< Petri Ii 1 >
1 Simon Petrus servus et apostolus Iesu Christi his qui coaequalem nobis sortiti sunt fidem in iustitia Dei nostri et salvatoris Iesu Christi
ye janaa asmaabhi. h saarddham astadii"svare traatari yii"sukhrii. s.te ca pu. nyasambalitavi"svaasadhanasya samaanaa. m"sitva. m praaptaastaan prati yii"sukhrii. s.tasya daasa. h prerita"sca "simon pitara. h patra. m likhati|
2 gratia vobis et pax adimpleatur in cognitione Domini nostri
ii"svarasyaasmaaka. m prabho ryii"so"sca tatvaj naanena yu. smaasvanugraha"saantyo rbaahulya. m varttataa. m|
3 quomodo omnia nobis divinae virtutis suae quae ad vitam et pietatem donata est per cognitionem eius qui vocavit nos propria gloria et virtute
jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka. m tat sarvva. m gauravasadgu. naabhyaam asmadaahvaanakaari. nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya. m dattavatii|
4 per quae maxima et pretiosa nobis promissa donavit ut per haec efficiamini divinae consortes naturae fugientes eius quae in mundo est concupiscentiae corruptionem
tatsarvve. na caasmabhya. m taad. r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya. m sa. msaaravyaaptaat kutsitaabhilaa. samuulaat sarvvanaa"saad rak. saa. m praapye"svariiyasvabhaavasyaa. m"sino bhavitu. m "saknutha|
5 vos autem curam omnem subinferentes ministrate in fide vestra virtutem in virtute autem scientiam
tato heto ryuuya. m sampuur. na. m yatna. m vidhaaya vi"svaase saujanya. m saujanye j naana. m
6 in scientia autem abstinentiam in abstinentia autem patientiam in patientia autem pietatem
j naana aayatendriyataam aayatendriyataayaa. m dhairyya. m dhairyya ii"svarabhaktim
7 in pietate autem amorem fraternitatis in amore autem fraternitatis caritatem
ii"svarabhaktau bhraat. rsnehe ca prema yu"nkta|
8 haec enim vobis cum adsint et superent non vacuos nec sine fructu vos constituent in Domini nostri Iesu Christi cognitione
etaani yadi yu. smaasu vidyante varddhante ca tarhyasmatprabho ryii"sukhrii. s.tasya tattvaj naane yu. smaan alasaan ni. sphalaa. m"sca na sthaapayi. syanti|
9 cui enim non praesto sunt haec caecus est et manu temptans oblivionem accipiens purgationis veterum suorum delictorum
kintvetaani yasya na vidyante so. andho mudritalocana. h svakiiyapuurvvapaapaanaa. m maarjjanasya vism. rti. m gata"sca|
10 quapropter fratres magis satagite ut per bona opera certam vestram vocationem et electionem faciatis haec enim facientes non peccabitis aliquando
tasmaad he bhraatara. h, yuuya. m svakiiyaahvaanavara. nayo rd. r.dhakara. ne bahu yatadhva. m, tat k. rtvaa kadaaca na skhali. syatha|
11 sic enim abundanter ministrabitur vobis introitus in aeternum regnum Domini nostri et salvatoris Iesu Christi (aiōnios )
yato. anena prakaare. naasmaaka. m prabhostraat. r ryii"sukhrii. s.tasyaanantaraajyasya prave"sena yuuya. m sukalena yojayi. syadhve| (aiōnios )
12 propter quod incipiam vos semper commonere de his et quidem scientes et confirmatos in praesenti veritate
yadyapi yuuyam etat sarvva. m jaaniitha varttamaane satyamate susthiraa bhavatha ca tathaapi yu. smaan sarvvadaa tat smaarayitum aham ayatnavaan na bhavi. syaami|
13 iustum autem arbitror quamdiu sum in hoc tabernaculo suscitare vos in commonitione
yaavad etasmin duu. sye ti. s.thaami taavad yu. smaan smaarayan prabodhayitu. m vihita. m manye|
14 certus quod velox est depositio tabernaculi mei secundum quod et Dominus noster Iesus Christus significavit mihi
yato. asmaaka. m prabhu ryii"sukhrii. s.to maa. m yat j naapitavaan tadanusaaraad duu. syametat mayaa "siighra. m tyaktavyam iti jaanaami|
15 dabo autem operam et frequenter habere vos post obitum meum ut horum memoriam faciatis
mama paralokagamanaat paramapi yuuya. m yadetaani smarttu. m "sak. syatha tasmin sarvvathaa yati. sye|
16 non enim doctas fabulas secuti notam fecimus vobis Domini nostri Iesu Christi virtutem et praesentiam sed speculatores facti illius magnitudinis
yato. asmaaka. m prabho ryii"sukhrii. s.tasya paraakrama. m punaraagamana nca yu. smaan j naapayanto vaya. m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna. h pratyak. sasaak. si. no bhuutvaa bhaa. sitavanta. h|
17 accipiens enim a Deo Patre honorem et gloriam voce delapsa ad eum huiuscemodi a magnifica gloria hic est Filius meus dilectus in quo mihi conplacui
yata. h sa piturii"svaraad gaurava. m pra"sa. msaa nca praaptavaan vi"se. sato mahimayuktatejomadhyaad etaad. r"sii vaa. nii ta. m prati nirgatavatii, yathaa, e. sa mama priyaputra etasmin mama paramasanto. sa. h|
18 et hanc vocem nos audivimus de caelo adlatam cum essemus cum ipso in monte sancto
svargaat nirgateya. m vaa. nii pavitraparvvate tena saarddha. m vidyamaanairasmaabhira"sraavi|
19 et habemus firmiorem propheticum sermonem cui bene facitis adtendentes quasi lucernae lucenti in caliginoso loco donec dies inlucescat et lucifer oriatur in cordibus vestris
aparam asmatsamiipe d. r.dhatara. m bhavi. syadvaakya. m vidyate yuuya nca yadi dinaarambha. m yu. smanmana. hsu prabhaatiiyanak. satrasyodaya nca yaavat timiramaye sthaane jvalanta. m pradiipamiva tad vaakya. m sammanyadhve tarhi bhadra. m kari. syatha|
20 hoc primum intellegentes quod omnis prophetia scripturae propria interpretatione non fit
"saastriiya. m kimapi bhavi. syadvaakya. m manu. syasya svakiiyabhaavabodhaka. m nahi, etad yu. smaabhi. h samyak j naayataa. m|
21 non enim voluntate humana adlata est aliquando prophetia sed Spiritu Sancto inspirati locuti sunt sancti Dei homines
yato bhavi. syadvaakya. m puraa maanu. saa. naam icchaato notpanna. m kintvii"svarasya pavitralokaa. h pavitre. naatmanaa pravarttitaa. h santo vaakyam abhaa. santa|