< Ephesios 1 >
1 Paulus Apostolus Iesu Christi per voluntatem Dei, omnibus sanctis, qui sunt Ephesi, et fidelibus in Christo Iesu.
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|
2 Gratia vobis, et pax a Deo Patre nostro, et Domino Iesu Christo.
asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Benedictus Deus et Pater Domini nostri Iesu Christi, qui benedixit nos in omni benedictione spirituali in caelestibus in Christo,
asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 sicut elegit nos in ipso ante mundi constitutionem, ut essemus sancti et immaculati in conspectu eius in charitate.
vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca
5 Qui praedestinavit nos in adoptionem filiorum per Iesum Christum in ipsum: secundum propositum voluntatis suae,
yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 in laudem gloriae gratiae suae, in qua gratificavit nos in dilecto filio suo.
tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,
7 In quo habemus redemptionem per sanguinem eius, remissionem peccatorum secundum divitias gratiae eius,
vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 quae superabundavit in nobis in omni sapientia, et prudentia:
tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān|
9 ut notum faceret nobis sacramentum voluntatis suae, secundum beneplacitum eius, quod proposuit in eo,
svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā
10 in dispensatione plenitudinis temporum, instaurare omnia in Christo, quae in caelis, et quae in terra sunt, in ipso:
tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 In quo etiam et nos sorte vocati sumus praedestinati secundum propositum eius, qui operatur omnia secundum consilium voluntatis suae:
pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,
12 ut simus in laudem gloriae eius nos, qui ante speravimus in Christo:
tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|
13 In quo et vos, cum audissetis verbum veritatis, (Evangelium salutis vestrae) in quo et credentes signati estis Spiritu promissionis sancto,
yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|
14 qui est pignus hereditatis nostrae, in redemptionem acquisitionis, in laudem gloriae ipsius.
yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|
15 Propterea et ego audiens fidem vestram, quae est in Christo Iesu, et dilectionem in omnes sanctos,
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi
16 non cesso gratias agens pro vobis, memoriam vestri faciens in orationibus meis:
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamayē ca yuṣmān smaran varamimaṁ yācāmi|
17 ut Deus, Domini nostri Iesu Christi pater, gloriae, det vobis spiritum sapientiae et revelationis, in agnitione eius:
asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|
18 illuminatos oculos cordis vestri, ut sciatis quae sit spes vocationis eius, et quae divitiae gloriae hereditatis eius in sanctis,
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 et quae sit supereminens magnitudo virtutis eius in nos, qui credimus secundum operationem potentiae virtutis eius,
tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 quam operatus est in Christo, suscitans illum a mortuis, et constituens ad dexteram suam in caelestibus:
yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,
21 supra omnem principatum et potestatem, et virtutem, et dominationem, et omne nomen, quod nominatur non solum in hoc saeculo, sed etiam in futuro. (aiōn )
adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn )
22 Et omnia subiecit sub pedibus eius: et ipsum dedit caput supra omnem Ecclesiam,
sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā
23 quae est corpus ipsius, et plenitudo eius, qui omnia in omnibus adimpletur.
sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē|