< Corinthios Ii 8 >

1 notam autem facimus vobis fratres gratiam Dei quae data est in ecclesiis Macedoniae
he bhraatara. h, maakidaniyaade"sasthaasu samiti. su prakaa"sito ya ii"svarasyaanugrahastamaha. m yu. smaan j naapayaami|
2 quod in multo experimento tribulationis abundantia gaudii ipsorum et altissima paupertas eorum abundavit in divitias simplicitatis eorum
vastuto bahukle"sapariik. saasamaye te. saa. m mahaanando. atiivadiinataa ca vadaanyataayaa. h pracuraphalam aphalayataa. m|
3 quia secundum virtutem testimonium illis reddo et supra virtutem voluntarii fuerunt
te svecchayaa yathaa"sakti ki ncaati"sakti daana udyuktaa abhavan iti mayaa pramaa. niikriyate|
4 cum multa exhortatione obsecrantes nos gratiam et communicationem ministerii quod fit in sanctos
vaya nca yat pavitralokebhyaste. saa. m daanam upakaaraarthakam a. m"sana nca g. rhlaamastad bahununayenaasmaan praarthitavanta. h|
5 et non sicut speravimus sed semet ipsos dederunt primum Domino deinde nobis per voluntatem Dei
vaya. m yaad. rk pratyaiQk. saamahi taad. rg ak. rtvaa te. agre prabhave tata. h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|
6 ita ut rogaremus Titum ut quemadmodum coepit ita et perficiat in vos etiam gratiam istam
ato hetostva. m yathaarabdhavaan tathaiva karinthinaa. m madhye. api tad daanagraha. na. m saadhayeti yu. smaan adhi vaya. m tiita. m praarthayaamahi|
7 sed sicut in omnibus abundatis fide et sermone et scientia et omni sollicitudine et caritate vestra in nos ut et in hac gratia abundetis
ato vi"svaaso vaakpa. tutaa j naana. m sarvvotsaaho. asmaasu prema caitai rgu. nai ryuuya. m yathaaparaan ati"sedhve tathaivaitena gu. nenaapyati"sedhva. m|
8 non quasi imperans dico sed per aliorum sollicitudinem etiam vestrae caritatis ingenitum bonum conprobans
etad aham aaj nayaa kathayaamiiti nahi kintvanye. saam utsaahakaara. naad yu. smaakamapi premna. h saaralya. m pariik. situmicchataa mayaitat kathyate|
9 scitis enim gratiam Domini nostri Iesu Christi quoniam propter vos egenus factus est cum esset dives ut illius inopia vos divites essetis
yuuya ncaasmatprabho ryii"sukhrii. s.tasyaanugraha. m jaaniitha yatastasya nirdhanatvena yuuya. m yad dhanino bhavatha tadartha. m sa dhanii sannapi yu. smatk. rte nirdhano. abhavat|
10 et consilium in hoc do hoc enim vobis utile est qui non solum facere sed et velle coepistis ab anno priore
etasmin aha. m yu. smaan svavicaara. m j naapayaami| gata. m sa. mvatsaram aarabhya yuuya. m kevala. m karmma kartta. m tannahi kintvicchukataa. m prakaa"sayitumapyupaakraabhyadhva. m tato heto ryu. smatk. rte mama mantra. naa bhadraa|
11 nunc vero et facto perficite ut quemadmodum promptus est animus voluntatis ita sit et perficiendi ex eo quod habetis
ato. adhunaa tatkarmmasaadhana. m yu. smaabhi. h kriyataa. m tena yadvad icchukataayaam utsaahastadvad ekaikasya sampadanusaare. na karmmasaadhanam api jani. syate|
12 si enim voluntas prompta est secundum id quod habet accepta est non secundum quod non habet
yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so. anug. rhyata iti nahi kintu yad dhaaryyate tasmaadeva|
13 non enim ut aliis sit remissio vobis autem tribulatio sed ex aequalitate
yata itare. saa. m viraame. na yu. smaaka nca kle"sena bhavitavya. m tannahi kintu samatayaiva|
14 in praesenti tempore vestra abundantia illorum inopiam suppleat ut et illorum abundantia vestrae inopiae sit supplementum ut fiat aequalitas sicut scriptum est
varttamaanasamaye yu. smaaka. m dhanaadhikyena te. saa. m dhananyuunataa puurayitavyaa tasmaat te. saamapyaadhikyena yu. smaaka. m nyuunataa puurayi. syate tena samataa jani. syate|
15 qui multum non abundavit et qui modicum non minoravit
tadeva "saastre. api likhitam aaste yathaa, yenaadhika. m sa. mg. rhiita. m tasyaadhika. m naabhavat yena caalpa. m sa. mg. rhiita. m tasyaalpa. m naabhavat|
16 gratias autem Deo qui dedit eandem sollicitudinem pro vobis in corde Titi
yu. smaaka. m hitaaya tiitasya manasi ya ii"svara imam udyoga. m janitavaan sa dhanyo bhavatu|
17 quoniam exhortationem quidem suscepit sed cum sollicitior esset sua voluntate profectus est ad vos
tiito. asmaaka. m praarthanaa. m g. rhiitavaan ki nca svayam udyukta. h san svecchayaa yu. smatsamiipa. m gatavaan|
18 misimus etiam cum illo fratrem cuius laus est in evangelio per omnes ecclesias
tena saha yo. apara eko bhraataasmaabhi. h pre. sita. h susa. mvaadaat tasya sukhyaatyaa sarvvaa. h samitayo vyaaptaa. h|
19 non solum autem sed et ordinatus ab ecclesiis comes peregrinationis nostrae in hac gratia quae ministratur a nobis ad Domini gloriam et destinatam voluntatem nostram
prabho rgauravaaya yu. smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka. m sa"ngitve nyayojyata|
20 devitantes hoc ne quis nos vituperet in hac plenitudine quae ministratur a nobis
yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya. m yat kenaapi na nindyaamahe tadartha. m yataamahe|
21 providemus enim bona non solum coram Deo sed etiam coram hominibus
yata. h kevala. m prabho. h saak. saat tannahi kintu maanavaanaamapi saak. saat sadaacaara. m karttum aalocaamahe|
22 misimus autem cum illis et fratrem nostrum quem probavimus in multis saepe sollicitum esse nunc autem multo sollicitiorem confidentia multa in vos
taabhyaa. m sahaapara eko yo bhraataasmaabhi. h pre. sita. h so. asmaabhi rbahuvi. saye. su bahavaaraan pariik. sita udyogiiva prakaa"sita"sca kintvadhunaa yu. smaasu d. r.dhavi"svaasaat tasyotsaaho bahu vav. rdhe|
23 sive pro Tito qui est socius meus et in vos adiutor sive fratres nostri apostoli ecclesiarum gloriae Christi
yadi ka"scit tiitasya tattva. m jij naasate tarhi sa mama sahabhaagii yu. smanmadhye sahakaarii ca, aparayo rbhraatrostattva. m vaa yadi jij naasate tarhi tau samitiinaa. m duutau khrii. s.tasya pratibimbau ceti tena j naayataa. m|
24 ostensionem ergo quae est caritatis vestrae et nostrae gloriae pro vobis in illos ostendite in faciem ecclesiarum
ato heto. h samitiinaa. m samak. sa. m yu. smatpremno. asmaaka. m "slaaghaayaa"sca praamaa. nya. m taan prati yu. smaabhi. h prakaa"sayitavya. m|

< Corinthios Ii 8 >