< Iohannis Ii 1 >

1 senior electae dominae et natis eius quos ego diligo in veritate et non ego solus sed et omnes qui cognoverunt veritatem
he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
2 propter veritatem quae permanet in nobis et nobiscum erit in aeternum (aiōn g165)
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn g165)
3 sit nobiscum gratia misericordia pax a Deo Patre et a Christo Iesu Filio Patris in veritate et caritate
piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
4 gavisus sum valde quoniam inveni de filiis tuis ambulantes in veritate sicut mandatum accepimus a Patre
vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
5 et nunc rogo te domina non tamquam mandatum novum scribens tibi sed quod habuimus ab initio ut diligamus alterutrum
saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
6 et haec est caritas ut ambulemus secundum mandata eius hoc mandatum est ut quemadmodum audistis ab initio in eo ambuletis
apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
7 quoniam multi seductores exierunt in mundum qui non confitentur Iesum Christum venientem in carne hic est seductor et antichristus
yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
8 videte vosmet ipsos ne perdatis quae operati estis sed ut mercedem plenam accipiatis
asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
9 omnis qui praecedit et non manet in doctrina Christi Deum non habet qui permanet in doctrina hic et Filium et Patrem habet
ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
10 si quis venit ad vos et hanc doctrinam non adfert nolite recipere eum in domum nec have ei dixeritis
ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
11 qui enim dicit illi have communicat operibus illius malignis
yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
12 plura habens vobis scribere nolui per cartam et atramentum spero enim me futurum apud vos et os ad os loqui ut gaudium vestrum plenum sit
yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
13 salutant te filii sororis tuae electae
tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|

< Iohannis Ii 1 >