tatra mariyam upasthaaya ta. m d. r.s. tvaa tasya cara. nayo. h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari. syat|
33 Iesus ergo ut vidit eam plorantem et Iudaeos qui venerant cum ea plorantes fremuit spiritu et turbavit se ipsum
yii"sustaa. m tasyaa. h sa"ngino yihuudiiyaa. m"sca rudato vilokya "sokaartta. h san diirgha. m ni"svasya kathitavaan ta. m kutraasthaapayata?
34 et dixit ubi posuistis eum dicunt ei Domine veni et vide
te vyaaharan, he prabho bhavaan aagatya pa"syatu|
35 et lacrimatus est Iesus
yii"sunaa krandita. m|
36 dixerunt ergo Iudaei ecce quomodo amabat eum
ataeva yihuudiiyaa avadan, pa"syataaya. m tasmin kid. rg apriyata|
37 quidam autem dixerunt ex ipsis non poterat hic qui aperuit oculos caeci facere ut et hic non moreretur
te. saa. m kecid avadan yondhaaya cak. su. sii dattavaan sa kim asya m. rtyu. m nivaarayitu. m naa"saknot?
38 Iesus ergo rursum fremens in semet ipso venit ad monumentum erat autem spelunca et lapis superpositus erat ei
tato yii"su. h punarantardiirgha. m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka. m gahvara. m tanmukhe paa. saa. na eka aasiit|
39 ait Iesus tollite lapidem dicit ei Martha soror eius qui mortuus fuerat Domine iam fetet quadriduanus enim est
tadaa yii"suravadad ena. m paa. saa. nam apasaarayata, tata. h pramiitasya bhaginii marthaavadat prabho, adhunaa tatra durgandho jaata. h, yatodya catvaari dinaani "sma"saane sa ti. s.thati|
40 dicit ei Iesus nonne dixi tibi quoniam si credideris videbis gloriam Dei
tadaa yii"suravaadiit, yadi vi"svasi. si tarhii"svarasya mahimaprakaa"sa. m drak. syasi kathaamimaa. m ki. m tubhya. m naakathaya. m?
41 tulerunt ergo lapidem Iesus autem elevatis sursum oculis dixit Pater gratias ago tibi quoniam audisti me
tadaa m. rtasya "sma"saanaat paa. saa. no. apasaarite yii"suruurdvva. m pa"syan akathayat, he pita rmama nevesanam a"s. r.no. h kaara. naadasmaat tvaa. m dhanya. m vadaami|
42 ego autem sciebam quia semper me audis sed propter populum qui circumstat dixi ut credant quia tu me misisti
tva. m satata. m "s. r.no. si tadapyaha. m jaanaami, kintu tva. m maa. m yat prairayastad yathaasmin sthaane sthitaa lokaa vi"svasanti tadartham ida. m vaakya. m vadaami|
43 haec cum dixisset voce magna clamavit Lazare veni foras
imaa. m kathaa. m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|
44 et statim prodiit qui fuerat mortuus ligatus pedes et manus institis et facies illius sudario erat ligata dicit Iesus eis solvite eum et sinite abire
tata. h sa pramiita. h "sma"saanavastrai rbaddhahastapaado gaatramaarjanavaasasaa baddhamukha"sca bahiraagacchat| yii"suruditavaan bandhanaani mocayitvaa tyajataina. m|
45 multi ergo ex Iudaeis qui venerant ad Mariam et viderant quae fecit crediderunt in eum
mariyama. h samiipam aagataa ye yihuudiiyalokaastadaa yii"soretat karmmaapa"syan te. saa. m bahavo vya"svasan,
46 quidam autem ex ipsis abierunt ad Pharisaeos et dixerunt eis quae fecit Iesus
kintu kecidanye phiruu"sinaa. m samiipa. m gatvaa yii"soretasya karmma. no vaarttaam avadan|
47 collegerunt ergo pontifices et Pharisaei concilium et dicebant quid facimus quia hic homo multa signa facit
tata. h para. m pradhaanayaajakaa. h phiruu"sinaa"sca sabhaa. m k. rtvaa vyaaharan vaya. m ki. m kurmma. h? e. sa maanavo bahuunyaa"scaryyakarmmaa. ni karoti|
48 si dimittimus eum sic omnes credent in eum et venient Romani et tollent nostrum et locum et gentem
yadiid. r"sa. m karmma karttu. m na vaarayaamastarhi sarvve lokaastasmin vi"svasi. syanti romilokaa"scaagatyaasmaakam anayaa raajadhaanyaa saarddha. m raajyam aachetsyanti|
49 unus autem ex ipsis Caiaphas cum esset pontifex anni illius dixit eis vos nescitis quicquam
tadaa te. saa. m kiyaphaanaamaa yastasmin vatsare mahaayaajakapade nyayujyata sa pratyavadad yuuya. m kimapi na jaaniitha;
50 nec cogitatis quia expedit nobis ut unus moriatur homo pro populo et non tota gens pereat
samagrade"sasya vinaa"satopi sarvvalokaartham ekasya janasya mara. nam asmaaka. m ma"ngalahetukam etasya vivecanaamapi na kurutha|
51 hoc autem a semet ipso non dixit sed cum esset pontifex anni illius prophetavit quia Iesus moriturus erat pro gente
etaa. m kathaa. m sa nijabuddhyaa vyaaharad iti na,
52 et non tantum pro gente sed et ut filios Dei qui erant dispersi congregaret in unum
kintu yii"suustadde"siiyaanaa. m kaara. naat praa. naan tyak. syati, di"si di"si vikiir. naan ii"svarasya santaanaan sa. mg. rhyaikajaati. m kari. syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta. h san ida. m bhavi. syadvaakya. m kathitavaan|
53 ab illo ergo die cogitaverunt ut interficerent eum
taddinamaarabhya te katha. m ta. m hantu. m "saknuvantiiti mantra. naa. m karttu. m praarebhire|
54 Iesus ergo iam non in palam ambulabat apud Iudaeos sed abiit in regionem iuxta desertum in civitatem quae dicitur Efrem et ibi morabatur cum discipulis
ataeva yihuudiiyaanaa. m madhye yii"su. h saprakaa"sa. m gamanaagamane ak. rtvaa tasmaad gatvaa praantarasya samiipasthaayiprade"sasyephraayim naamni nagare "si. syai. h saaka. m kaala. m yaapayitu. m praarebhe|
55 proximum autem erat pascha Iudaeorum et ascenderunt multi Hierosolyma de regione ante pascha ut sanctificarent se ipsos
anantara. m yihuudiiyaanaa. m nistaarotsave nika. tavarttini sati tadutsavaat puurvva. m svaan "suciin karttu. m bahavo janaa graamebhyo yiruu"saalam nagaram aagacchan,
56 quaerebant ergo Iesum et conloquebantur ad invicem in templo stantes quid putatis quia non veniat ad diem festum
yii"soranve. sa. na. m k. rtvaa mandire da. n.daayamaanaa. h santa. h paraspara. m vyaaharan, yu. smaaka. m kiid. r"so bodho jaayate? sa kim utsave. asmin atraagami. syati?
57 dederant autem pontifices et Pharisaei mandatum ut si quis cognoverit ubi sit indicet ut adprehendant eum
sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa. h phiruu"sina"sca ta. m dharttu. m puurvvam imaam aaj naa. m praacaarayan|

< Iohannem 11 >