< Timotheum Ii 2 >

1 tu ergo fili mi confortare in gratia quae est in Christo Iesu
he mama putra, khrii. s.tayii"suto yo. anugrahastasya balena tva. m balavaan bhava|
2 et quae audisti a me per multos testes haec commenda fidelibus hominibus qui idonei erunt et alios docere
apara. m bahubhi. h saak. sibhi. h pramaa. niik. rtaa. m yaa. m "sik. saa. m "srutavaanasi taa. m vi"svaasye. su parasmai "sik. saadaane nipu. ne. su ca loke. su samarpaya|
3 labora sicut bonus miles Christi Iesu
tva. m yii"sukhrii. s.tasyottamo yoddheva kle"sa. m sahasva|
4 nemo militans inplicat se negotiis saecularibus ut ei placeat cui se probavit
yo yuddha. m karoti sa saa. msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu. m ce. s.tate|
5 nam et qui certat in agone non coronatur nisi legitime certaverit
apara. m yo mallai ryudhyati sa yadi niyamaanusaare. na na yuddhyati tarhi kirii. ta. m na lapsyate|
6 laborantem agricolam oportet primum de fructibus accipere
apara. m ya. h k. r.siivala. h karmma karoti tena prathamena phalabhaaginaa bhavitavya. m|
7 intellege quae dico dabit enim tibi Dominus in omnibus intellectum
mayaa yaducyate tat tvayaa budhyataa. m yata. h prabhustubhya. m sarvvatra buddhi. m daasyati|
8 memor esto Iesum Christum resurrexisse a mortuis ex semine David secundum evangelium meum
mama susa. mvaadasya vacanaanusaaraad daayuudva. m"siiya. m m. rtaga. namadhyaad utthaapita nca yii"su. m khrii. s.ta. m smara|
9 in quo laboro usque ad vincula quasi male operans sed verbum Dei non est alligatum
tatsusa. mvaadakaara. naad aha. m du. skarmmeva bandhanada"saaparyyanta. m kle"sa. m bhu nje kintvii"svarasya vaakyam abaddha. m ti. s.thati|
10 ideo omnia sustineo propter electos ut et ipsi salutem consequantur quae est in Christo Iesu cum gloria caelesti (aiōnios g166)
khrii. s.tena yii"sunaa yad anantagauravasahita. m paritraa. na. m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha. m te. saa. m nimitta. m sarvvaa. nyetaani sahe| (aiōnios g166)
11 fidelis sermo nam si conmortui sumus et convivemus
aparam e. saa bhaaratii satyaa yadi vaya. m tena saarddha. m mriyaamahe tarhi tena saarddha. m jiivivyaama. h, yadi ca kle"sa. m sahaamahe tarhi tena saarddha. m raajatvamapi kari. syaamahe|
12 si sustinemus et conregnabimus si negabimus et ille negabit nos
yadi vaya. m tam ana"ngiikurmmastarhi so. asmaanapyana"ngiikari. syati|
13 si non credimus ille fidelis manet negare se ipsum non potest
yadi vaya. m na vi"svaasaamastarhi sa vi"svaasyasti. s.thati yata. h svam apahnotu. m na "saknoti|
14 haec commone testificans coram Domino noli verbis contendere in nihil utile ad subversionem audientium
tvametaani smaarayan te yathaa ni. sphala. m "srot. r.naa. m bhra. m"sajanaka. m vaagyuddha. m na kuryyastathaa prabho. h samak. sa. m d. r.dha. m viniiyaadi"sa|
15 sollicite cura te ipsum probabilem exhibere Deo operarium inconfusibilem recte tractantem verbum veritatis
apara. m tvam ii"svarasya saak. saat sva. m pariik. sitam anindaniiyakarmmakaari. na nca satyamatasya vaakyaanaa. m sadvibhajane nipu. na nca dar"sayitu. m yatasva|
16 profana autem inaniloquia devita multum enim proficient ad impietatem
kintvapavitraa anarthakakathaa duuriikuru yatastadaalambina uttarottaram adharmme varddhi. syante,
17 et sermo eorum ut cancer serpit ex quibus est Hymeneus et Philetus
te. saa nca vaakya. m galitak. satavat k. sayavarddhako bhavi. syati te. saa. m madhye huminaaya. h philiita"scetinaamaanau dvau janau satyamataad bhra. s.tau jaatau,
18 qui a veritate exciderunt dicentes resurrectionem iam factam et subvertunt quorundam fidem
m. rtaanaa. m punarutthiti rvyatiiteti vadantau ke. saa ncid vi"svaasam utpaa. tayata"sca|
19 sed firmum fundamentum Dei stetit habens signaculum hoc cognovit Dominus qui sunt eius et discedat ab iniquitate omnis qui nominat nomen Domini
tathaapii"svarasya bhittimuulam acala. m ti. s.thati tasmi. m"sceya. m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya. h ka"scit khrii. s.tanaamak. rt||
20 in magna autem domo non solum sunt vasa aurea et argentea sed et lignea et fictilia et quaedam quidem in honorem quaedam autem in contumeliam
kintu b. rhanniketane kevala suvar. namayaani raupyamayaa. ni ca bhaajanaani vidyanta iti tarhi kaa. s.thamayaani m. r.nmayaanyapi vidyante te. saa nca kiyanti sammaanaaya kiyantapamaanaaya ca bhavanti|
21 si quis ergo emundaverit se ab istis erit vas in honorem sanctificatum et utile Domino ad omne opus bonum paratum
ato yadi ka"scid etaad. r"sebhya. h sva. m pari. skaroti tarhi sa paavita. m prabho. h kaaryyayogya. m sarvvasatkaaryyaayopayukta. m sammaanaarthaka nca bhaajana. m bhavi. syati|
22 iuvenilia autem desideria fuge sectare vero iustitiam fidem caritatem pacem cum his qui invocant Dominum de corde puro
yauvanaavasthaayaa abhilaa. saastvayaa parityajyantaa. m dharmmo vi"svaasa. h prema ye ca "sucimanobhi. h prabhum uddi"sya praarthanaa. m kurvvate tai. h saarddham aikyabhaava"scaite. su tvayaa yatno vidhiiyataa. m|
23 stultas autem et sine disciplina quaestiones devita sciens quia generant lites
apara. m tvam anarthakaan aj naanaa. m"sca pra"snaan vaagyuddhotpaadakaan j naatvaa duuriikuru|
24 servum autem Domini non oportet litigare sed mansuetum esse ad omnes docibilem patientem
yata. h prabho rdaasena yuddham akarttavya. m kintu sarvvaan prati "saantena "sik. saadaanecchukena sahi. s.nunaa ca bhavitavya. m, vipak. saa"sca tena namratvena cetitavyaa. h|
25 cum modestia corripientem eos qui resistunt nequando det illis Deus paenitentiam ad cognoscendam veritatem
tathaa k. rte yadii"svara. h satyamatasya j naanaartha. m tebhyo mana. hparivarttanaruupa. m vara. m dadyaat,
26 et resipiscant a diaboli laqueis a quo capti tenentur ad ipsius voluntatem
tarhi te yena "sayataanena nijaabhilaa. sasaadhanaaya dh. rtaastasya jaalaat cetanaa. m praapyoddhaara. m labdhu. m "sak. syanti|

< Timotheum Ii 2 >