< Hebræos 13 >
1 caritas fraternitatis maneat
bhrAtRSu prEma tiSThatu| atithisEvA yuSmAbhi rna vismaryyatAM
2 hospitalitatem nolite oblivisci per hanc enim latuerunt quidam angelis hospitio receptis
yatastayA pracchannarUpENa divyadUtAH kESAnjcid atithayO'bhavan|
3 mementote vinctorum tamquam simul vincti et laborantium tamquam et ipsi in corpore morantes
bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM|
4 honorabile conubium in omnibus et torus inmaculatus fornicatores enim et adulteros iudicabit Deus
vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|
5 sint mores sine avaritia contenti praesentibus ipse enim dixit non te deseram neque derelinquam
yUyam AcArE nirlObhA bhavata vidyamAnaviSayE santuSyata ca yasmAd Izvara EvEdaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"
6 ita ut confidenter dicamus Dominus mihi adiutor non timebo quid faciat mihi homo
ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSE paramEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiM karttuM mAnavaH pArayiSyati||"
7 mementote praepositorum vestrorum qui vobis locuti sunt verbum Dei quorum intuentes exitum conversationis imitamini fidem
yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|
8 Iesus Christus heri et hodie ipse et in saecula (aiōn )
yIzuH khrISTaH zvO'dya sadA ca sa EvAstE| (aiōn )
9 doctrinis variis et peregrinis nolite abduci optimum enim est gratia stabiliri cor non escis quae non profuerunt ambulantibus in eis
yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|
10 habemus altare de quo edere non habent potestatem qui tabernaculo deserviunt
yE daSyasya sEvAM kurvvanti tE yasyA dravyabhOjanasyAnadhikAriNastAdRzI yajnjavEdirasmAkam AstE|
11 quorum enim animalium infertur sanguis pro peccato in sancta per pontificem horum corpora cremantur extra castra
yatO yESAM pazUnAM zONitaM pApanAzAya mahAyAjakEna mahApavitrasthAnasyAbhyantaraM nIyatE tESAM zarIrANi zibirAd bahi rdahyantE|
12 propter quod et Iesus ut sanctificaret per suum sanguinem populum extra portam passus est
tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|
13 exeamus igitur ad eum extra castra inproperium eius portantes
atO hEtOrasmAbhirapi tasyApamAnaM sahamAnaiH zibirAd bahistasya samIpaM gantavyaM|
14 non enim habemus hic manentem civitatem sed futuram inquirimus
yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE|
15 per ipsum ergo offeramus hostiam laudis semper Deo id est fructum labiorum confitentium nomini eius
ataEva yIzunAsmAbhi rnityaM prazaMsArUpO balirarthatastasya nAmAggIkurvvatAm OSThAdharANAM phalam IzvarAya dAtavyaM|
16 beneficientiae autem et communionis nolite oblivisci talibus enim hostiis promeretur Deus
aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|
17 oboedite praepositis vestris et subiacete eis ipsi enim pervigilant quasi rationem pro animabus vestris reddituri ut cum gaudio hoc faciant et non gementes hoc enim non expedit vobis
yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|
18 orate pro nobis confidimus enim quia bonam conscientiam habemus in omnibus bene volentes conversari
aparanjca yUyam asmannimittiM prArthanAM kuruta yatO vayam uttamamanOviziSTAH sarvvatra sadAcAraM karttum icchukAzca bhavAma iti nizcitaM jAnImaH|
19 amplius autem deprecor vos hoc facere ut quo celerius restituar vobis
vizESatO'haM yathA tvarayA yuSmabhyaM puna rdIyE tadarthaM prArthanAyai yuSmAn adhikaM vinayE|
20 Deus autem pacis qui eduxit de mortuis pastorem magnum ovium in sanguine testamenti aeterni Dominum nostrum Iesum (aiōnios )
anantaniyamasya rudhirENa viziSTO mahAn mESapAlakO yEna mRtagaNamadhyAt punarAnAyi sa zAntidAyaka IzvarO (aiōnios )
21 aptet vos in omni bono ut faciatis voluntatem eius faciens in vobis quod placeat coram se per Iesum Christum cui gloria in saecula saeculorum amen (aiōn )
nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn| (aiōn )
22 rogo autem vos fratres sufferatis verbum solacii etenim perpaucis scripsi vobis
hE bhrAtaraH, vinayE'haM yUyam idam upadEzavAkyaM sahadhvaM yatO'haM saMkSEpENa yuSmAn prati likhitavAn|
23 cognoscite fratrem nostrum Timotheum dimissum cum quo si celerius venerit videbo vos
asmAkaM bhrAtA tImathiyO muktO'bhavad iti jAnIta, sa ca yadi tvarayA samAgacchati tarhi tEna sArddhaMm ahaM yuSmAn sAkSAt kariSyAmi|
24 salutate omnes praepositos vestros et omnes sanctos salutant vos de Italia
yuSmAkaM sarvvAn nAyakAn pavitralOkAMzca namaskuruta| aparam itAliyAdEzIyAnAM namaskAraM jnjAsyatha|
25 gratia cum omnibus vobis amen
anugrahO yuSmAkaM sarvvESAM sahAyO bhUyAt| AmEn|