< Actuum Apostolorum 24 >

1 post quinque autem dies descendit princeps sacerdotum Ananias cum senioribus quibusdam et Tertullo quodam oratore qui adierunt praesidem adversus Paulum
pa ncabhyo dinebhya. h para. m hanaaniiyanaamaa mahaayaajako. adhipate. h samak. sa. m paulasya praatikuulyena nivedayitu. m tartullanaamaana. m ka ncana vaktaara. m praaciinajanaa. m"sca sa"ngina. h k. rtvaa kaisariyaanagaram aagacchat|
2 et citato Paulo coepit accusare Tertullus dicens cum in multa pace agamus per te et multa corrigantur per tuam providentiam
tata. h paule samaaniite sati tartullastasyaapavaadakathaa. m kathayitum aarabhata he mahaamahimaphiilik. sa bhavato vayam atinirvvighna. m kaala. m yaapayaamo bhavata. h pari. naamadar"sitayaa etadde"siiyaanaa. m bahuuni ma"ngalaani gha. titaani,
3 semper et ubique suscipimus optime Felix cum omni gratiarum actione
iti heto rvayamatik. rtaj naa. h santa. h sarvvatra sarvvadaa bhavato gu. naan gaayama. h|
4 ne diutius autem te protraham oro breviter audias nos pro tua clementia
kintu bahubhi. h kathaabhi rbhavanta. m yena na vira njayaami tasmaad vinaye bhavaan banukampya madalpakathaa. m "s. r.notu|
5 invenimus hunc hominem pestiferum et concitantem seditiones omnibus Iudaeis in universo orbe et auctorem seditionis sectae Nazarenorum
e. sa mahaamaariisvaruupo naasaratiiyamatagraahisa. mghaatasya mukhyo bhuutvaa sarvvade"se. su sarvve. saa. m yihuudiiyaanaa. m raajadrohaacara. naprav. rtti. m janayatiityasmaabhi rni"scita. m|
6 qui etiam templum violare conatus est quem et adprehendimus
sa mandiramapi a"suci karttu. m ce. s.titavaan; iti kaara. naad vayam ena. m dh. rtvaa svavyavasthaanusaare. na vicaarayitu. m praavarttaamahi;
7
kintu lu. siya. h sahasrasenaapatiraagatya balaad asmaaka. m karebhya ena. m g. rhiitvaa
8 a quo poteris ipse iudicans de omnibus istis cognoscere de quibus nos accusamus eum
etasyaapavaadakaan bhavata. h samiipam aagantum aaj naapayat| vaya. m yasmin tamapavaadaamo bhavataa padapavaadakathaayaa. m vicaaritaayaa. m satyaa. m sarvva. m v. rttaanta. m veditu. m "sak. syate|
9 adiecerunt autem et Iudaei dicentes haec ita se habere
tato yihuudiiyaa api sviik. rtya kathitavanta e. saa kathaa pramaa. nam|
10 respondit autem Paulus annuente sibi praeside dicere ex multis annis esse te iudicem genti huic sciens bono animo pro me satisfaciam
adhipatau kathaa. m kathayitu. m paula. m pratii"ngita. m k. rtavati sa kathitavaan bhavaan bahuun vatsaraan yaavad etadde"sasya "saasana. m karotiiti vij naaya pratyuttara. m daatum ak. sobho. abhavam|
11 potes enim cognoscere quia non plus sunt dies mihi quam duodecim ex quo ascendi adorare in Hierusalem
adya kevala. m dvaada"sa dinaani yaataani, aham aaraadhanaa. m karttu. m yiruu"saalamanagara. m gatavaan e. saa kathaa bhavataa j naatu. m "sakyate;
12 et neque in templo invenerunt me cum aliquo disputantem aut concursum facientem turbae neque in synagogis neque in civitate
kintvibhe maa. m madhyemandira. m kenaapi saha vita. n.daa. m kurvvanta. m kutraapi bhajanabhavane nagare vaa lokaan kuprav. rtti. m janayantu. m na d. r.s. tavanta. h|
13 neque probare possunt tibi de quibus nunc accusant me
idaanii. m yasmin yasmin maam apavadante tasya kimapi pramaa. na. m daatu. m na "saknuvanti|
14 confiteor autem hoc tibi quod secundum sectam quam dicunt heresim sic deservio patrio Deo meo credens omnibus quae in lege et prophetis scripta sunt
kintu bhavi. syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma. m jaananti tanmataanusaare. naaha. m nijapit. rpuru. saa. naam ii"svaram aaraadhayaamiityaha. m bhavata. h samak. sam a"ngiikaromi|
