< Romanos 2 >

1 Propter quod inexcusabilis es o homo omnis, qui iudicas. In quo enim iudicas alterum, teipsum condemnas: eadem enim agis quae iudicas.
he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
2 Scimus enim quoniam iudicium Dei est secundum veritatem in eos, qui talia agunt.
kintvetādṛgācāribhyo yaṁ daṇḍam īśvaro niścinoti sa yathārtha iti vayaṁ jānīmaḥ|
3 Existimas autem hoc o homo, qui iudicas eos, qui talia agunt, et facis ea, quia tu effugies iudicium Dei?
ataeva he mānuṣa tvaṁ yādṛgācāriṇo dūṣayasi svayaṁ yadi tādṛgācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyase?
4 An divitias bonitatis eius, et patientiae, et longanimitatis contemnis? ignoras quoniam benignitas Dei ad poenitentiam te adducit:
aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?
5 Secundum autem duritiam tuam, et impoenitens cor, thesaurizas tibi iram in die irae, et revelationis iusti iudicii Dei,
tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?
6 qui reddet unicuique secundum opera eius:
kintu sa ekaikamanujāya tatkarmmānusāreṇa pratiphalaṁ dāsyati;
7 iis quidem, qui secundum patientiam boni operis, gloriam, et honorem, et incorruptionem quaerunt, vitam aeternam: (aiōnios g166)
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios g166)
8 iis autem, qui sunt ex contentione, et qui non acquiescunt veritati, credunt autem iniquitati, ira, et indignatio.
aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|
9 Tribulatio, et angustia in omnem animam hominis operantis malum, Iudaei primum, et Graeci:
ā yihūdino'nyadeśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi te sarvve duḥkhaṁ yātanāñca gamiṣyanti;
10 gloria autem, et honor, et pax omni operanti bonum, Iudaeo primum, et Graeco:
kintu ā yihūdino bhinnadeśiparyyantā yāvantaḥ satkarmmakāriṇo lokāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
11 non enim est acceptio personarum apud Deum.
īśvarasya vicāre pakṣapāto nāsti|
12 Quicumque enim sine lege peccaverunt, sine lege peribunt: et quicumque in lege peccaverunt, per legem iudicabuntur.
alabdhavyavasthāśāstrai ryaiḥ pāpāni kṛtāni vyavasthāśāstrālabdhatvānurūpasteṣāṁ vināśo bhaviṣyati; kintu labdhavyavasthāśāstrā ye pāpānyakurvvan vyavasthānusārādeva teṣāṁ vicāro bhaviṣyati|
13 Non enim auditores legis iusti sunt apud Deum, sed factores legis iustificabuntur.
vyavasthāśrotāra īśvarasya samīpe niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa eva sapuṇyā bhaviṣyanti|
14 Cum autem Gentes, quae legem non habent, naturaliter ea, quae legis sunt, faciunt, eiusmodi legem non habentes, ipsi sibi sunt lex:
yato 'labdhavyavasthāśāstrā bhinnadeśīyalokā yadi svabhāvato vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santo'pi te sveṣāṁ vyavasthāśāstramiva svayameva bhavanti|
15 qui ostendunt opus legis scriptum in cordibus suis, testimonium reddente illis conscientia ipsorum, et inter se invicem cogitationibus accusantibus, aut etiam defendentibus,
teṣāṁ manasi sākṣisvarūpe sati teṣāṁ vitarkeṣu ca kadā tān doṣiṇaḥ kadā vā nirdoṣān kṛtavatsu te svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayameva dadati|
16 in die, cum iudicabit Deus occulta hominum, secundum Evangelium meum per Iesum Christum.
yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|
17 Si autem tu Iudaeus cognominaris, et requiescis in lege, et gloriaris in Deo,
paśya tvaṁ svayaṁ yihūdīti vikhyāto vyavasthopari viśvāsaṁ karoṣi,
18 et nosti voluntatem eius, et probas utiliora, instructus per legem,
īśvaramuddiśya svaṁ ślāghase, tathā vyavasthayā śikṣito bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣe,
19 confidis teipsum esse ducem caecorum, lumen eorum, qui in tenebris sunt,
aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpe vidyata ato 'ndhalokānāṁ mārgadarśayitā
20 eruditorem insipientium, magistrum infantium, habentem formam scientiae, et veritatis in lege.
timirasthitalokānāṁ madhye dīptisvarūpo'jñānalokebhyo jñānadātā śiśūnāṁ śikṣayitāhameveti manyase|
21 Qui ergo alium doces, teipsum non doces: qui praedicas non furandum, furaris:
parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣedhavyavasthāṁ pracārayan tvaṁ kiṁ svayameva corayasi?
22 qui dicis non moechandum, moecharis: qui abominaris idola, sacrilegium facis:
tathā paradāragamanaṁ pratiṣedhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādveṣī san kiṁ mandirasya dravyāṇi harasi?
23 qui in lege gloriaris, per praevaricationem legis Deum inhonoras.
yastvaṁ vyavasthāṁ ślāghase sa tvaṁ kiṁ vyavasthām avamatya neśvaraṁ sammanyase?
24 (Nomen enim Dei per vos blasphematur inter Gentes, sicut scriptum est.)
śāstre yathā likhati "bhinnadeśināṁ samīpe yuṣmākaṁ doṣād īśvarasya nāmno nindā bhavati|"
25 Circumcisio quidem prodest, si legem observes: si autem praevaricator legis sis, circumcisio tua praeputium facta est.
yadi vyavasthāṁ pālayasi tarhi tava tvakchedakriyā saphalā bhavati; yati vyavasthāṁ laṅghase tarhi tava tvakchedo'tvakchedo bhaviṣyati|
26 Si igitur praeputium iustitias legis custodiat: nonne praeputium illius in circumcisionem reputabitur?
yato vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchedī sannapi kiṁ tvakchedināṁ madhye na gaṇayiṣyate?
27 et iudicabit id, quod ex natura est praeputium, legem consummans, te, qui per litteram, et circumcisionem praevaricator legis es?
kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?
28 Non enim qui in manifesto est, Iudaeus est: neque quae in manifesto in carne est, est circumcisio:
tasmād yo bāhye yihūdī sa yihūdī nahi tathāṅgasya yastvakchedaḥ sa tvakchedo nahi;
29 sed qui in abscondito est, Iudaeus est: et circumcisio cordis in spiritu, non littera: cuius laus non ex hominibus, sed ex Deo est.
kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|

< Romanos 2 >