< Iohannis Ii 1 >
1 senior electae dominae et natis eius quos ego diligo in veritate et non ego solus sed et omnes qui cognoverunt veritatem
he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|
2 propter veritatem quae permanet in nobis et nobiscum erit in aeternum (aiōn )
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn )
3 sit nobiscum gratia misericordia pax a Deo Patre et a Christo Iesu Filio Patris in veritate et caritate
piturīśvarāt tatpituḥ putrāt prabho ryīśukhrīṣṭācca prāpyo 'nugrahaḥ kṛpā śāntiśca satyatāpremabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 gavisus sum valde quoniam inveni de filiis tuis ambulantes in veritate sicut mandatum accepimus a Patre
vayaṁ pitṛto yām ājñāṁ prāptavantastadanusāreṇa tava kecid ātmajāḥ satyamatam ācarantyetasya pramāṇaṁ prāpyāhaṁ bhṛśam ānanditavān|
5 et nunc rogo te domina non tamquam mandatum novum scribens tibi sed quod habuimus ab initio ut diligamus alterutrum
sāmpratañca he kuriye, navīnāṁ kāñcid ājñāṁ na likhannaham ādito labdhām ājñāṁ likhan tvām idaṁ vinaye yad asmābhiḥ parasparaṁ prema karttavyaṁ|
6 et haec est caritas ut ambulemus secundum mandata eius hoc mandatum est ut quemadmodum audistis ab initio in eo ambuletis
aparaṁ premaitena prakāśate yad vayaṁ tasyājñā ācarema| ādito yuṣmābhi ryā śrutā seyam ājñā sā ca yuṣmābhirācaritavyā|
7 quoniam multi seductores exierunt in mundum qui non confitentur Iesum Christum venientem in carne hic est seductor et antichristus
yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|
8 videte vosmet ipsos ne perdatis quae operati estis sed ut mercedem plenam accipiatis
asmākaṁ śramo yat paṇḍaśramo na bhavet kintu sampūrṇaṁ vetanamasmābhi rlabhyeta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 omnis qui praecedit et non manet in doctrina Christi Deum non habet qui permanet in doctrina hic et Filium et Patrem habet
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 si quis venit ad vos et hanc doctrinam non adfert nolite recipere eum in domum nec have ei dixeritis
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 qui enim dicit illi have communicat operibus illius malignis
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 plura habens vobis scribere nolui per cartam et atramentum spero enim me futurum apud vos et os ad os loqui ut gaudium vestrum plenum sit
yuṣmān prati mayā bahūni lekhitavyāni kintu patramasībhyāṁ tat karttuṁ necchāmi, yato 'smākam ānando yathā sampūrṇo bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāste|
13 salutant te filii sororis tuae electae
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmen|