< Galatas 6 >
1 fratres et si praeoccupatus fuerit homo in aliquo delicto vos qui spiritales estis huiusmodi instruite in spiritu lenitatis considerans te ipsum ne et tu tempteris
he bhraatara. h, yu. smaaka. m ka"scid yadi kasmi. m"scit paape patati tarhyaatmikabhaavayuktai ryu. smaabhistitik. saabhaava. m vidhaaya sa punarutthaapyataa. m yuuyamapi yathaa taad. rkpariik. saayaa. m na patatha tathaa saavadhaanaa bhavata|
2 alter alterius onera portate et sic adimplebitis legem Christi
yu. smaakam ekaiko jana. h parasya bhaara. m vahatvanena prakaare. na khrii. s.tasya vidhi. m paalayata|
3 nam si quis existimat se aliquid esse cum sit nihil ipse se seducit
yadi ka"scana k. sudra. h san sva. m mahaanta. m manyate tarhi tasyaatmava ncanaa jaayate|
4 opus autem suum probet unusquisque et sic in semet ipso tantum gloriam habebit et non in altero
ata ekaikena janena svakiiyakarmma. na. h pariik. saa kriyataa. m tena para. m naalokya kevalam aatmaalokanaat tasya "slaghaa sambhavi. syati|
5 unusquisque enim onus suum portabit
yata ekaiko jana. h svakiiya. m bhaara. m vak. syati|
6 communicet autem is qui catecizatur verbum ei qui se catecizat in omnibus bonis
yo jano dharmmopade"sa. m labhate sa upade. s.taara. m sviiyasarvvasampatte rbhaagina. m karotu|
7 nolite errare Deus non inridetur quae enim seminaverit homo haec et metet
yu. smaaka. m bhraanti rna bhavatu, ii"svaro nopahasitavya. h, yena yad biijam upyate tena tajjaata. m "sasya. m kartti. syate|
8 quoniam qui seminat in carne sua de carne et metet corruptionem qui autem seminat in spiritu de spiritu metet vitam aeternam (aiōnios )
sva"sariiraartha. m yena biijam upyate tena "sariiraad vinaa"saruupa. m "sasya. m lapsyate kintvaatmana. h k. rte yena biijam upyate tenaatmato. anantajiivitaruupa. m "sasya. m lapsyate| (aiōnios )
9 bonum autem facientes non deficiamus tempore enim suo metemus non deficientes
satkarmmakara. ne. asmaabhira"sraantai rbhavitavya. m yato. aklaantausti. s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|
10 ergo dum tempus habemus operemur bonum ad omnes maxime autem ad domesticos fidei
ato yaavat samayasti. s.thati taavat sarvvaan prati vi"se. sato vi"svaasave"smavaasina. h pratyasmaabhi rhitaacaara. h karttavya. h|
11 videte qualibus litteris scripsi vobis mea manu
he bhraatara. h, aha. m svahastena yu. smaan prati kiyadv. rhat patra. m likhitavaan tad yu. smaabhi rd. r"syataa. m|
12 quicumque volunt placere in carne hii cogunt vos circumcidi tantum ut crucis Christi persecutionem non patiantur
ye "saariirikavi. saye sud. r"syaa bhavitumicchanti te yat khrii. s.tasya kru"sasya kaara. naadupadravasya bhaagino na bhavanti kevala. m tadartha. m tvakchede yu. smaan pravarttayanti|
13 neque enim qui circumciduntur legem custodiunt sed volunt vos circumcidi ut in carne vestra glorientur
te tvakchedagraahi. no. api vyavasthaa. m na paalayanti kintu yu. smacchariiraat "slaaghaalaabhaartha. m yu. smaaka. m tvakchedam icchanti|
14 mihi autem absit gloriari nisi in cruce Domini nostri Iesu Christi per quem mihi mundus crucifixus est et ego mundo
kintu yenaaha. m sa. msaaraaya hata. h sa. msaaro. api mahya. m hatastadasmatprabho ryii"sukhrii. s.tasya kru"sa. m vinaanyatra kutraapi mama "slaaghana. m kadaapi na bhavatu|
15 in Christo enim Iesu neque circumcisio aliquid valet neque praeputium sed nova creatura
khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu naviinaa s. r.s. tireva gu. nayuktaa|
16 et quicumque hanc regulam secuti fuerint pax super illos et misericordia et super Israhel Dei
apara. m yaavanto lokaa etasmin maarge caranti te. saam ii"svariiyasya k. rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat|
17 de cetero nemo mihi molestus sit ego enim stigmata Iesu in corpore meo porto
ita. h para. m ko. api maa. m na kli"snaatu yasmaad aha. m svagaatre prabho ryii"sukhrii. s.tasya cihnaani dhaaraye|
18 gratia Domini nostri Iesu Christi cum spiritu vestro fratres amen
he bhraatara. h asmaaka. m prabho ryii"sukhrii. s.tasya prasaado yu. smaakam aatmani stheyaat| tathaastu|