15 spem habens in Deum quam et hii ipsi expectant resurrectionem futuram iustorum et iniquorum
dhaarmmikaa. naam adhaarmmikaa. naa nca pramiitalokaanaamevotthaana. m bhavi. syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa. m karomi;
16 in hoc et ipse studeo sine offendiculo conscientiam habere ad Deum et ad homines semper
ii"svarasya maanavaanaa nca samiipe yathaa nirdo. so bhavaami tadartha. m satata. m yatnavaan asmi|
17 post annos autem plures elemosynas facturus in gentem meam veni et oblationes et vota
bahu. su vatsare. su gate. su svade"siiyalokaanaa. m nimitta. m daaniiyadravyaa. ni naivedyaani ca samaadaaya punaraagamana. m k. rtavaan|
18 in quibus invenerunt me purificatum in templo non cum turba neque cum tumultu
tatoha. m "suci rbhuutvaa lokaanaa. m samaagama. m kalaha. m vaa na kaaritavaan tathaapyaa"siyaade"siiyaa. h kiyanto yihudiiyalokaa madhyemandira. m maa. m dh. rtavanta. h|
19 quidam autem ex Asia Iudaei quos oportebat apud te praesto esse et accusare si quid haberent adversum me
mamopari yadi kaacidapavaadakathaasti tarhi bhavata. h samiipam upasthaaya te. saameva saak. syadaanam ucitam|
20 aut hii ipsi dicant si quid invenerunt in me iniquitatis cum stem in concilio
nocet puurvve mahaasabhaasthaanaa. m lokaanaa. m sannidhau mama da. n.daayamaanatvasamaye, ahamadya m. rtaanaamutthaane yu. smaabhi rvicaaritosmi,
21 nisi de una hac solummodo voce qua clamavi inter eos stans quoniam de resurrectione mortuorum ego iudicor hodie a vobis
te. saa. m madhye ti. s.thannaha. m yaamimaa. m kathaamuccai. h svare. na kathitavaan tadanyo mama kopi do. so. alabhyata na veti varam ete samupasthitalokaa vadantu|
22 distulit autem illos Felix certissime sciens de via dicens cum tribunus Lysias descenderit audiam vos
tadaa phiilik. sa etaa. m kathaa. m "srutvaa tanmatasya vi"se. sav. rttaanta. m vij naatu. m vicaara. m sthagita. m k. rtvaa kathitavaan lu. siye sahasrasenaapatau samaayaate sati yu. smaaka. m vicaaram aha. m ni. spaadayi. syaami|
23 iussitque centurioni custodiri eum et habere requiem nec quemquam prohibere de suis ministrare ei
anantara. m bandhana. m vinaa paula. m rak. situ. m tasya sevanaaya saak. saatkara. naaya vaa tadiiyaatmiiyabandhujanaan na vaarayitu nca "samasenaapatim aadi. s.tavaan|
24 post aliquot autem dies veniens Felix cum Drusilla uxore sua quae erat Iudaea vocavit Paulum et audivit ab eo fidem quae est in Iesum Christum
alpadinaat para. m phiilik. so. adhipati rdru. sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii. s.tadharmmasya v. rttaantam a"srau. siit|
25 disputante autem illo de iustitia et castitate et de iudicio futuro timefactus Felix respondit quod nunc adtinet vade tempore autem oportuno accersiam te
paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa. m kathitaayaa. m satyaa. m phiilik. sa. h kampamaana. h san vyaaharad idaanii. m yaahi, aham avakaa"sa. m praapya tvaam aahuusyaami|
26 simul et sperans quia pecunia daretur a Paulo propter quod et frequenter accersiens eum loquebatur cum eo
muktipraptyartha. m paulena mahya. m mudraadaasyante iti patyaa"saa. m k. rtvaa sa puna. h punastamaahuuya tena saaka. m kathopakathana. m k. rtavaan|
27 biennio autem expleto accepit successorem Felix Porcium Festum volens autem gratiam praestare Iudaeis Felix reliquit Paulum vinctum
kintu vatsaradvayaat para. m parkiyaphii. s.ta phaalik. sasya pada. m praapte sati phiilik. so yihuudiiyaan santu. s.taan cikiir. san paula. m baddha. m sa. msthaapya gatavaan|

< Actuum Apostolorum 24 >