< Actuum Apostolorum 28 >

1 et cum evasissemus tunc cognovimus quia Militene insula vocatur barbari vero praestabant non modicam humanitatem nobis
itthaM sarvvESu rakSAM prAptESu tatratyOpadvIpasya nAma milItEti tE jnjAtavantaH|
2 accensa enim pyra reficiebant nos omnes propter imbrem qui inminebat et frigus
asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|
3 cum congregasset autem Paulus sarmentorum aliquantam multitudinem et inposuisset super ignem vipera a calore cum processisset invasit manum eius
kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat, tadA vahnEH pratApAt EkaH kRSNasarpO nirgatya tasya hastE draSTavAn|
4 ut vero viderunt barbari pendentem bestiam de manu eius ad invicem dicebant utique homicida est homo hic qui cum evaserit de mari Ultio non sinit vivere
tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|
5 et ille quidem excutiens bestiam in ignem nihil mali passus est
kintu sa hastaM vidhunvan taM sarpam agnimadhyE nikSipya kAmapi pIPAM nAptavAn|
6 at illi existimabant eum in tumorem convertendum et subito casurum et mori diu autem illis sperantibus et videntibus nihil mali in eo fieri convertentes se dicebant eum esse deum
tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|
7 in locis autem illis erant praedia principis insulae nomine Publii qui nos suscipiens triduo benigne exhibuit
publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|
8 contigit autem patrem Publii febribus et dysenteria vexatum iacere ad quem Paulus intravit et cum orasset et inposuisset ei manus salvavit eum
tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|
9 quo facto et omnes qui in insula habebant infirmitates accedebant et curabantur
itthaM bhUtE tadvIpanivAsina itarEpi rOgilOkA Agatya nirAmayA abhavan|
10 qui etiam multis honoribus nos honoraverunt et navigantibus inposuerunt quae necessaria erant
tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataH prasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH|
11 post menses autem tres navigavimus in nave alexandrina quae in insula hiemaverat cui erat insigne Castorum
itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|
12 et cum venissemus Syracusam mansimus ibi triduo
tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|
13 inde circumlegentes devenimus Regium et post unum diem flante austro secunda die venimus Puteolos
tasmAd AvRtya rIgiyanagaram upasthitAH dinaikasmAt paraM dakSiNavayau sAnukUlyE sati parasmin divasE patiyalInagaram upAtiSThAma|
14 ubi inventis fratribus rogati sumus manere apud eos dies septem et sic venimus Romam
tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|
15 et inde cum audissent fratres occurrerunt nobis usque ad Appii Forum et Tribus Tabernis quos cum vidisset Paulus gratias agens Deo accepit fiduciam
tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|
16 cum venissemus autem Romam permissum est Paulo manere sibimet cum custodiente se milite
asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|
17 post tertium autem diem convocavit primos Iudaeorum cumque convenissent dicebat eis ego viri fratres nihil adversus plebem faciens aut morem paternum vinctus ab Hierosolymis traditus sum in manus Romanorum
dinatrayAt paraM paulastaddEzasthAn pradhAnayihUdina AhUtavAn tatastESu samupasthitESu sa kathitavAn, hE bhrAtRgaNa nijalOkAnAM pUrvvapuruSANAM vA rItE rviparItaM kinjcana karmmAhaM nAkaravaM tathApi yirUzAlamanivAsinO lOkA mAM bandiM kRtvA rOmilOkAnAM hastESu samarpitavantaH|
18 qui cum interrogationem de me habuissent voluerunt me dimittere eo quod nulla causa esset mortis in me
rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;
19 contradicentibus autem Iudaeis coactus sum appellare Caesarem non quasi gentem meam habens aliquid accusare
kintu yihUdilOkAnAm ApattyA mayA kaisararAjasya samIpE vicArasya prArthanA karttavyA jAtA nOcEt nijadEzIyalOkAn prati mama kOpyabhiyOgO nAsti|
20 propter hanc igitur causam rogavi vos videre et adloqui propter spem enim Israhel catena hac circumdatus sum
EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|
21 at illi dixerunt ad eum nos neque litteras accepimus de te a Iudaea neque adveniens aliquis fratrum nuntiavit aut locutus est quid de te malum
tadA tE tam avAdiSuH, yihUdIyadEzAd vayaM tvAmadhi kimapi patraM na prAptA yE bhrAtaraH samAyAtAstESAM kOpi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca|
22 rogamus autem a te audire quae sentis nam de secta hac notum est nobis quia ubique ei contradicitur
tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|
23 cum constituissent autem illi diem venerunt ad eum in hospitium plures quibus exponebat testificans regnum Dei suadensque eos de Iesu ex lege Mosi et prophetis a mane usque ad vesperam
taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|
24 et quidam credebant his quae dicebantur quidam vero non credebant
kEcittu tasya kathAM pratyAyan kEcittu na pratyAyan;
25 cumque invicem non essent consentientes discedebant dicente Paulo unum verbum quia bene Spiritus Sanctus locutus est per Esaiam prophetam ad patres nostros
EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH; tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhya EtAM kathAM bhadraM kathayAmAsa, yathA,
26 dicens vade ad populum istum et dic aure audietis et non intellegetis et videntes videbitis et non perspicietis
"upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiH zrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrai rdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|
27 incrassatum est enim cor populi huius et auribus graviter audierunt et oculos suos conpresserunt ne forte videant oculis et auribus audiant et corde intellegant et convertantur et sanem illos
tE mAnuSA yathA nEtraiH paripazyanti naiva hi| karNaiH ryathA na zRNvanti budhyantE na ca mAnasaiH| vyAvarttayatsu cittAni kAlE kutrApi tESu vai| mattastE manujAH svasthA yathA naiva bhavanti ca| tathA tESAM manuSyANAM santi sthUlA hi buddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH||
28 notum ergo sit vobis quoniam gentibus missum est hoc salutare Dei ipsi et audient
ata IzvarAd yat paritrANaM tasya vArttA bhinnadEzIyAnAM samIpaM prESitA taEva tAM grahISyantIti yUyaM jAnIta|
EtAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvantO gatavantaH|
30 mansit autem biennio toto in suo conducto et suscipiebat omnes qui ingrediebantur ad eum
itthaM paulaH sampUrNaM vatsaradvayaM yAvad bhATakIyE vAsagRhE vasan yE lOkAstasya sannidhim Agacchanti tAn sarvvAnEva parigRhlan,
31 praedicans regnum Dei et docens quae sunt de Domino Iesu Christo cum omni fiducia sine prohibitione
nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||

< Actuum Apostolorum 28 >