< Hebræos 7 >

1 hic enim Melchisedech rex Salem sacerdos Dei summi qui obviavit Abrahae regresso a caede regum et benedixit ei
śālamasya rājā sarvvōparisthasyēśvarasya yājakaśca san yō nr̥patīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkr̥tyāśiṣaṁ gaditavān,
2 cui decimas omnium divisit Abraham primum quidem qui interpretatur rex iustitiae deinde autem et rex Salem quod est rex pacis
yasmai cēbrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣēdak svanāmnō'rthēna prathamatō dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājō bhavati|
3 sine patre sine matre sine genealogia neque initium dierum neque finem vitae habens adsimilatus autem Filio Dei manet sacerdos in perpetuum
aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambhō jīvanasya śēṣaścaitēṣām abhāvō bhavati, itthaṁ sa īśvaraputrasya sadr̥śīkr̥taḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|
4 intuemini autem quantus sit hic cui et decimam dedit de praecipuis Abraham patriarcha
ataēvāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdr̥k mahān tad ālōcayata|
5 et quidem de filiis Levi sacerdotium accipientes mandatum habent decimas sumere a populo secundum legem id est a fratribus suis quamquam et ipsi exierunt de lumbis Abrahae
yājakatvaprāptā lēvēḥ santānā vyavasthānusārēṇa lōkēbhyō'rthata ibrāhīmō jātēbhyaḥ svīyabhrātr̥bhyō daśamāṁśagrahaṇasyādēśaṁ labdhavantaḥ|
6 cuius autem generatio non adnumeratur in eis decimas sumpsit Abraham et hunc qui habebat repromissiones benedixit
kintvasau yadyapi tēṣāṁ vaṁśāt nōtpannastathāpībrāhīmō daśamāṁśaṁ gr̥hītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca|
7 sine ulla autem contradictione quod minus est a meliore benedicitur
aparaṁ yaḥ śrēyān sa kṣudratarāyāśiṣaṁ dadātītyatra kō'pi sandēhō nāsti|
8 et hic quidem decimas morientes homines accipiunt ibi autem contestatus quia vivit
aparam idānīṁ yē daśamāṁśaṁ gr̥hlanti tē mr̥tyōradhīnā mānavāḥ kintu tadānīṁ yō gr̥hītavān sa jīvatītipramāṇaprāptaḥ|
9 et ut ita dictum sit per Abraham et Levi qui decimas accipit decimatus est
aparaṁ daśamāṁśagrāhī lēvirapībrāhīmdvārā daśamāṁśaṁ dattavān ētadapi kathayituṁ śakyatē|
10 adhuc enim in lumbis patris erat quando obviavit ei Melchisedech
yatō yadā malkīṣēdak tasya pitaraṁ sākṣāt kr̥tavān tadānīṁ sa lēviḥ pitururasyāsīt|
11 si ergo consummatio per sacerdotium leviticum erat populus enim sub ipso legem accepit quid adhuc necessarium secundum ordinem Melchisedech alium surgere sacerdotem et non secundum ordinem Aaron dici
aparaṁ yasya sambandhē lōkā vyavasthāṁ labdhavantastēna lēvīyayājakavargēṇa yadi siddhiḥ samabhaviṣyat tarhi hārōṇasya śrēṇyā madhyād yājakaṁ na nirūpyēśvarēṇa malkīṣēdakaḥ śrēṇyā madhyād aparasyaikasya yājakasyōtthāpanaṁ kuta āvaśyakam abhaviṣyat?
12 translato enim sacerdotio necesse est ut et legis translatio fiat
yatō yājakavargasya vinimayēna sutarāṁ vyavasthāyā api vinimayō jāyatē|
13 in quo enim haec dicuntur de alia tribu est de qua nullus altario praesto fuit
aparañca tad vākyaṁ yasyōddēśyaṁ sō'parēṇa vaṁśēna saṁyuktā'sti tasya vaṁśasya ca kō'pi kadāpi vēdyāḥ karmma na kr̥tavān|
14 manifestum enim quod ex Iuda ortus sit Dominus noster in qua tribu nihil de sacerdotibus Moses locutus est
vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśē'smākaṁ prabhu rjanma gr̥hītavān iti suspaṣṭaṁ|
15 et amplius adhuc manifestum est si secundum similitudinem Melchisedech exsurgit alius sacerdos
tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣēdakaḥ sādr̥śyavatāparēṇa tādr̥śēna yājakēnōdētavyaṁ,
16 qui non secundum legem mandati carnalis factus est sed secundum virtutem vitae insolubilis
yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati|
17 contestatur enim quoniam tu es sacerdos in aeternum secundum ordinem Melchisedech (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165)
18 reprobatio quidem fit praecedentis mandati propter infirmitatem eius et inutilitatem
anēnāgravarttinō vidhē durbbalatāyā niṣphalatāyāśca hētōrarthatō vyavasthayā kimapi siddhaṁ na jātamitihētōstasya lōpō bhavati|
19 nihil enim ad perfectum adduxit lex introductio vero melioris spei per quam proximamus ad Deum
yayā ca vayam īśvarasya nikaṭavarttinō bhavāma ētādr̥śī śrēṣṭhapratyāśā saṁsthāpyatē|
20 et quantum est non sine iureiurando alii quidem sine iureiurando sacerdotes facti sunt
aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śrēṣṭhaniyamasya madhyasthō jātaḥ|
21 hic autem cum iureiurando per eum qui dixit ad illum iuravit Dominus et non paenitebit tu es sacerdos in aeternum (aiōn g165)
yatastē śapathaṁ vinā yājakā jātāḥ kintvasau śapathēna jātaḥ yataḥ sa idamuktaḥ, yathā,
22 in tantum melioris testamenti sponsor factus est Iesus
"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165)
23 et alii quidem plures facti sunt sacerdotes idcirco quod morte prohiberentur permanere
tē ca bahavō yājakā abhavan yatastē mr̥tyunā nityasthāyitvāt nivāritāḥ,
24 hic autem eo quod maneat in aeternum sempiternum habet sacerdotium (aiōn g165)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
25 unde et salvare in perpetuo potest accedentes per semet ipsum ad Deum semper vivens ad interpellandum pro eis
tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|
26 talis enim decebat ut nobis esset pontifex sanctus innocens inpollutus segregatus a peccatoribus et excelsior caelis factus
aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|
27 qui non habet cotidie necessitatem quemadmodum sacerdotes prius pro suis delictis hostias offerre deinde pro populi hoc enim fecit semel se offerendo
aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kr̥tē tataḥ paraṁ lōkānāṁ pāpānāṁ kr̥tē balidānasya prayōjanaṁ nāsti yata ātmabalidānaṁ kr̥tvā tad ēkakr̥tvastēna sampāditaṁ|
28 lex enim homines constituit sacerdotes infirmitatem habentes sermo autem iurisiurandi qui post legem est Filium in aeternum perfectum (aiōn g165)
yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva| (aiōn g165)

< Hebræos 7 >