< Romanos 13 >

1 Omnis anima potestatibus sublimioribus subdita sit: Non est enim potestas nisi a Deo: quae autem sunt a Deo, ordinata sunt.
yuṣmākam ēkaikajanaḥ śāsanapadasya nighnō bhavatu yatō yāni śāsanapadāni santi tāni sarvvāṇīśvarēṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 Itaque qui resistit potestati, Dei ordinationi resistit. Qui autem resistunt, ipsi sibi damnationem acquirunt:
iti hētōḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyamēva; aparaṁ yē prātikūlyam ācaranti tē svēṣāṁ samucitaṁ daṇḍaṁ svayamēva ghaṭayantē|
3 nam principes non sunt timori boni operis, sed mali. Vis autem non timere potestatem? Bonum fac: et habebis laudem ex illa:
śāstā sadācāriṇāṁ bhayapradō nahi durācāriṇāmēva bhayapradō bhavati; tvaṁ kiṁ tasmān nirbhayō bhavitum icchasi? tarhi satkarmmācara, tasmād yaśō lapsyasē,
4 Dei enim minister est tibi in bonum. Si autem malum feceris, time: non enim sine causa gladium portat. Dei enim minister est: vindex in iram ei, qui malum agit.
yatastava sadācaraṇāya sa īśvarasya bhr̥tyō'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhr̥tya ēva|
5 Ideo necessitate subditi estote non solum propter iram, sed etiam propter conscientiam.
ataēva kēvaladaṇḍabhayānnahi kintu sadasadbōdhādapi tasya vaśyēna bhavitavyaṁ|
6 Ideo enim et tributa praestatis: ministri enim Dei sunt, in hoc ipsum servientes.
ētasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād yē karaṁ gr̥hlanti ta īśvarasya kiṅkarā bhūtvā satatam ētasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 Reddite ergo omnibus debita: cui tribulatum, tributum: cui vectigal, vectigal: cui timorem, timorem: cui honorem, honorem.
asmāt karagrāhiṇē karaṁ datta, tathā śulkagrāhiṇē śulkaṁ datta, aparaṁ yasmād bhētavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 Nemini quidquam debeatis: nisi ut invicem diligatis: qui enim diligit proximum, legem implevit.
yuṣmākaṁ parasparaṁ prēma vinā 'nyat kimapi dēyam r̥ṇaṁ na bhavatu, yatō yaḥ parasmin prēma karōti tēna vyavasthā sidhyati|
9 Nam: Non adulterabis: Non occides: Non furaberis: Non falsum testimonium dices: Non concupisces: et si quod est aliud mandatum, in hoc verbo instauratur: Diliges proximum tuum sicut teipsum.
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dēhi, lōbhaṁ mā kārṣīḥ, ētāḥ sarvvā ājñā ētābhyō bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prēma kurvvityanēna vacanēna vēditā|
10 Dilectio proximi malum non operatur. Plenitudo ergo legis est dilectio.
yataḥ prēma samīpavāsinō'śubhaṁ na janayati tasmāt prēmnā sarvvā vyavasthā pālyatē|
11 Et hoc scientes tempus: quia hora est iam nos de somno surgere. Nunc enim propior est nostra salus, quam cum credidimus.
pratyayībhavanakālē'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyamēva nidrātō jāgarttavyaṁ|
12 Nox praecessit, dies autem appropinquavit. Abiiciamus ergo opera tenebrarum, et induamur arma lucis.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 Sicut in die honeste ambulemus: non in comessationibus, et ebrietatibus, non in cubilibus, et impudicitiis, non in contentione, et aemulatione:
atō hētō rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgarasō mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 sed induimini Dominum Iesum Christum, et carnis curam ne feceritis in desideriis.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|

< Romanos 13 >