< Corinthios Ii 13 >

1 ecce tertio hoc venio ad vos in ore duorum vel trium testium stabit omne verbum
etatt. rtiiyavaaram aha. m yu. smatsamiipa. m gacchaami tena sarvvaa kathaa dvayostrayaa. naa. m vaa saak. si. naa. m mukhena ni"sce. syate|
2 praedixi et praedico ut praesens bis et nunc absens his qui ante peccaverunt et ceteris omnibus quoniam si venero iterum non parcam
puurvva. m ye k. rtapaapaastebhyo. anyebhya"sca sarvvebhyo mayaa puurvva. m kathita. m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami. syaami tadaaha. m na k. sami. sye|
3 an experimentum quaeritis eius qui in me loquitur Christi qui in vos non infirmatur sed potens est in vobis
khrii. s.to mayaa kathaa. m kathayatyetasya pramaa. na. m yuuya. m m. rgayadhve, sa tu yu. smaan prati durbbalo nahi kintu sabala eva|
4 nam et si crucifixus est ex infirmitate sed vivit ex virtute Dei nam et nos infirmi sumus in illo sed vivemus cum eo ex virtute Dei in vobis
yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama. h, tathaapi yu. smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi. syaama. h|
5 vosmet ipsos temptate si estis in fide ipsi vos probate an non cognoscitis vos ipsos quia Christus Iesus in vobis est nisi forte reprobi estis
ato yuuya. m vi"svaasayuktaa aadhve na veti j naatumaatmapariik. saa. m kurudhva. m svaanevaanusandhatta| yii"su. h khrii. s.to yu. smanmadhye vidyate svaanadhi tat ki. m na pratijaaniitha? tasmin avidyamaane yuuya. m ni. spramaa. naa bhavatha|
6 spero autem quod cognoscetis quia nos non sumus reprobi
kintu vaya. m ni. spramaa. naa na bhavaama iti yu. smaabhi rbhotsyate tatra mama pratyaa"saa jaayate|
7 oramus autem Deum ut nihil mali faciatis non ut nos probati pareamus sed ut vos quod bonum est faciatis nos autem ut reprobi simus
yuuya. m kimapi kutsita. m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya. m yat praamaa. nikaa iva prakaa"saamahe tadartha. m tat praarthayaamaha iti nahi, kintu yuuya. m yat sadaacaara. m kurutha vaya nca ni. spramaa. naa iva bhavaamastadartha. m|
8 non enim possumus aliquid adversus veritatem sed pro veritate
yata. h satyataayaa vipak. sataa. m karttu. m vaya. m na samarthaa. h kintu satyataayaa. h saahaayya. m karttumeva|
9 gaudemus enim quando nos infirmi sumus vos autem potentes estis hoc et oramus vestram consummationem
vaya. m yadaa durbbalaa bhavaamastadaa yu. smaan sabalaan d. r.s. tvaanandaamo yu. smaaka. m siddhatva. m praarthayaamahe ca|
10 ideo haec absens scribo ut non praesens durius agam secundum potestatem quam Dominus dedit mihi in aedificationem et non in destructionem
ato heto. h prabhu ryu. smaaka. m vinaa"saaya nahi kintu ni. s.thaayai yat saamarthyam asmabhya. m dattavaan tena yad upasthitikaale kaa. thinya. m mayaacaritavya. m na bhavet tadartham anupasthitena mayaa sarvvaa. nyetaani likhyante|
11 de cetero fratres gaudete perfecti estote exhortamini idem sapite pacem habete et Deus dilectionis et pacis erit vobiscum
he bhraatara. h, "se. se vadaami yuuyam aanandata siddhaa bhavata paraspara. m prabodhayata, ekamanaso bhavata pra. nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu. smaaka. m sahaayo bhuuyaat|
12 salutate invicem in osculo sancto
yuuya. m pavitracumbanena paraspara. m namaskurudhva. m|
13 salutant vos sancti omnes
pavitralokaa. h sarvve yu. smaan namanti|
14 gratia Domini nostri Iesu Christi et caritas Dei et communicatio Sancti Spiritus cum omnibus vobis amen
prabho ryii"sukhrii. s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu. smaan prati bhuuyaat| tathaastu|

< Corinthios Ii 13 >